Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa

Aitareyabrāhmaṇa
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 8.0 atha yasyāgnihotrī gharmadughā duhyamānā vāśyet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
Atharvaveda (Śaunaka)
AVŚ, 9, 1, 8.2 trīn gharmān abhi vāvaśānā mimāti māyuṃ payate payobhiḥ //
AVŚ, 9, 10, 6.2 sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyuṃ payate payobhiḥ //
AVŚ, 12, 5, 20.0 kṣurapavir īkṣamāṇā vāśyamānābhisphūrjati //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 10.1 atha yadi sālāvṛkī vāśyeta tām anumantrayate /
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 2.2 bo iti ha paśavo vāśyante //
Kauśikasūtra
KauśS, 8, 3, 21.2 upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃkṛṇoti /
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 18.0 saṃgṛhya mukhaṃ tamayanty avāśyamānam //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.4 ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ /
PārGS, 3, 15, 18.0 śivāṃ vāśyamānām abhimantrayate śivo nāmeti //
PārGS, 3, 15, 19.1 śakuniṃ vāśyamānam abhimantrayate hiraṇyaparṇa śakune devānāṃ prahitaṃgama /
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 2.2 yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete //
Ṛgveda
ṚV, 1, 62, 3.2 bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ //
ṚV, 1, 181, 4.1 iheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ /
ṚV, 2, 2, 2.1 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ /
ṚV, 3, 57, 3.2 acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi //
ṚV, 4, 26, 2.2 aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan //
ṚV, 5, 54, 2.2 saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ //
ṚV, 7, 75, 7.2 rujad dṛᄆhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta //
ṚV, 9, 19, 4.1 avāvaśanta dhītayo vṛṣabhasyādhi retasi /
ṚV, 9, 21, 7.1 eta u tye avīvaśan kāṣṭhāṃ vājino akrata /
ṚV, 9, 32, 3.1 ād īṃ haṃso yathā gaṇaṃ viśvasyāvīvaśan matim /
ṚV, 9, 34, 6.2 dhenūr vāśro avīvaśat //
ṚV, 9, 66, 11.2 avāvaśanta dhītayaḥ //
ṚV, 9, 76, 4.1 viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāᄆ avīvaśat /
ṚV, 9, 86, 19.2 krāṇā sindhūnāṃ kalaśāṁ avīvaśad indrasya hārdy āviśan manīṣibhiḥ //
ṚV, 9, 86, 31.2 saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam //
ṚV, 9, 90, 2.1 abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ /
ṚV, 9, 93, 2.1 sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ /
ṚV, 9, 94, 2.2 dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum //
ṚV, 9, 96, 14.2 saṃ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ //
ṚV, 9, 107, 26.2 janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam //
ṚV, 10, 64, 15.2 grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ //
Buddhacarita
BCar, 12, 121.1 tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
Mahābhārata
MBh, 1, 224, 5.2 saṃtapyamānā abhito vāśamānābhidhāvatī //
MBh, 2, 41, 20.1 mā sāhasam itīdaṃ sā satataṃ vāśate kila /
MBh, 3, 60, 19.1 tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm /
MBh, 3, 128, 3.1 hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ /
MBh, 3, 176, 44.1 pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati /
MBh, 5, 141, 22.3 ekā sṛg vāśate ghoraṃ tat parābhavalakṣaṇam //
MBh, 6, 2, 19.1 khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ /
MBh, 6, 17, 4.1 vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ /
MBh, 6, 95, 46.2 ghorāśca ghoranirhrādāḥ śivāstatra vavāśire /
MBh, 8, 28, 51.2 kāka kāketi vāśantaṃ nimajjantaṃ mahārṇave //
MBh, 8, 50, 44.2 tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire //
MBh, 11, 18, 14.2 sārasya iva vāśantyaḥ patitāḥ paśya mādhava //
MBh, 12, 115, 4.1 ṭiṭṭibhaṃ tam upekṣeta vāśamānam ivāturam /
MBh, 12, 115, 7.3 vane kāka ivābuddhir vāśamāno nirarthakam //
MBh, 12, 150, 15.2 puṣpasaṃmodane kāle vāśatāṃ sumanoharam //
MBh, 16, 3, 4.2 cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu /
Rāmāyaṇa
Rām, Bā, 23, 13.1 nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ /
Rām, Ār, 22, 14.2 vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ //
Rām, Ār, 55, 4.1 aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā /
Rām, Su, 19, 17.2 vane vāśitayā sārdhaṃ kareṇveva gajādhipam //
Rām, Yu, 26, 24.1 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam /
Rām, Yu, 26, 29.1 cīcīkūcīti vāśantyaḥ śārikā veśmasu sthitāḥ /
Rām, Yu, 45, 34.1 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire //
Rām, Utt, 32, 24.1 sa tatra strīparivṛtaṃ vāśitābhir iva dvipam /