Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.32 smṛtamātreṇa yaḥ puṃsāṃ brahma tan maṅgalaṃ viduḥ /
MBh, 1, 1, 4.3 veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ /
MBh, 1, 1, 15.8 tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ //
MBh, 1, 1, 33.1 puruṣaścāprameyātmā yaṃ sarvam ṛṣayo viduḥ /
MBh, 1, 1, 54.2 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
MBh, 1, 1, 63.36 janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm /
MBh, 1, 1, 114.3 yadāśrauṣaṃ na vidur māmakās tān pracchannarūpān vasataḥ pāṇḍaveyān /
MBh, 1, 1, 187.1 nigrahānugrahau cāpi viditau te narādhipa /
MBh, 1, 1, 213.2 niruktam asya yo veda sarvapāpaiḥ pramucyate //
MBh, 1, 1, 214.4 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ vibhum /
MBh, 1, 2, 14.2 yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava //
MBh, 1, 2, 31.1 ātmeva veditavyeṣu priyeṣviva ca jīvitam /
MBh, 1, 2, 37.2 vidurāgamanaṃ parva rājyalambhastathaiva ca //
MBh, 1, 2, 71.7 vidurāgamanaṃ caiva rājyalambhastathaiva ca /
MBh, 1, 2, 197.2 rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ //
MBh, 1, 2, 235.1 yo vidyāccaturo vedān sāṅgopaniṣadān dvijaḥ /
MBh, 1, 2, 235.2 na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ /
MBh, 1, 2, 236.7 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 4, 4.1 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ /
MBh, 1, 4, 4.2 manuṣyoragagandharvakathā veda ca sarvaśaḥ //
MBh, 1, 6, 9.3 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm //
MBh, 1, 23, 11.1 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam /
MBh, 1, 24, 1.3 gacchāmyamṛtam āhartuṃ bhakṣyam icchāmi veditum //
MBh, 1, 24, 4.7 tad etair vividhair liṅgaistvaṃ vidyāstaṃ dvijottamam /
MBh, 1, 24, 6.9 etaistu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn /
MBh, 1, 24, 6.11 dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham //
MBh, 1, 25, 13.2 viditvā bhedayantyetān amitrā mitrarūpiṇaḥ //
MBh, 1, 25, 14.1 viditvā cāpare bhinnān antareṣu patantyatha /
MBh, 1, 26, 10.2 viditvā cāsya saṃkalpam idaṃ vacanam abravīt //
MBh, 1, 30, 6.2 vaheyam apariśrānto viddhīdaṃ me mahad balam /
MBh, 1, 33, 3.2 ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ /
MBh, 1, 36, 5.5 yathā tu jāto hyāstīka etad icchāmi veditum /
MBh, 1, 38, 8.2 tato dharmavihīnānāṃ gatir iṣṭā na vidyate /
MBh, 1, 41, 21.8 tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim /
MBh, 1, 44, 7.1 durvāsatāṃ viditvā ca bhartuste 'titapasvinaḥ /
MBh, 1, 47, 4.1 api tat karma viditaṃ bhavatāṃ yena pannagam /
MBh, 1, 50, 8.2 naiṣāṃ jñānaṃ vidyate jñātum adya dattaṃ yebhyo na praṇaśyet kathaṃcit //
MBh, 1, 51, 2.2 bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat /
MBh, 1, 51, 2.2 bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat /
MBh, 1, 55, 22.2 viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ //
MBh, 1, 56, 31.2 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 56, 32.43 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 57, 61.1 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām /
MBh, 1, 58, 41.2 pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ //
MBh, 1, 59, 10.1 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 59, 20.3 rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ //
MBh, 1, 59, 47.1 imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam /
MBh, 1, 60, 1.2 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 60, 25.1 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam /
MBh, 1, 60, 37.2 vasūnāṃ bhārgavaṃ vidyād viśvedevāṃstathaiva ca //
MBh, 1, 60, 39.1 aśvibhyāṃ guhyakān viddhi sarvauṣadhyastathā paśūn /
MBh, 1, 60, 51.2 tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm //
MBh, 1, 60, 66.7 puṣpaiḥ phalagrahān vṛkṣān ruhāyāḥ prasavaṃ viduḥ /
MBh, 1, 61, 31.2 paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama //
MBh, 1, 61, 63.1 bṛhaspater bṛhatkīrter devarṣer viddhi bhārata /
MBh, 1, 61, 65.1 dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ /
MBh, 1, 61, 71.2 rudrāṇāṃ taṃ gaṇād viddhi sambhūtam atipauruṣam //
MBh, 1, 61, 72.2 dvāparaṃ viddhi taṃ rājan sambhūtam arimardanam //
MBh, 1, 61, 75.1 tataśca kṛtavarmāṇaṃ viddhi rājañ janādhipam /
MBh, 1, 61, 76.1 marutāṃ tu gaṇād viddhi saṃjātam arimardanam /
MBh, 1, 61, 79.2 viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam //
MBh, 1, 61, 83.35 nāmadheyānupūrvyā ca jyeṣṭhānujyeṣṭhatāṃ viduḥ /
MBh, 1, 61, 84.1 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram /
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 61, 87.2 śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam //
MBh, 1, 61, 88.2 viśvedevagaṇān rājaṃstān viddhi bharatarṣabha /
MBh, 1, 61, 88.5 sarveṣāṃ devatābhāgaṃ dattvā viddhi mahīpate /
MBh, 1, 61, 88.16 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 61, 89.6 divākarasya taṃ viddhi devasyāṃśam anuttamam //
MBh, 1, 61, 91.2 sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam //
MBh, 1, 62, 14.2 bhūyo dharmaparair bhāvair viditaṃ janam āvasat //
MBh, 1, 65, 13.9 evaṃ praṇihitātmānaṃ viddhi māṃ kalabhāṣiṇi /
MBh, 1, 65, 30.2 yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ //
MBh, 1, 66, 15.1 evaṃ duhitaraṃ viddhi mama saumya śakuntalām /
MBh, 1, 66, 16.2 sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa //
MBh, 1, 67, 5.16 jānāmi bhadre tam ṛṣiṃ tasya manyur na vidyate /
MBh, 1, 67, 6.3 tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama //
MBh, 1, 67, 10.2 ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite //
MBh, 1, 67, 25.3 na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam //
MBh, 1, 68, 13.2 ājagāma tataḥ śubhrā duḥṣantaviditād vanāt /
MBh, 1, 68, 14.1 abhisṛtya ca rājānaṃ viditā sā praveśitā /
MBh, 1, 68, 25.1 atra te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 68, 27.1 eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
MBh, 1, 68, 28.1 manyate pāpakaṃ kṛtvā na kaścid vetti mām iti /
MBh, 1, 68, 28.2 vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ //
MBh, 1, 68, 36.2 jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ //
MBh, 1, 68, 57.8 putrasparśāt sukhataraḥ sparśo loke na vidyate //
MBh, 1, 68, 61.2 jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā //
MBh, 1, 69, 4.6 apsarassu mṛgīṇāṃ ca mātṛdoṣo na vidyate //
MBh, 1, 69, 14.1 ato hāsyataraṃ loke kiṃcid anyan na vidyate /
MBh, 1, 69, 24.1 nāsti satyāt paro dharmo na satyād vidyate param /
MBh, 1, 69, 24.2 na hi tīvrataraṃ kiṃcid anṛtād iha vidyate //
MBh, 1, 69, 25.4 na hi tādṛk paraṃ pāpam anṛtād iha vidyate /
MBh, 1, 69, 25.5 yasya te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 71, 9.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MBh, 1, 71, 9.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MBh, 1, 71, 9.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MBh, 1, 72, 11.1 sauhārde cānurāge ca vettha me bhaktim uttamām /
MBh, 1, 72, 20.1 phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā /
MBh, 1, 73, 1.3 kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha //
MBh, 1, 73, 36.1 vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ /
MBh, 1, 73, 36.3 ahaṃ na vedmi na cāpare /
MBh, 1, 74, 7.2 na tat prājño 'nukurvīta viduste na balābalam //
MBh, 1, 74, 8.2 vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram /
MBh, 1, 74, 8.3 akrodhe cātivāde ca veda cāpi balābalam /
MBh, 1, 74, 12.7 maraṇaṃ śobhanaṃ tasya iti vidvajjanā viduḥ /
MBh, 1, 76, 17.2 viddhyauśanasi bhadraṃ te na tvām arho 'smi bhāmini /
MBh, 1, 77, 13.1 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā /
MBh, 1, 77, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyām aninditām /
MBh, 1, 77, 21.7 tasyā janma vṛthā loke gatistasyā na vidyate //
MBh, 1, 78, 21.2 tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat /
MBh, 1, 80, 18.4 pud iti narakasyākhyā duḥkhaṃ hi narakaṃ viduḥ /
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 82, 9.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
MBh, 1, 82, 12.1 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate /
MBh, 1, 83, 5.3 evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca //
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 85, 16.2 ityaṣṭakehopacitiṃ ca viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre //
MBh, 1, 89, 28.3 viduḥ saṃvaraṇaṃ śūram ṛkṣād rāthaṃtarīsutam //
MBh, 1, 89, 51.6 ṛṣiṃ puṇyakṛtāṃ śreṣṭhaṃ tam eva paramaṃ viduḥ /
MBh, 1, 91, 2.4 saṃsmaraṃścākṣayāṃllokān viditāṃśca svakarmaṇā //
MBh, 1, 92, 6.3 na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam /
MBh, 1, 92, 9.2 apatyānāṃ snuṣāṇāṃ ca bhīru viddhyetad āsanam //
MBh, 1, 92, 51.1 teṣāṃ janayitā nānyastvad ṛte bhuvi vidyate /
MBh, 1, 94, 33.2 uśanā veda yacchāstram ayaṃ tad veda sarvaśaḥ //
MBh, 1, 94, 33.2 uśanā veda yacchāstram ayaṃ tad veda sarvaśaḥ //
MBh, 1, 94, 34.2 yad veda śāstraṃ taccāpi kṛtsnam asmin pratiṣṭhitam /
MBh, 1, 94, 35.3 yad astraṃ veda rāmaśca tad apyasmin pratiṣṭhitam //
MBh, 1, 94, 62.2 nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha //
MBh, 1, 94, 84.3 vidyate puruṣavyāghra tvayi satyaṃ mahāvrata /
MBh, 1, 96, 10.3 aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam //
MBh, 1, 97, 5.1 vettha dharmāṃśca dharmajña samāsenetareṇa ca /
MBh, 1, 97, 5.2 vividhāstvaṃ śrutīr vettha vettha vedāṃśca sarvaśaḥ //
MBh, 1, 97, 5.2 vividhāstvaṃ śrutīr vettha vettha vedāṃśca sarvaśaḥ //
MBh, 1, 97, 13.2 tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām /
MBh, 1, 99, 3.22 tvam apyetāṃ pratijñāṃ tu vettha yā paramā mayi /
MBh, 1, 99, 36.2 vettha dharmaṃ satyavati paraṃ cāparam eva ca /
MBh, 1, 104, 5.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 104, 9.12 vedāhaṃ sarvam evaitad yad durvāsā dadau tava /
MBh, 1, 104, 9.30 viddhi māṃ putralābhāya devam arkaṃ śucismite /
MBh, 1, 105, 7.30 vyaktaṃ tad bhavataścāpi viditaṃ nātra saṃśayaḥ /
MBh, 1, 105, 7.37 viditeyaṃ ca te śalya maryādā sādhusaṃmatā /
MBh, 1, 108, 15.1 nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa /
MBh, 1, 109, 27.4 tat sukhaṃ dvipadāṃ nāsti vidyate taccatuṣpadām /
MBh, 1, 111, 18.2 asti vai tava dharmātman vidma devopamaṃ śubham /
MBh, 1, 111, 23.2 iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ //
MBh, 1, 111, 25.1 so 'ham evaṃ viditvaitat prapaśyāmi śucismite /
MBh, 1, 111, 32.2 sadṛśācchreyaso vā tvaṃ viddhyapatyaṃ yaśasvini /
MBh, 1, 113, 23.1 asmākam api te janma viditaṃ kamalekṣaṇe /
MBh, 1, 113, 25.2 nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ //
MBh, 1, 113, 27.2 yad brūyāt tat tathā kāryam iti dharmavido viduḥ //
MBh, 1, 113, 33.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 113, 38.2 tvatto 'nujñāpratīkṣāṃ māṃ viddhyasmin karmaṇi sthitām /
MBh, 1, 116, 30.30 tasmājjīvitam evaitad yuvayor vidma śobhanam /
MBh, 1, 117, 23.7 naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ /
MBh, 1, 121, 5.3 agner astram upādāya yad ṛṣir veda kāśyapaḥ /
MBh, 1, 121, 17.3 āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham /
MBh, 1, 121, 18.2 hiraṇyaṃ mama yaccānyad vasu kiṃcana vidyate /
MBh, 1, 122, 1.3 abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti /
MBh, 1, 122, 7.1 na daridro vasumato nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 7.1 na daridro vasumato nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 33.2 abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti //
MBh, 1, 122, 35.7 na sakhyam ajaraṃ loke vidyate jātu kasyacit /
MBh, 1, 122, 35.11 na hyanāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 35.11 na hyanāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 44.4 sakhāyaṃ viddhi te pārthaṃ mayā dattaṃ pragṛhyatām /
MBh, 1, 123, 24.3 droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam //
MBh, 1, 126, 32.3 tato viditvā pārthastvāṃ pratiyotsyati vā na vā /
MBh, 1, 128, 17.1 hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca /
MBh, 1, 133, 19.3 yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ //
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 134, 26.2 tathā no viditā mārgā bhaviṣyanti palāyatām //
MBh, 1, 135, 8.2 na vidyate kaveḥ kiṃcid abhijñānaprayojanam //
MBh, 1, 135, 14.2 prāg eva viduro veda tenāsmān anvabodhayat //
MBh, 1, 136, 3.1 asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ /
MBh, 1, 136, 19.9 viditaṃ tan mahābuddher vidurasya mahātmanaḥ /
MBh, 1, 136, 19.19 tena māṃ preṣitaṃ viddhi viśvastaṃ saṃjñayānayā /
MBh, 1, 137, 4.1 vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ /
MBh, 1, 137, 16.9 vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ /
MBh, 1, 137, 16.56 na teṣāṃ vidyate pāpaṃ prāptakālaṃ kṛtaṃ mayā /
MBh, 1, 140, 1.2 tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ /
MBh, 1, 142, 6.1 tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini /
MBh, 1, 142, 23.3 māhātmyam ātmano vettha narāṇāṃ hitakāmyayā /
MBh, 1, 142, 33.2 śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ //
MBh, 1, 143, 16.13 trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā /
MBh, 1, 144, 7.2 mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ /
MBh, 1, 144, 8.1 tad viditvāsmi samprāptaścikīrṣuḥ paramaṃ hitam /
MBh, 1, 144, 19.2 deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam //
MBh, 1, 145, 16.3 vidite vyavasiṣyāmi yadyapi syāt suduṣkaram //
MBh, 1, 145, 26.1 yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi /
MBh, 1, 146, 1.3 na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate //
MBh, 1, 146, 2.2 avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
MBh, 1, 146, 24.5 kṣamā śaucam anāhāram etāvad viditaṃ striyāḥ //
MBh, 1, 146, 27.5 vidyante dvijaśārdūla ātmā rakṣyaḥ sadā tvayā /
MBh, 1, 146, 36.9 na vetti dharmam arthaṃ ca kāmaṃ mokṣaṃ ca tattvataḥ //
MBh, 1, 148, 1.3 viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum //
MBh, 1, 149, 5.1 na tvetad akulīnāsu nādharmiṣṭhāsu vidyate /
MBh, 1, 149, 11.2 iti pūrve mahātmāna āpaddharmavido viduḥ //
MBh, 1, 151, 25.70 lokastad veda yaccaiva tathā yājena naḥ śrutam /
MBh, 1, 154, 9.2 āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha //
MBh, 1, 154, 14.2 abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti //
MBh, 1, 158, 12.1 aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam /
MBh, 1, 159, 3.5 ko hi vastriṣu lokeṣu na veda bharatarṣabha /
MBh, 1, 160, 2.2 kaunteyā hi vayaṃ sādho tattvam icchāmi veditum /
MBh, 1, 162, 14.1 sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam /
MBh, 1, 166, 17.1 tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana /
MBh, 1, 166, 19.1 rakṣasā tu gṛhītaṃ taṃ viditvā sa munistadā /
MBh, 1, 171, 9.1 pratiṣeddhā hi pāpasya yadā lokeṣu vidyate /
MBh, 1, 171, 22.1 mahaddhayaśiro bhūtvā yat tad vedavido viduḥ /
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 174, 1.3 purohitastam ācakṣva sarvaṃ hi viditaṃ tava //
MBh, 1, 183, 6.2 kathaṃ vayaṃ vāsudeva tvayeha gūḍhā vasanto viditāḥ sma sarve //
MBh, 1, 183, 7.2 taṃ vikramaṃ pāṇḍaveyānatītya ko 'nyaḥ kartā vidyate mānuṣeṣu //
MBh, 1, 183, 9.2 mā vo vidyuḥ pārthivāḥ kecaneha yāsyāvahe śibirāyaiva tāvat /
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 187, 9.2 jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāvimau /
MBh, 1, 187, 28.2 sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim /
MBh, 1, 188, 11.1 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃcana /
MBh, 1, 189, 15.1 tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam /
MBh, 1, 189, 46.15 dharmādīn pāṇḍavān viddhi hriyād yā draupadīṃ tathā /
MBh, 1, 189, 46.28 caturaḥ pāṇḍavāñ jiṣṇuṃ kṛṣṇāṃ viddhi mahīśvara /
MBh, 1, 189, 46.32 nivṛttādilayān pañca pāñcālīṃ viddhi bhūmipa /
MBh, 1, 190, 3.2 sa cāpyevaṃ varam ityabravīt tāṃ devo hi veda paramaṃ yad atra //
MBh, 1, 192, 8.2 yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān //
MBh, 1, 192, 11.2 na hi taṃ tattvato rājan veda kaścid dhanaṃjayam //
MBh, 1, 196, 26.2 vidma te bhāvadoṣeṇa yadartham idam ucyate /
MBh, 1, 198, 21.1 etad viditvā tu bhavān prasthāpayatu pāṇḍavān /
MBh, 1, 199, 20.1 yadi dattaṃ yadi hutaṃ vidyate yadi nastapaḥ /
MBh, 1, 199, 49.14 mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam /
MBh, 1, 200, 9.32 viditārthaḥ svasamayacchettā nigamasaṃśayān /
MBh, 1, 211, 22.2 vivāhahetoḥ śūrāṇām iti dharmavido viduḥ //
MBh, 1, 212, 1.3 gatāṃ raivatake kanyāṃ viditvā janamejaya /
MBh, 1, 213, 21.10 lokasya viditaṃ hyadya pūrvaṃ vipṛthunā yathā /
MBh, 1, 213, 65.2 arjunād veda vedajñāt sakalaṃ divyamānuṣam //
MBh, 1, 213, 78.2 sahadevāt sutaṃ tasmācchrutaseneti taṃ viduḥ //
MBh, 1, 220, 21.1 taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃśca bālakān /
MBh, 1, 222, 2.2 na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃcana /
MBh, 1, 222, 10.2 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā /
MBh, 1, 222, 13.1 na copakṛtam asmābhir na cāsmān vettha ye vayam /
MBh, 1, 223, 9.2 mātā prapannā pitaraṃ na vidmaḥ pakṣāśca no na prajātābjaketo /
MBh, 1, 223, 9.3 na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra //
MBh, 1, 223, 11.1 tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva /
MBh, 1, 224, 26.2 na strīṇāṃ vidyate kiṃcid anyatra puruṣāntarāt /
MBh, 1, 225, 3.2 ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ //
MBh, 1, 225, 3.2 ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ //
MBh, 2, 5, 14.3 mitrodāsīnaśatrūṇāṃ kaccid vetsi cikīrṣitam //
MBh, 2, 5, 22.2 viduste vīra karmāṇi nānavāptāni kānicit //
MBh, 2, 5, 27.2 tribhistribhir avijñātair vetsi tīrthāni cārakaiḥ //
MBh, 2, 5, 64.1 kaccid viditvā puruṣān uttamādhamamadhyamān /
MBh, 2, 5, 74.2 priyāṇyanubhavañ śeṣe viditvābhyantaraṃ janam //
MBh, 2, 5, 111.2 viṣayogāśca te sarve viditāḥ śatrunāśanāḥ //
MBh, 2, 11, 9.1 na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata /
MBh, 2, 11, 30.3 pitṝṇāṃ ca gaṇān viddhi saptaiva puruṣarṣabha /
MBh, 2, 11, 33.2 sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa //
MBh, 2, 11, 51.1 kim uktavāṃśca bhagavann etad icchāmi veditum /
MBh, 2, 11, 60.2 tebhyo rājasahasrebhyastad viddhi bharatarṣabha //
MBh, 2, 12, 35.3 prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ //
MBh, 2, 13, 3.2 nideśavāgbhistat te ha viditaṃ bharatarṣabha //
MBh, 2, 13, 5.2 tāni caikaśataṃ viddhi kulāni bharatarṣabha //
MBh, 2, 13, 12.2 mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ //
MBh, 2, 14, 12.2 bārhadratho jarāsaṃdhastad viddhi bharatarṣabha //
MBh, 2, 16, 2.1 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā /
MBh, 2, 18, 7.1 yadi te hṛdayaṃ vetti yadi te pratyayo mayi /
MBh, 2, 19, 38.2 bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ //
MBh, 2, 19, 50.2 pratigṛhṇīma tad viddhi etannaḥ śāśvataṃ vratam //
MBh, 2, 20, 15.2 yajante kṣatriyā lokāṃstad viddhi magadhādhipa //
MBh, 2, 28, 33.2 vedmi sarvam abhiprāyaṃ tava dharmasutasya ca //
MBh, 2, 35, 5.1 veda tattvena kṛṣṇaṃ hi bhīṣmaścedipate bhṛśam /
MBh, 2, 35, 5.2 na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ //
MBh, 2, 35, 5.2 na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ //
MBh, 2, 45, 4.2 dīnaścintāparaścaiva tad viddhi bharatarṣabha //
MBh, 2, 46, 10.1 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ /
MBh, 2, 46, 17.1 tasya te viditaprajña śokamūlam idaṃ katham /
MBh, 2, 50, 19.2 pūrvāvāptaṃ harantyanye rājadharmaṃ hi taṃ viduḥ //
MBh, 2, 51, 3.1 glahān dhanūṃṣi me viddhi śarān akṣāṃśca bhārata /
MBh, 2, 51, 3.2 akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram //
MBh, 2, 51, 5.3 tena saṃgamya vetsyāmi kāryasyāsya viniścayam //
MBh, 2, 52, 10.2 dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayed budhyamānaḥ /
MBh, 2, 53, 11.3 vidvān aviduṣo 'bhyeti nāhustāṃ nikṛtiṃ janāḥ //
MBh, 2, 53, 11.3 vidvān aviduṣo 'bhyeti nāhustāṃ nikṛtiṃ janāḥ //
MBh, 2, 53, 12.2 devanād vinivartasva yadi te vidyate bhayam //
MBh, 2, 55, 6.1 viditaṃ te mahārāja rājasvevāsamañjasam /
MBh, 2, 56, 10.1 jānīmahe devitaṃ saubalasya veda dyūte nikṛtiṃ pārvatīyaḥ /
MBh, 2, 57, 6.1 mā no 'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt /
MBh, 2, 58, 2.2 mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala /
MBh, 2, 58, 35.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 2, 59, 2.3 prapāte tvaṃ lambamāno na vetsi vyāghrānmṛgaḥ kopayase 'tibālyāt //
MBh, 2, 60, 2.1 tvaṃ prātikāmin draupadīm ānayasva na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 2, 61, 10.2 evam asmikṛtaṃ vidyāṃ yadyasyāhaṃ dhanaṃjaya /
MBh, 2, 61, 30.1 na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara /
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 65, 4.1 vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira /
MBh, 2, 66, 1.2 anujñātāṃstān viditvā saratnadhanasaṃcayān /
MBh, 2, 66, 2.2 anujñātāṃstān viditvā dhṛtarāṣṭreṇa dhīmatā /
MBh, 2, 66, 21.2 ayaṃ hi śakunir veda savidyām akṣasaṃpadam //
MBh, 2, 69, 18.1 vāyor balaṃ viddhi sa tvaṃ bhūtebhyaścātmasaṃbhavam /
MBh, 3, 1, 11.1 vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ /
MBh, 3, 2, 41.2 arthajāni viduḥ prājñā duḥkhāny etāni dehinām //
MBh, 3, 5, 2.1 prajñā ca te bhārgavasyeva śuddhā dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam /
MBh, 3, 10, 4.3 dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrānna vidyate //
MBh, 3, 13, 40.2 nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha //
MBh, 3, 25, 8.2 prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva //
MBh, 3, 29, 16.2 atha vairocane doṣān imān viddhyakṣamāvatām //
MBh, 3, 29, 35.2 kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ //
MBh, 3, 30, 1.3 iti viddhi mahāprājñe krodhamūlau bhavābhavau //
MBh, 3, 30, 29.2 prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane //
MBh, 3, 32, 30.2 vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān //
MBh, 3, 32, 34.1 naitāni veda yaḥ kaścin muhyantyatra prajā imāḥ /
MBh, 3, 32, 37.2 brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ //
MBh, 3, 33, 2.1 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata /
MBh, 3, 33, 17.2 tat svabhāvātmakaṃ viddhi phalaṃ puruṣasattama //
MBh, 3, 33, 20.2 tad dhātṛvihitaṃ viddhi pūrvakarmaphalodayam //
MBh, 3, 34, 20.1 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe /
MBh, 3, 34, 23.2 na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva //
MBh, 3, 34, 29.2 itaretarayonī tau viddhi meghodadhī yathā //
MBh, 3, 34, 35.1 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ /
MBh, 3, 34, 35.2 prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm //
MBh, 3, 34, 44.1 viditaś caiva te dharmaḥ satataṃ caritaś ca te /
MBh, 3, 34, 52.1 anubudhyasva rājendra vettha dharmān sanātanān /
MBh, 3, 35, 7.1 tvaṃ cāpi tad vettha dhanaṃjayaś ca punardyūtāyāgatānāṃ sabhāṃ naḥ /
MBh, 3, 35, 8.1 vane samā dvādaśa rājaputra yathākāmaṃ viditam ajātaśatro /
MBh, 3, 35, 17.1 bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā /
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 37, 22.1 yudhiṣṭhira mahābāho vedmi te hṛdi mānasam /
MBh, 3, 38, 38.2 tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum //
MBh, 3, 39, 4.2 tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha //
MBh, 3, 39, 27.1 tasya deveśa na vayaṃ vidmaḥ sarve cikīrṣitam /
MBh, 3, 41, 14.1 naitadveda mahendro'pi na yamo na ca yakṣarāṭ /
MBh, 3, 45, 17.1 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam /
MBh, 3, 46, 3.2 kaccit tavāpi viditaṃ yathātathyena sārathe //
MBh, 3, 48, 14.2 cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te //
MBh, 3, 49, 13.3 rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ //
MBh, 3, 49, 35.2 yad bravīṣi mahārāja na matto vidyate kvacit /
MBh, 3, 52, 21.2 nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam //
MBh, 3, 54, 12.2 kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam //
MBh, 3, 55, 8.2 yo veda dharmān akhilān yathāvaccaritavrataḥ //
MBh, 3, 61, 31.2 vidarbharājatanayāṃ damayantīti viddhi mām //
MBh, 3, 61, 44.2 tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām //
MBh, 3, 61, 48.2 tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām //
MBh, 3, 63, 4.2 uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa //
MBh, 3, 63, 13.2 mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti //
MBh, 3, 63, 19.2 samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam /
MBh, 3, 65, 32.2 brāhmaṇena samāgamya tāṃ veda yadi manyase //
MBh, 3, 65, 35.2 tvayā ca viditā vipra katham evaṃgatā satī //
MBh, 3, 69, 27.1 atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ /
MBh, 3, 70, 12.1 atha te gaṇite rājan vidyate na parokṣatā /
MBh, 3, 70, 23.2 viddhyakṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam //
MBh, 3, 72, 15.1 na cānyaḥ puruṣaḥ kaścin nalaṃ vetti yaśasvini /
MBh, 3, 72, 16.1 ātmaiva hi nalaṃ vetti yā cāsya tadanantarā /
MBh, 3, 74, 3.2 rūpe me saṃśayas tvekaḥ svayam icchāmi veditum //
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 78, 15.1 vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama /
MBh, 3, 83, 1.3 upaspṛśya naro vidvān bhavennāstyatra saṃśayaḥ //
MBh, 3, 83, 71.2 prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ //
MBh, 3, 84, 5.1 nārado 'pi tathā veda so 'pyaśaṃsat sadā mama /
MBh, 3, 88, 11.1 vedajñau vedaviditau vidyāvedavidāv ubhau /
MBh, 3, 90, 2.1 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana /
MBh, 3, 90, 3.1 sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati /
MBh, 3, 96, 1.3 śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ //
MBh, 3, 96, 2.1 sa viditvā tu nṛpatiḥ kumbhayonim upāgamat /
MBh, 3, 96, 4.2 vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate /
MBh, 3, 96, 9.2 vittakāmāviha prāptau viddhyāvāṃ pṛthivīpate /
MBh, 3, 96, 15.2 vittakāmān iha prāptān viddhi naḥ pṛthivīpate /
MBh, 3, 97, 1.2 ilvalas tān viditvā tu maharṣisahitān nṛpān /
MBh, 3, 97, 9.2 īśaṃ hyasura vidmas tvāṃ vayaṃ sarve dhaneśvaram //
MBh, 3, 97, 11.2 ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu //
MBh, 3, 98, 6.2 viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam //
MBh, 3, 100, 23.1 evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate /
MBh, 3, 101, 6.2 viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam /
MBh, 3, 115, 5.2 āyān evāsi vidito rāmasya viditātmanaḥ /
MBh, 3, 115, 5.2 āyān evāsi vidito rāmasya viditātmanaḥ /
MBh, 3, 115, 12.2 sahasraṃ vājināṃ śulkam iti viddhi dvijottama //
MBh, 3, 115, 24.2 kadācid bhṛgur āgacchat taṃ ca veda viparyayam //
MBh, 3, 120, 26.3 kṛṣṇas tu māṃ veda yathāvad ekaḥ kṛṣṇaṃ ca vedāham atho yathāvat //
MBh, 3, 120, 26.3 kṛṣṇas tu māṃ veda yathāvad ekaḥ kṛṣṇaṃ ca vedāham atho yathāvat //
MBh, 3, 122, 16.1 tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam /
MBh, 3, 123, 4.2 śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām //
MBh, 3, 124, 11.2 aśvināvapi devendra devau viddhi puraṃdara //
MBh, 3, 127, 18.3 kṛtam eva hi tad viddhi bhagavān prabravītu me //
MBh, 3, 130, 4.2 praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ //
MBh, 3, 131, 11.2 na bādhā vidyate yatra taṃ dharmaṃ samudācaret //
MBh, 3, 131, 27.1 na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam /
MBh, 3, 133, 2.3 na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām //
MBh, 3, 133, 11.3 bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ //
MBh, 3, 133, 17.1 vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ /
MBh, 3, 133, 21.3 yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ //
MBh, 3, 141, 19.1 yamajau cāpi bhadraṃ te naitad anyatra vidyate /
MBh, 3, 146, 80.2 vinā siddhagatiṃ vīra gatir atra na vidyate //
MBh, 3, 149, 16.1 na hi te kiṃcid aprāpyaṃ mārutātmaja vidyate /
MBh, 3, 149, 26.2 dharmo vai vedituṃ śakyo bṛhaspatisamair api //
MBh, 3, 152, 24.2 gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat //
MBh, 3, 153, 31.2 viditāś ca kuberasya tatas te narapuṃgavāḥ /
MBh, 3, 154, 34.1 apakvasya ca kālena vadhas tava na vidyate /
MBh, 3, 158, 11.1 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ /
MBh, 3, 158, 41.1 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam /
MBh, 3, 164, 20.1 puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya /
MBh, 3, 164, 23.2 viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām //
MBh, 3, 165, 6.2 prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ //
MBh, 3, 177, 5.1 kim āhṛtya viditvā vā prītis te syād bhujaṃgama /
MBh, 3, 177, 14.1 vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam /
MBh, 3, 177, 14.1 vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam /
MBh, 3, 177, 15.2 brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira /
MBh, 3, 177, 17.1 vedyaṃ sarpa paraṃ brahma nirduḥkham asukhaṃ ca yat /
MBh, 3, 177, 19.1 vedyaṃ yac cāttha nirduḥkham asukhaṃ ca narādhipa /
MBh, 3, 177, 22.1 yat punar bhavatā proktaṃ na vedyaṃ vidyata iti ha /
MBh, 3, 177, 22.1 yat punar bhavatā proktaṃ na vedyaṃ vidyata iti ha /
MBh, 3, 177, 23.1 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate /
MBh, 3, 177, 28.2 tasmācchīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ //
MBh, 3, 177, 33.2 śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira /
MBh, 3, 177, 33.2 śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira /
MBh, 3, 178, 28.3 viditaṃ veditavyaṃ te kasmān mām anupṛcchasi //
MBh, 3, 178, 28.3 viditaṃ veditavyaṃ te kasmān mām anupṛcchasi //
MBh, 3, 180, 4.1 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ /
MBh, 3, 181, 9.3 viditaṃ veditavyaṃ te sthityartham anupṛcchasi //
MBh, 3, 181, 9.3 viditaṃ veditavyaṃ te sthityartham anupṛcchasi //
MBh, 3, 183, 15.1 na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam /
MBh, 3, 184, 12.3 tvayānuśiṣṭo 'ham ihādya vidyāṃ yad agnihotrasya vrataṃ purāṇam //
MBh, 3, 184, 20.2 divyena rūpeṇa ca prajñayā ca tenaiva siddhir iti viddhi vidvan //
MBh, 3, 185, 47.2 khyātam adyāpi kaunteya tad viddhi bharatarṣabha //
MBh, 3, 186, 16.2 yo hyenaṃ puruṣaṃ vetti devā api na taṃ viduḥ //
MBh, 3, 186, 16.2 yo hyenaṃ puruṣaṃ vetti devā api na taṃ viduḥ //
MBh, 3, 186, 23.3 lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ //
MBh, 3, 187, 18.2 mama rūpāṇyathaitāni viddhi tvaṃ dvijasattama //
MBh, 3, 187, 19.2 vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me //
MBh, 3, 187, 20.2 mamaiva viddhi rūpāṇi sarvāṇyetāni sattama //
MBh, 3, 187, 25.1 taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ /
MBh, 3, 187, 35.2 sarvabhūteṣu viprendra na ca māṃ vetti kaścana //
MBh, 3, 188, 16.1 āyuṣaḥ prakṣayād vidyāṃ na śakṣyantyupaśikṣitum /
MBh, 3, 189, 14.1 sarvalokasya viditā yugasaṃkhyā ca pāṇḍava /
MBh, 3, 190, 63.3 taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi //
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 69.2 tato viditvā nṛpatiṃ nipātitam ikṣvākavo vai dalam abhyaṣiñcan //
MBh, 3, 192, 2.1 viditās tava dharmajña devadānavarākṣasāḥ /
MBh, 3, 192, 3.1 kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām /
MBh, 3, 192, 11.3 brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute //
MBh, 3, 194, 6.3 kasya putro 'tha naptā vā etad icchāmi veditum //
MBh, 3, 194, 7.2 etad icchāmi bhagavan yāthātathyena veditum /
MBh, 3, 194, 23.3 satye dharme ca niratau viddhyāvāṃ puruṣottama //
MBh, 3, 194, 27.2 vara eṣa vṛto deva tad viddhi surasattama //
MBh, 3, 197, 30.2 balākā hi tvayā dagdhā roṣāt tad viditaṃ mama //
MBh, 3, 197, 31.2 yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 32.2 hiṃsitaśca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 33.2 kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 34.2 sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 35.2 dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 36.2 svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 40.3 na tu tattvena bhagavan dharmān vetsīti me matiḥ //
MBh, 3, 198, 27.1 janakasyeha viprarṣe vikarmastho na vidyate /
MBh, 3, 198, 54.1 pāpānāṃ viddhyadhiṣṭhānaṃ lobham eva dvijottama /
MBh, 3, 198, 56.3 śiṣṭācāraṃ katham ahaṃ vidyām iti narottama /
MBh, 3, 198, 59.1 na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām /
MBh, 3, 200, 46.2 prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ //
MBh, 3, 203, 29.2 mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam //
MBh, 3, 203, 32.2 jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam //
MBh, 3, 203, 44.2 taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam //
MBh, 3, 206, 17.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 3, 206, 22.2 tejasā tasya hīnasya puruṣārtho na vidyate //
MBh, 3, 207, 3.2 dṛśyate bhagavan sarvam etad icchāmi veditum //
MBh, 3, 209, 25.2 mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ //
MBh, 3, 210, 19.2 mitravindāya vai tasya havir adhvaryavo viduḥ /
MBh, 3, 212, 28.2 tādṛśaṃ viddhi sarveṣām eko hyeṣa hutāśanaḥ //
MBh, 3, 217, 12.1 ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat /
MBh, 3, 218, 47.1 evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ /
MBh, 3, 219, 27.2 pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanāgraham //
MBh, 3, 219, 47.2 unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ //
MBh, 3, 219, 53.2 unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ //
MBh, 3, 222, 32.3 mānyānāṃ mānasatkārā ye cānye viditā mayā //
MBh, 3, 222, 46.2 sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam //
MBh, 3, 222, 50.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 3, 222, 51.2 ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām //
MBh, 3, 222, 54.2 ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām //
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 3, 224, 9.2 viddhi samprasthitān sarvāṃs tān kṛṣṇe yamasādanam //
MBh, 3, 227, 5.1 na hi dvaitavane kiṃcid vidyate 'nyat prayojanam /
MBh, 3, 233, 16.2 na śāstā vidyate 'smākam anyas tasmāt sureśvarāt //
MBh, 3, 235, 3.2 vidito 'yam abhiprāyas tatrasthena mahātmanā /
MBh, 3, 240, 10.1 tad alaṃ te viṣādena bhayaṃ tava na vidyate /
MBh, 3, 246, 13.2 annārthinam anuprāptaṃ viddhi māṃ munisattama //
MBh, 3, 249, 6.1 ahaṃ tu rājñaḥ surathasya putro yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 250, 4.1 jānāmi ca tvāṃ surathasya putraṃ yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 250, 5.1 apatyam asmi drupadasya rājñaḥ kṛṣṇeti māṃ śaibya vidur manuṣyāḥ /
MBh, 3, 252, 10.2 jānāmi kṛṣṇe viditaṃ mamaitad yathāvidhās te naradevaputrāḥ /
MBh, 3, 253, 14.2 mā tvaṃ śucas tāṃ prati bhīru viddhi yathādya kṛṣṇā punar eṣyatīti /
MBh, 3, 254, 5.2 na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam //
MBh, 3, 254, 17.2 buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ //
MBh, 3, 260, 3.2 tato nas trātu bhagavan nānyas trātā hi vidyate //
MBh, 3, 262, 4.2 kṛtam ityeva tad viddhi yadyapi syāt suduṣkaram //
MBh, 3, 262, 21.1 niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān /
MBh, 3, 263, 21.1 dakṣiṇām iti kākutstho viditvāsya tad iṅgitam /
MBh, 3, 263, 42.2 dhruvaṃ vānararājasya vidito rāvaṇālayaḥ //
MBh, 3, 264, 29.2 kiṃ nu jīvitasāmarthyam iti viddhi samāgatam //
MBh, 3, 266, 54.2 rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī //
MBh, 3, 268, 7.2 vidito rākṣasendrasya praviveśa gatavyathaḥ //
MBh, 3, 272, 20.1 antarhitaṃ viditvā taṃ bahumāyaṃ ca rākṣasam /
MBh, 3, 275, 22.1 rājaputra na te kopaṃ karomi viditā hi me /
MBh, 3, 281, 12.3 atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam //
MBh, 3, 281, 13.2 neṣyāmyenam ahaṃ baddhvā viddhyetanme cikīrṣitam //
MBh, 3, 281, 105.2 abhyāsagamanād bhīru panthāno viditā mama /
MBh, 3, 282, 13.1 anena tapasā vedmi sarvaṃ paricikīrṣitam /
MBh, 3, 282, 33.3 nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati //
MBh, 3, 282, 34.1 śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram /
MBh, 3, 282, 36.2 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ /
MBh, 3, 284, 12.1 viditaṃ tena śīlaṃ te sarvasya jagatas tathā /
MBh, 3, 284, 19.2 avadhyastvaṃ raṇe 'rīṇām iti viddhi vaco mama //
MBh, 3, 284, 25.1 vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso /
MBh, 3, 284, 38.2 jīvitenāpi me rakṣyā kīrtis tad viddhi me vratam //
MBh, 3, 285, 9.2 tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān //
MBh, 3, 285, 12.1 kīrtiśca jīvataḥ sādhvī puruṣasyeti viddhi tat /
MBh, 3, 286, 1.2 bhagavantam ahaṃ bhakto yathā māṃ vettha gopate /
MBh, 3, 286, 8.1 tavāpi viditaṃ deva mamāpyastrabalaṃ mahat /
MBh, 3, 290, 16.2 pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam //
MBh, 3, 292, 3.1 na hi tāṃ veda nāryanyā kācid dhātreyikām ṛte /
MBh, 3, 293, 14.2 cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt //
MBh, 3, 294, 14.1 vidito devadeveśa prāg evāsi mama prabho /
MBh, 3, 294, 18.2 vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam /
MBh, 3, 297, 73.1 dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ /
MBh, 3, 298, 6.3 tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha //
MBh, 3, 298, 8.2 dvārāṇyetāni me viddhi priyo hyasi sadā mama //
MBh, 3, 299, 3.1 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam /
MBh, 4, 1, 2.15 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam /
MBh, 4, 1, 19.1 na duḥkham ucitaṃ kiṃcid rājan veda yathā janaḥ /
MBh, 4, 3, 4.6 yudhiṣṭhirasyāśvabandho veda māṃ teṣu teṣvaham /
MBh, 4, 3, 7.1 tantipāla iti khyāto nāmnā viditam astu te /
MBh, 4, 3, 9.2 tat sarvaṃ me suviditam anyaccāpi mahīpate //
MBh, 4, 3, 11.4 na ca māṃ vetsyati parastat te rocatu pārthiva /
MBh, 4, 4, 6.2 vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ /
MBh, 4, 4, 15.1 vidite cāsya kurvīta kāryāṇi sulaghūnyapi /
MBh, 4, 5, 10.3 gāṇḍīvaṃ ca mahad gāḍhaṃ loke ca viditaṃ nṛṇām /
MBh, 4, 6, 10.2 gotraṃ ca nāmāpi ca śaṃsa tattvataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam //
MBh, 4, 6, 13.2 āpto vivādaḥ paramo viśāṃ pate na vidyate kiṃcana matsya hīnataḥ /
MBh, 4, 7, 8.1 balena tulyaśca na vidyate mayā niyuddhaśīlaśca sadaiva pārthiva /
MBh, 4, 8, 20.2 mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate /
MBh, 4, 8, 33.3 na caināṃ veda tatrānyastattvena janamejaya //
MBh, 4, 9, 5.1 vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān /
MBh, 4, 9, 6.3 ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam //
MBh, 4, 9, 7.1 kasyāsi rājño viṣayād ihāgataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam /
MBh, 4, 9, 9.2 teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ //
MBh, 4, 9, 11.1 guṇāḥ suviditā hyāsanmama tasya mahātmanaḥ /
MBh, 4, 9, 12.2 taistair upāyair viditaṃ mayaitad etāni śilpāni mayi sthitāni //
MBh, 4, 9, 15.3 na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam //
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 4, 11, 5.3 kuto 'si kasyāsi kathaṃ tvam āgataḥ prabrūhi śilpaṃ tava vidyate ca yat //
MBh, 4, 11, 7.1 aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ /
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 4, 11, 12.3 na cainam anye 'pi viduḥ kathaṃcana priyābhirāmaṃ vicarantam antarā //
MBh, 4, 12, 27.1 yadāsya tulyaḥ puruṣo na kaścit tatra vidyate /
MBh, 4, 16, 13.2 ācakṣva pariśeṣeṇa sarvaṃ vidyām ahaṃ yathā //
MBh, 4, 19, 17.1 aśakyā vedituṃ pārtha prāṇināṃ vai gatir naraiḥ /
MBh, 4, 20, 17.1 tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ /
MBh, 4, 22, 16.3 tasmāt te sūtaputrebhyo na bhayaṃ bhīru vidyate //
MBh, 4, 22, 27.2 praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava /
MBh, 4, 24, 11.1 na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ /
MBh, 4, 24, 13.1 narendra bahuśo 'nviṣṭā naiva vidmaśca pāṇḍavān /
MBh, 4, 24, 15.1 mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ /
MBh, 4, 24, 17.1 na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām /
MBh, 4, 24, 17.2 pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtam /
MBh, 4, 38, 36.3 gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ //
MBh, 4, 38, 58.2 sahadevasya viddhyenaṃ sarvabhārasahaṃ dṛḍham //
MBh, 4, 39, 6.2 sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ //
MBh, 4, 39, 12.2 nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ //
MBh, 4, 39, 14.2 jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ //
MBh, 4, 39, 16.2 tena devamanuṣyeṣu bībhatsur iti māṃ viduḥ //
MBh, 4, 39, 17.2 tena devamanuṣyeṣu savyasācīti māṃ viduḥ //
MBh, 4, 39, 18.2 karomi karma śuklaṃ ca tena mām arjunaṃ viduḥ //
MBh, 4, 40, 2.2 prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava /
MBh, 4, 40, 13.2 samāptavratam uttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja //
MBh, 4, 40, 17.2 tathā māṃ viddhi sārathye śikṣitaṃ narapuṃgava //
MBh, 4, 42, 6.2 hīnātiriktam eteṣāṃ bhīṣmo veditum arhati //
MBh, 4, 44, 1.3 nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase //
MBh, 4, 45, 20.1 putrād anantaraḥ śiṣya iti dharmavido viduḥ /
MBh, 4, 48, 14.2 abhiprāyaṃ viditvāsya droṇo vacanam abravīt //
MBh, 4, 50, 15.2 eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te //
MBh, 4, 59, 36.1 nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate /
MBh, 4, 63, 46.2 sā veda tam abhiprāyaṃ bhartuścittavaśānugā //
MBh, 5, 1, 10.2 sarvair bhavadbhir viditaṃ yathāyaṃ yudhiṣṭhiraḥ saubalenākṣavatyām /
MBh, 5, 1, 12.2 kleśān asahyāṃśca titikṣamāṇair yathoṣitaṃ tad viditaṃ ca sarvam //
MBh, 5, 1, 15.1 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ /
MBh, 5, 1, 18.2 rājyaṃ jihīrṣadbhir asadbhir ugraiḥ sarvaṃ ca tad vo viditaṃ yathāvat //
MBh, 5, 2, 4.1 duryodhanasyāpi mataṃ ca vettuṃ vaktuṃ ca vākyāni yudhiṣṭhirasya /
MBh, 5, 3, 11.2 nivṛttavāsān kaunteyān ya āhur viditā iti //
MBh, 5, 3, 21.1 nādharmo vidyate kaścicchatrūn hatvātatāyinaḥ /
MBh, 5, 6, 4.1 viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ /
MBh, 5, 7, 23.1 viditaṃ te naravyāghra sarvaṃ bhavitum arhati /
MBh, 5, 8, 23.1 viditaṃ te mahārāja lokatattvaṃ narādhipa /
MBh, 5, 8, 23.2 tasmāllobhakṛtaṃ kiṃcit tava tāta na vidyate //
MBh, 5, 9, 1.3 duḥkhaṃ prāptaṃ paraṃ ghoram etad icchāmi veditum //
MBh, 5, 9, 28.2 kaṃ bhavantam ahaṃ vidyāṃ ghorakarmāṇam adya vai /
MBh, 5, 9, 29.2 aham indro devarājastakṣan viditam astu te /
MBh, 5, 16, 17.1 tvaṃ sarvabhūteṣu vareṇya īḍyas tvayā samaṃ vidyate neha bhūtam /
MBh, 5, 20, 3.1 sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ /
MBh, 5, 20, 3.2 vākyopādānahetostu vakṣyāmi vidite sati //
MBh, 5, 20, 6.1 evaṃ gate pāṇḍaveyair viditaṃ vaḥ purā yathā /
MBh, 5, 21, 9.1 na tanna viditaṃ brahmaṃl loke bhūtena kenacit /
MBh, 5, 22, 2.2 teṣāṃ śāntir vidyate 'smāsu śīghraṃ mithyopetānām upakāriṇāṃ satām //
MBh, 5, 24, 2.1 santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi /
MBh, 5, 26, 2.2 na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ //
MBh, 5, 27, 12.1 iha kṣetre kriyate pārtha kāryaṃ na vai kiṃcid vidyate pretya kāryam /
MBh, 5, 27, 13.2 na kartavyaṃ vidyate tatra kiṃcid anyatra vai indriyaprīṇanārthāt //
MBh, 5, 28, 14.1 īdṛśo 'yaṃ keśavastāta bhūyo vidmo hyenaṃ karmaṇāṃ niścayajñam /
MBh, 5, 29, 5.3 nābhuñjāno bhakṣyabhojyasya tṛpyed vidvān apīha viditaṃ brāhmaṇānām //
MBh, 5, 29, 6.1 yā vai vidyāḥ sādhayantīha karma tāsāṃ phalaṃ vidyate netarāsām /
MBh, 5, 29, 16.1 āmnāyeṣu nityasaṃyogam asya tathāśvamedhe rājasūye ca viddhi /
MBh, 5, 29, 21.2 adhyāpayed yājayeccāpi yājyān pratigrahān vā viditān pratīcchet //
MBh, 5, 29, 43.2 parāsiktān dhārtarāṣṭrāṃstu viddhi pradahyamānān karmaṇā svena mandān //
MBh, 5, 30, 3.3 vidmaśca tvā te ca vayaṃ ca sarve śuddhātmānaṃ madhyagataṃ sabhāstham //
MBh, 5, 30, 32.1 yā no bhāryāḥ saṃjaya vettha tatra tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ /
MBh, 5, 30, 34.1 yā naḥ snuṣāḥ saṃjaya vettha tatra prāptāḥ kulebhyaśca guṇopapannāḥ /
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 31, 14.2 yathā balīyasaḥ santastat sarvaṃ kuravo viduḥ //
MBh, 5, 32, 3.2 jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya //
MBh, 5, 32, 11.2 sukhapriye dharmahīne na pārtho 'nurudhyate bhārata tasya viddhi //
MBh, 5, 33, 43.2 pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava //
MBh, 5, 33, 55.2 kanīyānmadhyamaḥ śreṣṭha iti vedavido viduḥ //
MBh, 5, 33, 58.1 catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt /
MBh, 5, 33, 81.2 kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ //
MBh, 5, 35, 13.3 sudhanvan vipaṇe tena praśnaṃ pṛcchāva ye viduḥ //
MBh, 5, 35, 14.3 prāṇayostu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ //
MBh, 5, 36, 8.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
MBh, 5, 36, 9.2 viricyamāno 'pyatiricyamāno vidyāt kaviḥ sukṛtaṃ me dadhāti //
MBh, 5, 36, 14.2 nivartanāddhi sarvato na vetti duḥkham aṇvapi //
MBh, 5, 36, 55.2 bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt //
MBh, 5, 37, 23.1 abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ /
MBh, 5, 37, 43.1 na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān /
MBh, 5, 37, 60.1 vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi /
MBh, 5, 38, 18.1 nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum /
MBh, 5, 38, 19.1 kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ /
MBh, 5, 38, 22.1 sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ /
MBh, 5, 38, 25.1 brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā /
MBh, 5, 38, 25.1 brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā /
MBh, 5, 38, 25.2 amātyaṃ nṛpatir veda rājā rājānam eva ca //
MBh, 5, 39, 20.2 mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam //
MBh, 5, 39, 54.2 samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat //
MBh, 5, 41, 1.2 anuktaṃ yadi te kiṃcid vācā vidura vidyate /
MBh, 5, 41, 4.2 kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ /
MBh, 5, 41, 5.3 kumārasya tu yā buddhir veda tāṃ śāśvatīm aham //
MBh, 5, 42, 14.1 evaṃ mṛtyuṃ jāyamānaṃ viditvā jñāne tiṣṭhanna bibhetīha mṛtyoḥ /
MBh, 5, 42, 16.3 dharmeṇādharmaṃ praṇudatīha vidvān dharmo balīyān iti tasya viddhi //
MBh, 5, 42, 26.2 te durdharṣā duṣprakampyā vidyāt tān brahmaṇastanum //
MBh, 5, 42, 27.1 sarvān sviṣṭakṛto devān vidyād ya iha kaścana /
MBh, 5, 42, 30.2 ayaṃ hi loko mānasya asau mānasya tad viduḥ //
MBh, 5, 43, 6.3 sanatsujāta tad brūhi yathā vidyāma tad vayam //
MBh, 5, 43, 7.3 dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām //
MBh, 5, 43, 13.2 tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 5, 43, 24.2 teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam //
MBh, 5, 43, 29.1 vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam /
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 35.2 akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate //
MBh, 5, 44, 17.2 brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate //
MBh, 5, 44, 17.2 brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate //
MBh, 5, 44, 24.2 tasmiñjagat sarvam idaṃ pratiṣṭhitaṃ ye tad vidur amṛtāste bhavanti //
MBh, 5, 45, 6.2 manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti /
MBh, 5, 45, 12.1 sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ /
MBh, 5, 45, 15.2 yo vai taṃ puruṣaṃ veda tasyehātmā na riṣyate /
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 45, 28.2 pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ //
MBh, 5, 47, 3.1 anvatrasto bāhuvīryaṃ vidāna upahvare vāsudevasya dhīraḥ /
MBh, 5, 47, 83.2 śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ tad veditā saṃyugaṃ tatra gatvā //
MBh, 5, 47, 89.1 na ced idaṃ karma nareṣu baddhaṃ na vidyate puruṣasya svakarma /
MBh, 5, 48, 30.2 na hi me vṛjinaṃ kiṃcid dhārtarāṣṭrā viduḥ kvacit //
MBh, 5, 49, 32.2 strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān //
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 5, 51, 9.2 jigāya ca surān sarvānnāsya vedmi parājayam //
MBh, 5, 54, 15.2 matpriyārthaṃ puraivaitad viditaṃ te narottama //
MBh, 5, 54, 25.2 madarthe pārthivāḥ sarve tad viddhi kurusattama //
MBh, 5, 54, 30.2 tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata //
MBh, 5, 54, 44.2 kasmād aśaktā nirjetum iti hetur na vidyate //
MBh, 5, 54, 57.2 pareṣāṃ tanmamācakṣva yadi vettha paraṃtapa //
MBh, 5, 55, 10.1 yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat /
MBh, 5, 56, 11.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 5, 58, 28.2 aviṣādaśca dhairyaṃ ca pārthānnānyatra vidyate //
MBh, 5, 59, 15.2 devānām api jetāraṃ yaṃ viduḥ pārthivā raṇe //
MBh, 5, 60, 10.2 mamāpyanupamaṃ bhūyo devebhyo viddhi bhārata //
MBh, 5, 60, 22.2 nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ //
MBh, 5, 63, 3.2 parāṃ gatim asamprekṣya na tvaṃ vettum ihārhasi //
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 65, 9.2 sarvaṃ yāvad vettha tasmin yathāvad yāthātathyaṃ vāsudeve 'rjune ca //
MBh, 5, 67, 1.2 kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram /
MBh, 5, 67, 1.3 katham enaṃ na vedāhaṃ tanmamācakṣva saṃjaya //
MBh, 5, 67, 5.3 śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam //
MBh, 5, 67, 17.2 nākṛtātmā kṛtātmānaṃ jātu vidyājjanārdanam /
MBh, 5, 67, 20.1 etajjñānaṃ vidur viprā dhruvam indriyadhāraṇam /
MBh, 5, 68, 3.2 vāsudevastato vedyo vṛṣatvād vṛṣṇir ucyate //
MBh, 5, 68, 4.1 maunād dhyānācca yogācca viddhi bhārata mādhavam /
MBh, 5, 68, 8.2 devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ //
MBh, 5, 70, 10.2 nāhāsma samayaṃ kṛṣṇa taddhi no brāhmaṇā viduḥ //
MBh, 5, 70, 62.2 ākhyātāraśca vidyante pumāṃścotpadyate kule //
MBh, 5, 70, 92.1 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam /
MBh, 5, 70, 92.1 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam /
MBh, 5, 70, 92.1 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam /
MBh, 5, 70, 92.1 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam /
MBh, 5, 72, 8.1 duryodhano hi yatsenaḥ sarvathā viditastava /
MBh, 5, 74, 3.1 vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ /
MBh, 5, 74, 14.2 yathāmati bravīmyetad viddhi mām adhikaṃ tataḥ //
MBh, 5, 74, 17.2 sarvalokād abhikruddhānna bhayaṃ vidyate mama //
MBh, 5, 75, 2.1 vedāhaṃ tava māhātmyam uta te veda yad balam /
MBh, 5, 75, 2.1 vedāhaṃ tava māhātmyam uta te veda yad balam /
MBh, 5, 75, 2.2 uta te veda karmāṇi na tvāṃ paribhavāmyaham //
MBh, 5, 75, 10.2 tasmād anavarodhaśca vidyate tatra lakṣaṇam //
MBh, 5, 80, 4.1 viditaṃ te mahābāho dharmajña madhusūdana /
MBh, 5, 80, 6.1 yudhiṣṭhireṇa dāśārha taccāpi viditaṃ tava /
MBh, 5, 80, 18.2 sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ //
MBh, 5, 81, 51.2 ardharājyasya govinda viditaṃ sarvarājasu //
MBh, 5, 85, 12.1 veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām /
MBh, 5, 85, 12.1 veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām /
MBh, 5, 86, 5.2 trayāṇām api lokānāṃ viditaṃ mama sarvathā //
MBh, 5, 88, 80.1 viditau hi tavātyantaṃ kruddhāviva yathāntakau /
MBh, 5, 89, 15.1 tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ /
MBh, 5, 89, 21.1 na ca tat kāraṇaṃ vidmo yasminno madhusūdana /
MBh, 5, 89, 28.2 aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ //
MBh, 5, 91, 7.2 na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ //
MBh, 5, 91, 10.2 anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ //
MBh, 5, 91, 15.2 sarvayatnena madhyasthaṃ na tanmitraṃ vidur budhāḥ //
MBh, 5, 93, 4.2 viditaṃ hyeva te sarvaṃ veditavyam ariṃdama //
MBh, 5, 93, 4.2 viditaṃ hyeva te sarvaṃ veditavyam ariṃdama //
MBh, 5, 93, 10.2 sveṣu bandhuṣu mukhyeṣu tad vettha bharatarṣabha //
MBh, 5, 93, 42.2 nāhāsma samayaṃ tāta tacca no brāhmaṇā viduḥ //
MBh, 5, 107, 17.2 vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ //
MBh, 5, 110, 10.2 na śṛṇomi na paśyāmi nātmano vedmi kāraṇam //
MBh, 5, 112, 5.1 ṛte ca dhanam aśvānāṃ nāvāptir vidyate tava /
MBh, 5, 121, 12.2 bhagavan vettha lokāṃśca śāśvatānmama nirjitān //
MBh, 5, 123, 14.2 vāsudevārjunau yatra viddhyajeyaṃ balaṃ hi tat //
MBh, 5, 127, 32.2 samyag vijetuṃ yo veda sa mahīm abhijāyate //
MBh, 5, 129, 26.2 viditvaitām avasthāṃ me nātiśaṅkitum arhasi //
MBh, 5, 131, 19.1 kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ /
MBh, 5, 132, 2.2 kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ //
MBh, 5, 132, 36.1 ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam /
MBh, 5, 133, 20.3 ityavasthāṃ viditvemām ātmanātmani dāruṇām /
MBh, 5, 133, 26.1 yasya prāg eva viditā sarvārthānām anityatā /
MBh, 5, 133, 34.1 taṃ viditvā parākrāntaṃ vaśe na kurute yadi /
MBh, 5, 134, 8.2 tam ahaṃ veda nānyastam upasaṃpādayāmi te //
MBh, 5, 135, 10.1 viditā te sadā buddhir bhīmasya na sa śāmyati /
MBh, 5, 135, 20.1 viditau hi tavātyantaṃ kruddhāviva yamāntakau /
MBh, 5, 137, 16.2 āvayor gatam āyuśca kṛtakṛtyau ca viddhi nau //
MBh, 5, 140, 3.1 dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra /
MBh, 5, 141, 33.2 viditaṃ me hṛṣīkeśa yato dharmastato jayaḥ //
MBh, 5, 143, 2.3 nāsi sūtakule jātaḥ karṇa tad viddhi me vacaḥ //
MBh, 5, 144, 9.2 ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam //
MBh, 5, 144, 10.1 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ /
MBh, 5, 145, 19.2 arājā cordhvaretāśca yathā suviditaṃ tava /
MBh, 5, 149, 13.1 veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ /
MBh, 5, 153, 19.1 sa hi veda mahābāhur divyānyastrāṇi sarvaśaḥ /
MBh, 5, 155, 19.1 viditaḥ pāṇḍaveyānāṃ vāsudevapriyepsayā /
MBh, 5, 157, 10.2 akarmaṇā katthitena santaḥ kupuruṣaṃ viduḥ //
MBh, 5, 159, 10.2 kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ //
MBh, 5, 160, 7.1 bhāvaste vidito 'smābhir durbuddhe kulapāṃsana /
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 5, 162, 9.2 bhṛśaṃ veda mahārāja yathā veda bṛhaspatiḥ //
MBh, 5, 162, 9.2 bhṛśaṃ veda mahārāja yathā veda bṛhaspatiḥ //
MBh, 5, 162, 12.2 na vidyate me gāṅgeya bhayaṃ devāsureṣvapi /
MBh, 5, 162, 15.2 tathaivātirathānāṃ ca vettum icchāmi kaurava //
MBh, 5, 162, 23.3 na tvātmano guṇān vaktum arhāmi vidito 'smi te //
MBh, 5, 169, 17.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 5, 172, 7.2 nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan /
MBh, 5, 174, 9.1 bhadre doṣā hi vidyante bahavo varavarṇini /
MBh, 5, 175, 14.2 kasya ceyaṃ tava ca kā bhavatīcchāmi veditum //
MBh, 5, 177, 20.2 kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare //
MBh, 5, 178, 18.1 na hi te vidyate śāntir anyathā kurunandana /
MBh, 5, 179, 25.2 viditaḥ putra rāmaste yatastvaṃ yoddhum icchasi //
MBh, 5, 184, 11.2 viditaṃ hi tavāpyetat pūrvasmin dehadhāraṇe //
MBh, 5, 184, 12.2 na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kvacit //
MBh, 5, 187, 4.1 bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ /
MBh, 5, 189, 15.3 na hi tāṃ veda nagare kaścid anyatra pārṣatāt //
MBh, 5, 189, 17.2 puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ //
MBh, 5, 190, 13.2 na ca sā veda tāṃ kanyāṃ kaṃcit kālaṃ striyaṃ kila //
MBh, 5, 193, 25.2 saṃpreṣayāmāsa sucārurūpāḥ śikhaṇḍinaṃ strī pumān veti vettum //
MBh, 5, 193, 26.1 tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam /
MBh, 5, 193, 64.1 etat tattvam ahaṃ veda janma tāta śikhaṇḍinaḥ /
MBh, 5, 195, 20.2 kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava //
MBh, 6, 1, 11.2 evaṃvādī veditavyaḥ pāṇḍaveyo 'yam ityuta //
MBh, 6, 2, 11.2 manasā cintitam api sarvaṃ vetsyati saṃjayaḥ //
MBh, 6, 4, 3.1 sṛjate ca punar lokān neha vidyati śāśvatam /
MBh, 6, 4, 11.2 yathā bhavān veda tathāsmi vettā bhāvābhāvau viditau me yathāvat /
MBh, 6, 4, 11.2 yathā bhavān veda tathāsmi vettā bhāvābhāvau viditau me yathāvat /
MBh, 6, 4, 11.3 svārthe hi saṃmuhyati tāta loko māṃ cāpi lokātmakam eva viddhi //
MBh, 6, 5, 19.1 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām /
MBh, 6, 9, 20.3 sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam //
MBh, 6, 10, 72.2 na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasyacit //
MBh, 6, 15, 21.2 saṃjayācakṣva me vīraṃ yena śarma na vidmahe //
MBh, 6, 19, 2.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, 21, 8.2 nāradastam ṛṣir veda bhīṣmadroṇau ca pāṇḍava //
MBh, 6, BhaGī 2, 6.1 na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ /
MBh, 6, BhaGī 2, 17.1 avināśi tu tadviddhi yena sarvamidaṃ tatam /
MBh, 6, BhaGī 2, 19.1 ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam /
MBh, 6, BhaGī 2, 21.1 vedāvināśinaṃ nityaṃ ya enamajamavyayam /
MBh, 6, BhaGī 2, 25.2 tasmādevaṃ viditvainaṃ nānuśocitumarhasi //
MBh, 6, BhaGī 2, 29.2 āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit //
MBh, 6, BhaGī 3, 15.1 karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam /
MBh, 6, BhaGī 3, 32.2 sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ //
MBh, 6, BhaGī 3, 37.3 mahāśano mahāpāpmā viddhyenamiha vairiṇam //
MBh, 6, BhaGī 4, 2.1 evaṃ paraṃparāprāptamimaṃ rājarṣayo viduḥ /
MBh, 6, BhaGī 4, 5.3 tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa //
MBh, 6, BhaGī 4, 5.3 tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa //
MBh, 6, BhaGī 4, 9.1 janma karma ca me divyamevaṃ yo vetti tattvataḥ /
MBh, 6, BhaGī 4, 13.2 tasya kartāramapi māṃ viddhyakartāramavyayam //
MBh, 6, BhaGī 4, 32.2 karmajānviddhi tānsarvān evaṃ jñātvā vimokṣyase //
MBh, 6, BhaGī 4, 34.1 tadviddhi praṇipātena paripraśnena sevayā /
MBh, 6, BhaGī 5, 26.2 abhito brahmanirvāṇaṃ vartate viditātmanām //
MBh, 6, BhaGī 6, 2.1 yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava /
MBh, 6, BhaGī 6, 21.2 vetti yatra na caivāyaṃ sthitaścalati tattvataḥ //
MBh, 6, BhaGī 6, 23.1 taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃjñitam /
MBh, 6, BhaGī 7, 3.2 yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ //
MBh, 6, BhaGī 7, 5.1 apareyamitastvanyāṃ prakṛtiṃ viddhi me parām /
MBh, 6, BhaGī 7, 10.1 bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam /
MBh, 6, BhaGī 7, 12.2 matta eveti tānviddhi na tvahaṃ teṣu te mayi //
MBh, 6, BhaGī 7, 26.1 vedāhaṃ samatītāni vartamānāni cārjuna /
MBh, 6, BhaGī 7, 26.2 bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana //
MBh, 6, BhaGī 7, 29.2 te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam //
MBh, 6, BhaGī 7, 30.1 sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ /
MBh, 6, BhaGī 7, 30.2 prayāṇakāle 'pi ca māṃ te viduryuktacetasaḥ //
MBh, 6, BhaGī 8, 17.1 sahasrayugaparyantamaharyadbrahmaṇo viduḥ /
MBh, 6, BhaGī 8, 28.2 atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam //
MBh, 6, BhaGī 9, 17.2 vedyaṃ pavitramoṃkāra ṛksāma yajureva ca //
MBh, 6, BhaGī 10, 2.1 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ /
MBh, 6, BhaGī 10, 3.1 yo māmajamanādiṃ ca vetti lokamaheśvaram /
MBh, 6, BhaGī 10, 7.1 etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ /
MBh, 6, BhaGī 10, 14.2 na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ //
MBh, 6, BhaGī 10, 15.1 svayamevātmanātmānaṃ vettha tvaṃ puruṣottama /
MBh, 6, BhaGī 10, 17.1 kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan /
MBh, 6, BhaGī 10, 24.1 purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim /
MBh, 6, BhaGī 10, 27.1 uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam /
MBh, 6, BhaGī 11, 18.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 38.2 vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa //
MBh, 6, BhaGī 11, 38.2 vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa //
MBh, 6, BhaGī 13, 1.3 etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ //
MBh, 6, BhaGī 13, 2.1 kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata /
MBh, 6, BhaGī 13, 19.1 prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi /
MBh, 6, BhaGī 13, 19.2 vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān //
MBh, 6, BhaGī 13, 23.1 ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha /
MBh, 6, BhaGī 13, 26.2 kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha //
MBh, 6, BhaGī 13, 34.2 bhūtaprakṛtimokṣaṃ ca ye viduryānti te param //
MBh, 6, BhaGī 14, 7.1 rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam /
MBh, 6, BhaGī 14, 8.1 tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām /
MBh, 6, BhaGī 14, 11.2 jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta //
MBh, 6, BhaGī 14, 19.2 guṇebhyaśca paraṃ vetti madbhāvaṃ so 'dhigacchati //
MBh, 6, BhaGī 15, 1.3 chandāṃsi yasya parṇāni yastaṃ veda sa vedavit //
MBh, 6, BhaGī 15, 12.2 yaccandramasi yaccāgnau tattejo viddhi māmakam //
MBh, 6, BhaGī 15, 15.2 vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham //
MBh, 6, BhaGī 16, 7.1 pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ /
MBh, 6, BhaGī 17, 6.2 māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān //
MBh, 6, BhaGī 17, 12.2 ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam //
MBh, 6, BhaGī 18, 1.2 saṃnyāsasya mahābāho tattvamicchāmi veditum /
MBh, 6, BhaGī 18, 2.2 kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ /
MBh, 6, BhaGī 18, 20.2 avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam //
MBh, 6, BhaGī 18, 21.2 vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam //
MBh, 6, BhaGī 18, 21.2 vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam //
MBh, 6, BhaGī 18, 30.2 bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī //
MBh, 6, 41, 87.3 tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam //
MBh, 6, 50, 86.1 na hi pāñcālarājasya loke kaścana vidyate /
MBh, 6, 51, 3.1 sa lokaviditān aśvānnijaghāna mahābalaḥ /
MBh, 6, 55, 7.1 tiṣṭha sthito 'smi viddhyenaṃ nivartasva sthiro bhava /
MBh, 6, 55, 115.1 gāṇḍīvaśabdaṃ tam atho viditvā virāṭarājapramukhā nṛvīrāḥ /
MBh, 6, 61, 5.2 kena dattavarāstāta kiṃ vā jñānaṃ vidanti te /
MBh, 6, 61, 49.1 ananta viditaprajña nityaṃ bhūtavibhāvana /
MBh, 6, 61, 66.1 pradyumnāccāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam /
MBh, 6, 62, 2.1 viditaṃ tāta yogānme sarvam etat tavepsitam /
MBh, 6, 62, 23.1 evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ /
MBh, 6, 63, 10.2 śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ //
MBh, 6, 73, 26.1 na hi me vidyate sūta jīvite 'dya prayojanam /
MBh, 6, 76, 7.1 tenaivam uktaḥ prahasanmahātmā duryodhanaṃ jātamanyuṃ viditvā /
MBh, 6, 92, 11.3 nāyaṃ klībayituṃ kālo vidyate mādhava kvacit //
MBh, 6, 95, 9.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 6, 103, 67.1 evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hyaham /
MBh, 6, 115, 43.1 abhiprāye tu vidite dharmātmā savyasācinā /
MBh, 6, 116, 31.1 vidustvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ /
MBh, 6, 116, 37.3 etasya kartā loke 'sminnānyaḥ kaścana vidyate //
MBh, 6, 116, 39.1 sarvasminmānuṣe loke vettyeko hi dhanaṃjayaḥ /
MBh, 6, 116, 39.2 kṛṣṇo vā devakīputro nānyo vai veda kaścana /
MBh, 6, 117, 9.1 kaunteyas tvaṃ na rādheyo vidito nāradān mama /
MBh, 6, 117, 26.1 pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ /
MBh, 7, 2, 1.2 hataṃ bhīṣmam ādhirathir viditvā bhinnāṃ nāvam ivātyagādhe kurūṇām /
MBh, 7, 5, 23.2 yukto bhavatsamo goptā rājñām anyo na vidyate //
MBh, 7, 5, 34.2 vedaṃ ṣaḍaṅgaṃ vedāham arthavidyāṃ ca mānavīm /
MBh, 7, 9, 41.1 strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān /
MBh, 7, 10, 25.2 tanme suviditaṃ sarvaṃ pratyakṣam iva cāgamat //
MBh, 7, 10, 39.2 mohād duryodhanaḥ kṛṣṇaṃ yanna vettīha mādhavam //
MBh, 7, 10, 40.2 na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam //
MBh, 7, 15, 49.2 tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān //
MBh, 7, 16, 8.2 mām upāyāntam ālokya gṛhītam iti viddhi tam //
MBh, 7, 16, 41.2 satyaṃ te pratijānāmi hatān viddhi parān yudhi //
MBh, 7, 27, 5.2 iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet //
MBh, 7, 28, 21.2 śakto lokān imāñ jetuṃ taccāpi viditaṃ tava //
MBh, 7, 28, 27.1 taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā /
MBh, 7, 34, 14.2 cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃcana //
MBh, 7, 34, 15.2 cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate //
MBh, 7, 47, 27.2 tām eṣa nikhilāṃ vetti dhruvaṃ parapuraṃjayaḥ //
MBh, 7, 50, 69.2 viditaṃ veditavyaṃ te na śokaṃ kartum arhasi //
MBh, 7, 50, 69.2 viditaṃ veditavyaṃ te na śokaṃ kartum arhasi //
MBh, 7, 53, 51.2 evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana //
MBh, 7, 53, 53.2 tena satyena saṃgrāme hataṃ viddhi jayadratham //
MBh, 7, 57, 17.1 yadi tad viditaṃ te 'dya śvo hantāsi jayadratham /
MBh, 7, 59, 9.2 kleśāṃśca vividhān kṛṣṇa sarvāṃstān api vettha naḥ //
MBh, 7, 68, 41.1 vidantyasuramāyāṃ ye sughorā ghoracakṣuṣaḥ /
MBh, 7, 69, 61.2 viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā /
MBh, 7, 73, 40.2 siddhacāraṇasaṃghāśca vidur droṇasya karma tat //
MBh, 7, 78, 12.2 eko droṇo hi vedaitad ahaṃ tasmācca sattamāt //
MBh, 7, 78, 15.1 tathā bhaviṣyad yaccaiva tat sarvaṃ viditaṃ tava /
MBh, 7, 78, 15.2 na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana //
MBh, 7, 78, 17.1 yat tvatra vihitaṃ kāryaṃ naiṣa tad vetti mādhava /
MBh, 7, 85, 53.2 tvad anyo hi raṇe goptā vijayasya na vidyate //
MBh, 7, 85, 93.1 nāsādhyaṃ vidyate loke sātyaker iti mādhava /
MBh, 7, 86, 32.2 na tatra karmaṇo vyāpat kathaṃcid api vidyate //
MBh, 7, 87, 5.1 na hi me pāṇḍavāt kaścit triṣu lokeṣu vidyate /
MBh, 7, 87, 8.2 tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava //
MBh, 7, 89, 22.1 akāraṇabhṛtastāta mama sainye na vidyate /
MBh, 7, 95, 15.2 na saṃbhramo me vārṣṇeya vidyate satyavikrama /
MBh, 7, 98, 51.2 droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan //
MBh, 7, 102, 19.1 na cāpyasahyaṃ bhīmasya vidyate bhuvi kiṃcana /
MBh, 7, 102, 30.1 na hyasādhyam akāryaṃ vā vidyate mama mānada /
MBh, 7, 102, 35.1 tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ /
MBh, 7, 102, 39.1 taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham /
MBh, 7, 102, 43.3 tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam //
MBh, 7, 102, 46.1 viditaṃ te mahābāho yathā droṇo mahārathaḥ /
MBh, 7, 102, 47.1 na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate /
MBh, 7, 105, 17.2 senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate //
MBh, 7, 111, 35.1 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ /
MBh, 7, 114, 78.2 mādṛśair yudhyamānānām etaccānyacca vidyate //
MBh, 7, 117, 14.2 kauraveya na saṃtrāso vidyate mama saṃyuge //
MBh, 7, 121, 29.1 na hyasādhyam akāryaṃ vā vidyate tava kiṃcana /
MBh, 7, 122, 39.1 atītānāgataṃ rājan sa hi vetti janārdanaḥ /
MBh, 7, 122, 41.1 pitāmahapurogāśca devāḥ siddhāśca taṃ viduḥ /
MBh, 7, 124, 8.1 na teṣāṃ vidyate pāpaṃ saṃgrāme vā parājayaḥ /
MBh, 7, 127, 13.2 daivadṛṣṭo 'nyathābhāvo na manye vidyate kvacit //
MBh, 7, 131, 58.1 kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi /
MBh, 7, 133, 40.3 yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ //
MBh, 7, 134, 72.2 dharmarājapriyārthaṃ vā draupadyā vā na vidma tat //
MBh, 7, 148, 27.2 karṇena trāsyamānānām avasthānaṃ na vidyate //
MBh, 7, 148, 46.2 niṣeddhā vidyate nānyastvad ṛte bhīmavikrama //
MBh, 7, 151, 6.1 viditaṃ te mahārāja yathā bhīmena rākṣasāḥ /
MBh, 7, 154, 21.2 antarhitaṃ rākṣasaṃ taṃ viditvā saṃprākrośan kuravaḥ sarva eva /
MBh, 7, 155, 12.2 karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya //
MBh, 7, 158, 26.1 viditā te mahābāho dharmāṇāṃ paramā gatiḥ /
MBh, 7, 160, 16.2 nihatāḥ puruṣendreṇa taccāpi viditaṃ tava //
MBh, 7, 163, 39.2 tatra śakyopamā kartum anyatra tu na vidyate //
MBh, 7, 164, 29.1 kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā /
MBh, 7, 165, 29.1 ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ /
MBh, 7, 166, 19.2 dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama /
MBh, 7, 168, 22.1 bībhatso viprakarmāṇi viditāni manīṣiṇām /
MBh, 7, 169, 16.2 nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakṛt //
MBh, 7, 170, 47.2 yathaiva savitustulyaṃ jyotir anyanna vidyate //
MBh, 7, 172, 45.1 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet /
MBh, 7, 172, 67.2 pṛthagvidhān bhūtasaṃghāṃśca viśvāṃs tvatsambhūtān vidma sarvāṃstathaiva /
MBh, 7, 172, 79.2 evam ete varā labdhāḥ purastād viddhi śauriṇā /
MBh, 8, 1, 40.1 trailokye yasya śāstreṣu na pumān vidyate samaḥ /
MBh, 8, 6, 27.2 pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat //
MBh, 8, 6, 34.2 sthiro bhava mahārāja jitān viddhi ca pāṇḍavān //
MBh, 8, 22, 43.1 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ /
MBh, 8, 22, 54.1 yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā /
MBh, 8, 23, 50.1 yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ /
MBh, 8, 23, 50.2 dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ //
MBh, 8, 24, 39.1 tapoviśeṣair bahubhir yogaṃ yo veda cātmanaḥ /
MBh, 8, 24, 39.2 yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā //
MBh, 8, 24, 134.2 rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam /
MBh, 8, 26, 47.1 neha dhruvaṃ kiṃcid api pracintyaṃ vidur loke karmaṇo 'nityayogāt /
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 27, 54.1 guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ /
MBh, 8, 27, 91.1 madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha /
MBh, 8, 27, 94.2 tadarthe hi mama prāṇā yac ca me vidyate vasu //
MBh, 8, 27, 99.2 viddhi mām āsthitaṃ vṛttaṃ paurūravasam uttamam //
MBh, 8, 28, 28.2 ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ //
MBh, 8, 29, 1.3 uvāca śalyaṃ viditaṃ mamaitad yathāvidhāv arjunavāsudevau //
MBh, 8, 30, 13.2 tata eṣāṃ samācāraḥ saṃvāsād vidito mama //
MBh, 8, 30, 84.2 tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ //
MBh, 8, 40, 94.2 śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ /
MBh, 8, 46, 41.1 kaccit saṃgrāme vidito vā tadāyaṃ samāgamaḥ sṛñjayakauravāṇām /
MBh, 8, 49, 13.2 tvam asya jagatas tāta vettha sarvaṃ gatāgatam /
MBh, 8, 49, 16.2 samāsavistaravidāṃ na teṣāṃ vettha niścayam //
MBh, 8, 49, 27.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 8, 49, 33.2 ācakṣva bhagavann etad yathā vidyām ahaṃ tathā /
MBh, 8, 49, 44.3 satyena pṛṣṭaḥ prabrūhi yadi tān vettha śaṃsa naḥ //
MBh, 8, 49, 59.1 na hi te triṣu lokeṣu vidyate 'viditaṃ kvacit /
MBh, 8, 49, 59.2 tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham //
MBh, 8, 49, 81.2 tvaṃ vāgbalo bhārata niṣṭhuraś ca tvam eva māṃ vetsi yathāvidho 'ham //
MBh, 8, 49, 82.2 evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit //
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 8, 49, 98.2 apy aputrā tena rādhā bhavitrī kuntī mayā vā tad ṛtaṃ viddhi rājan /
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 49, 107.1 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ /
MBh, 8, 49, 112.2 satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam /
MBh, 8, 50, 49.2 na teṣāṃ mānuṣo jetā tvad anya iha vidyate //
MBh, 8, 51, 93.2 suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān //
MBh, 8, 52, 31.2 svabāhuvīryād gamaye parābhavaṃ matpauruṣaṃ viddhi paraḥ parebhyaḥ //
MBh, 8, 54, 18.1 adyaiva tad viditaṃ pārthivānāṃ bhaviṣyati ākumāraṃ ca sūta /
MBh, 8, 62, 25.1 dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 63, 53.1 na vidyate vyavasthānaṃ kṛṣṇayoḥ kruddhayoḥ kvacit /
MBh, 8, 65, 17.2 karṇaṃ puraskṛtya vidur hi sarve tvadastram astrair vinipātyamānam //
MBh, 8, 65, 22.2 mahātmanaś cāgamane viditvā prayojanaṃ keśavam ity uvāca //
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 9, 5, 14.1 daśāṅgaṃ yaścatuṣpādam iṣvastraṃ veda tattvataḥ /
MBh, 9, 26, 17.2 mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit //
MBh, 9, 26, 24.2 nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam //
MBh, 9, 30, 67.1 etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate /
MBh, 9, 32, 49.2 darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate //
MBh, 9, 36, 31.3 pannagebhyo bhayaṃ tatra vidyate na sma kaurava //
MBh, 9, 43, 12.1 tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavān prabhuḥ /
MBh, 9, 46, 14.1 agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe /
MBh, 9, 47, 12.1 ugraṃ tapaścarasi vai viditā me 'si suvrate /
MBh, 9, 57, 37.1 duryodhanastaṃ ca veda pīḍitaṃ pāṇḍavaṃ raṇe /
MBh, 9, 59, 12.2 tadā vidyānmanojyānim āśu śāntikaro bhavet //
MBh, 9, 59, 14.1 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha /
MBh, 9, 59, 21.1 prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca /
MBh, 9, 60, 16.2 adyāpi na vihṛṣyanti tāni tad viddhi bhārata /
MBh, 9, 60, 31.2 ācāryo nyāsitaḥ śastraṃ kiṃ tanna viditaṃ mama //
MBh, 9, 62, 33.2 vidito dhṛtarāṣṭrasya so 'vatīrya rathottamāt //
MBh, 9, 62, 38.2 kālasya ca yathāvṛttaṃ tat te suviditaṃ prabho //
MBh, 9, 62, 59.2 evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ /
MBh, 9, 64, 14.1 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi /
MBh, 9, 64, 45.2 vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ //
MBh, 10, 2, 2.2 daive puruṣakāre ca paraṃ tābhyāṃ na vidyate //
MBh, 10, 3, 22.1 kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇyasaṃśritam /
MBh, 10, 7, 10.1 paraṃ parebhyaḥ paramaṃ paraṃ yasmānna vidyate /
MBh, 10, 7, 61.2 tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate //
MBh, 10, 12, 7.1 viditaṃ cāpalaṃ hyāsīd ātmajasya mahātmanaḥ /
MBh, 10, 12, 40.2 veda cāstraṃ brahmaśirastasmād rakṣyo vṛkodaraḥ //
MBh, 10, 16, 9.1 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ /
MBh, 10, 16, 14.1 viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ /
MBh, 10, 17, 8.1 vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha /
MBh, 11, 4, 15.1 evaṃ sarvaṃ viditvā vai yastattvam anuvartate /
MBh, 11, 6, 11.2 tāṃstu kāmarasān vidyād yatra majjanti mānavāḥ //
MBh, 11, 6, 12.1 evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ /
MBh, 11, 8, 13.1 na te 'styaviditaṃ kiṃcid veditavyaṃ paraṃtapa /
MBh, 11, 8, 29.3 etam arthaṃ mahābāho nārado veda tattvataḥ //
MBh, 11, 11, 22.1 taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam /
MBh, 11, 11, 24.1 tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha /
MBh, 11, 13, 3.1 tasyāḥ pāpam abhiprāyaṃ viditvā pāṇḍavān prati /
MBh, 11, 14, 5.2 bhavatyā viditaṃ sarvam uktavān yat sutastava //
MBh, 11, 14, 15.2 vaivasvatastu tad veda hastau me rudhirokṣitau //
MBh, 11, 23, 27.1 astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ /
MBh, 11, 25, 44.1 saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe /
MBh, 12, 1, 25.1 na hi taṃ veda pārtho 'pi bhrātaraṃ śvetavāhanaḥ /
MBh, 12, 1, 25.2 nāhaṃ na bhīmo na yamau sa tvasmān veda suvrataḥ //
MBh, 12, 1, 44.2 bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam //
MBh, 12, 2, 10.1 brahmāstraṃ vettum icchāmi sarahasyanivartanam /
MBh, 12, 2, 12.2 daurātmyaṃ cāpi karṇasya viditvā tam uvāca ha //
MBh, 12, 2, 13.1 brahmāstraṃ brāhmaṇo vidyād yathāvaccaritavrataḥ /
MBh, 12, 2, 13.2 kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃcana //
MBh, 12, 3, 3.1 viditāstrastataḥ karṇo ramamāṇo ''śrame bhṛgoḥ /
MBh, 12, 3, 26.2 brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava //
MBh, 12, 5, 7.2 duryodhanasyānumate tavāpi viditaṃ tathā //
MBh, 12, 8, 12.1 aśvastanam ṛṣīṇāṃ hi vidyate veda tad bhavān /
MBh, 12, 10, 3.1 kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate /
MBh, 12, 10, 4.1 yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm /
MBh, 12, 10, 6.1 prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ /
MBh, 12, 10, 7.2 hantavyāsta iti prājñāḥ kṣatradharmavido viduḥ //
MBh, 12, 10, 27.2 yeṣām ātmaiva bhartavyo nānyaḥ kaścana vidyate //
MBh, 12, 11, 10.2 śṛṇumaste vacastāta panthāno viditāstava /
MBh, 12, 11, 16.2 mūḍhānām arthahīnānāṃ teṣām enastu vidyate //
MBh, 12, 11, 22.1 etad vidustapo viprā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 12, 3.2 tasmād viddhi mahārāja devān karmapathi sthitān //
MBh, 12, 12, 4.3 vedavādāpaviddhāṃstu tān viddhi bhṛśanāstikān //
MBh, 12, 13, 13.2 tad viddhi pṛthivīpāla bhaktyā bharatasattama //
MBh, 12, 15, 2.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
MBh, 12, 15, 8.2 damanād daṇḍanāccaiva tasmād daṇḍaṃ vidur budhāḥ //
MBh, 12, 15, 43.1 daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ /
MBh, 12, 16, 2.1 rājan viditadharmo 'si na te 'styaviditaṃ bhuvi /
MBh, 12, 16, 6.1 āgatiśca gatiścaiva lokasya viditā tava /
MBh, 12, 17, 23.1 te janāstāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ /
MBh, 12, 18, 23.2 tayostvam antaraṃ viddhi śreyāṃstābhyāṃ ka ucyate //
MBh, 12, 18, 29.1 tyāgānna bhikṣukaṃ vidyānna mauṇḍyānna ca yācanāt /
MBh, 12, 18, 29.2 ṛjustu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam //
MBh, 12, 18, 33.1 aniṣkaṣāye kāṣāyam īhārtham iti viddhi tat /
MBh, 12, 19, 1.2 vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca /
MBh, 12, 19, 2.2 niścayaścaiva yanmātro vedāhaṃ taṃ yathāvidhi //
MBh, 12, 19, 8.2 samāsavistaravidāṃ na teṣāṃ vetsi niścayam //
MBh, 12, 23, 9.2 kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ //
MBh, 12, 24, 10.2 stenaṃ māṃ tvaṃ viditvā ca svadharmam anupālaya /
MBh, 12, 25, 9.1 vidma te puruṣavyāghra vacanaṃ kurunandana /
MBh, 12, 26, 32.2 vittatyāgaṃ dakṣiṇānāṃ ca yajñe samyag jñānaṃ pāvanānīti vidyāt //
MBh, 12, 28, 16.2 prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate //
MBh, 12, 28, 29.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 30, 3.2 tathyaṃ vā kāñcanaṣṭhīvītyetad icchāmi veditum //
MBh, 12, 32, 14.2 daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate //
MBh, 12, 32, 16.2 na paraṃ vidyate tasmād evam anyacchubhaṃ kuru //
MBh, 12, 32, 17.2 daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate //
MBh, 12, 34, 7.1 karmamūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ /
MBh, 12, 36, 26.2 striyastena viśudhyanti iti dharmavido viduḥ //
MBh, 12, 36, 29.2 vidyād evaṃvidhenaiṣāṃ gurulāghavaniścayam //
MBh, 12, 37, 10.2 aśubhasyāśubhaṃ vidyācchubhasya śubham eva ca //
MBh, 12, 37, 14.2 varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate //
MBh, 12, 38, 10.1 uśanā veda yacchāstraṃ devāsuragurur dvijaḥ /
MBh, 12, 38, 15.2 yasya nāviditaṃ kiṃcijjñānajñeyeṣu vidyate //
MBh, 12, 45, 15.3 naupamyaṃ vidyate yasya triṣu lokeṣu kiṃcana //
MBh, 12, 46, 19.2 vetti dharmabhṛtāṃ śreṣṭhastato me tadgataṃ manaḥ //
MBh, 12, 46, 25.2 tathā tannātra saṃdeho vidyate mama mānada //
MBh, 12, 47, 60.2 ye namasyanti govindaṃ na teṣāṃ vidyate bhayam //
MBh, 12, 47, 68.1 viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ /
MBh, 12, 50, 19.2 viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 50, 31.2 cāturāśramyasaṃsṛṣṭāste sarve viditāstava //
MBh, 12, 50, 33.2 sevyamānaḥ sa caivādyo gāṅgeya viditastava //
MBh, 12, 50, 34.1 itihāsapurāṇaṃ ca kārtsnyena viditaṃ tava /
MBh, 12, 54, 9.2 kṛtsnān hi vividhān dharmāṃścāturvarṇyasya vettyayam //
MBh, 12, 54, 25.2 yaśasaḥ śreyasaścaiva mūlaṃ māṃ viddhi kaurava /
MBh, 12, 54, 35.2 jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ //
MBh, 12, 56, 2.1 rājyaṃ vai paramo dharma iti dharmavido viduḥ /
MBh, 12, 57, 17.2 trivargaviditārthaśca yuktacāropadhiśca yaḥ //
MBh, 12, 60, 51.3 na hi yajñasamaṃ kiṃcit triṣu lokeṣu vidyate //
MBh, 12, 64, 26.2 viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ kṣātre dharme vidyate pārthivānām //
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 65, 9.2 brāhmaṇenānugantavyā nānyo vidyāt kathaṃcana //
MBh, 12, 65, 11.2 karmasvanupayuñjānam aviśvāsyaṃ hi taṃ viduḥ //
MBh, 12, 66, 2.2 viditāḥ sarva eveha dharmāstava yudhiṣṭhira /
MBh, 12, 66, 2.3 yathā mama mahābāho viditāḥ sādhusaṃmatāḥ //
MBh, 12, 66, 4.1 sarvāṇyetāni kaunteya vidyante manujarṣabha /
MBh, 12, 66, 6.1 vettyādānavisargaṃ yo nigrahānugrahau tathā /
MBh, 12, 66, 18.1 sādhūnām arcanīyānāṃ prajāsu viditātmanām /
MBh, 12, 69, 10.2 yathā na vidyur anyonyaṃ praṇidheyāstathā hi te //
MBh, 12, 69, 11.1 cārāṃśca vidyāt prahitān pareṇa bharatarṣabha /
MBh, 12, 69, 14.1 yadā tu hīnaṃ nṛpatir vidyād ātmānam ātmanā /
MBh, 12, 69, 64.2 yo vetti puruṣavyāghra sa bhunakti mahīm imām //
MBh, 12, 70, 5.2 tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam //
MBh, 12, 70, 8.1 bhavet kṛtayuge dharmo nādharmo vidyate kvacit /
MBh, 12, 70, 13.1 nādharmo vidyate tatra dharma eva tu kevalaḥ /
MBh, 12, 70, 13.2 iti kārtayugān etān guṇān viddhi yudhiṣṭhira //
MBh, 12, 70, 31.1 yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha /
MBh, 12, 73, 10.3 jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ //
MBh, 12, 73, 25.2 na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate //
MBh, 12, 74, 30.1 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ /
MBh, 12, 76, 18.2 vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā /
MBh, 12, 77, 13.2 rājan sa rājñā bhartavya iti dharmavido viduḥ //
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 25.2 śuśrūṣayā cāpi gurūn upaimi na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 78, 26.2 na pārajāyī na ca pāpakarmā na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 79, 28.3 evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ //
MBh, 12, 80, 17.2 etat tapo vidur dhīrā na śarīrasya śoṣaṇam //
MBh, 12, 81, 13.2 nityaṃ tasmācchaṅkitavyam amitraṃ taṃ vidur budhāḥ //
MBh, 12, 81, 15.2 yam evaṃlakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet //
MBh, 12, 81, 24.1 sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ /
MBh, 12, 81, 28.1 śūraścāryaśca vidvāṃśca pratipattiviśāradaḥ /
MBh, 12, 82, 3.2 nāsuhṛt paramaṃ mantraṃ nāradārhati veditum /
MBh, 12, 82, 20.2 anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham /
MBh, 12, 82, 28.1 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho /
MBh, 12, 83, 40.2 rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ //
MBh, 12, 83, 53.3 vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ //
MBh, 12, 84, 28.1 mantriṇyananurakte tu viśvāso na hi vidyate /
MBh, 12, 84, 35.1 avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ /
MBh, 12, 85, 10.2 samyag āsevyamānasya tulyaṃ jātu na vidyate //
MBh, 12, 86, 4.2 naikasmin puruṣe hyete vidyanta iti me matiḥ //
MBh, 12, 87, 19.2 cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet //
MBh, 12, 91, 12.2 yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ //
MBh, 12, 91, 13.2 vṛṣalaṃ taṃ vidur devāstasmād dharmaṃ na lopayet //
MBh, 12, 91, 34.1 aśīte vidyate śītaṃ śīte śītaṃ na vidyate /
MBh, 12, 92, 5.1 teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam /
MBh, 12, 93, 6.1 dharmam evānuvartasva na dharmād vidyate param /
MBh, 12, 94, 21.1 dṛḍhamūlas tvaduṣṭātmā viditvā balam ātmanaḥ /
MBh, 12, 95, 9.2 krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate //
MBh, 12, 98, 14.2 na tato 'sti tapo bhūya iti dharmavido viduḥ //
MBh, 12, 100, 18.1 na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 12, 101, 4.1 ubhe prajñe veditavye ṛjvī vakrā ca bhārata /
MBh, 12, 103, 1.3 pṛtanāyāḥ praśastāni tānīhecchāmi veditum //
MBh, 12, 103, 29.2 kṣamāyāścākṣamāyāśca viddhi pārtha prayojanam //
MBh, 12, 105, 13.1 yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat /
MBh, 12, 105, 14.2 evaṃ viditavedyastvam adharmebhyaḥ pramokṣyase //
MBh, 12, 105, 14.2 evaṃ viditavedyastvam adharmebhyaḥ pramokṣyase //
MBh, 12, 105, 22.1 anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt /
MBh, 12, 105, 22.1 anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt /
MBh, 12, 107, 9.3 ayaṃ rājakule jāto viditābhyantaro mama //
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 18.3 dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 109, 25.2 gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 110, 4.2 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 112, 1.3 īdṛśān puruṣāṃstāta kathaṃ vidyāmahe vayam //
MBh, 12, 112, 46.2 tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam //
MBh, 12, 115, 1.2 vidvān mūrkhapragalbhena mṛdustīkṣṇena bhārata /
MBh, 12, 117, 40.1 tatastena tapaḥśaktyā vidito jñānacakṣuṣā /
MBh, 12, 118, 2.1 evaṃ rājñā matimatā viditvā śīlaśaucatām /
MBh, 12, 120, 30.2 cārāṃśca nacarān vidyāt tathā buddhyā na saṃjvaret //
MBh, 12, 120, 43.2 brahma yattaṃ nivasati dehavatsu tasmād vidyād vyavasāyaṃ prabhūtam //
MBh, 12, 120, 50.2 na vidyate tasya gatir mahīpater na vidyate rāṣṭrajam uttamaṃ sukham //
MBh, 12, 120, 50.2 na vidyate tasya gatir mahīpater na vidyate rāṣṭrajam uttamaṃ sukham //
MBh, 12, 121, 12.1 prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ /
MBh, 12, 121, 46.1 saptaprakṛti cāṣṭāṅgaṃ śarīram iha yad viduḥ /
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 122, 19.2 naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate //
MBh, 12, 124, 20.2 uvāca ca mahāprājñaḥ śreya icchāmi veditum //
MBh, 12, 124, 27.2 sṛtvā provāca medhāvī śreya icchāmi veditum //
MBh, 12, 124, 49.1 dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ /
MBh, 12, 124, 52.3 vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hyaham //
MBh, 12, 124, 53.2 pṛṣṭaścāha balaṃ viddhi yato vṛttam ahaṃ tataḥ /
MBh, 12, 124, 57.2 kaścāsau brāhmaṇaśreṣṭhastattvam icchāmi veditum //
MBh, 12, 124, 62.1 śīlasya tattvam icchāmi vettuṃ kauravanandana /
MBh, 12, 124, 68.1 etad viditvā tattvena śīlavān bhava putraka /
MBh, 12, 125, 30.1 bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ /
MBh, 12, 126, 35.1 kṛśatve na samaṃ rājann āśāyā vidyate nṛpa /
MBh, 12, 127, 6.1 sa taṃ viditvā brahmarṣir yamam āgatam ojasā /
MBh, 12, 128, 15.1 yasmād dhanasyopapattir ekāntena na vidyate /
MBh, 12, 128, 16.1 adharmo jāyate yasmin iti vai kavayo viduḥ /
MBh, 12, 128, 27.1 hantāraṃ rakṣitāraṃ ca prajānāṃ kṣatriyaṃ viduḥ /
MBh, 12, 128, 33.1 bījaṃ bhaktena saṃpādyam iti dharmavido viduḥ /
MBh, 12, 128, 34.2 avṛttyāntyamanuṣyo 'pi yo vai veda śiber vacaḥ //
MBh, 12, 130, 16.2 na cārṣāt sadṛśaṃ kiṃcit pramāṇaṃ vidyate kvacit //
MBh, 12, 130, 19.1 yaścaturguṇasampannaṃ dharmaṃ veda sa dharmavit /
MBh, 12, 134, 3.2 dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate //
MBh, 12, 135, 14.2 sarvān eva tu tāṃstatra te vidur grathitā iti //
MBh, 12, 136, 56.2 ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te //
MBh, 12, 136, 71.2 vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama //
MBh, 12, 136, 130.1 veditavyāni mitrāṇi boddhavyāścāpi śatravaḥ /
MBh, 12, 136, 132.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 136, 160.2 nāvayor vidyate saṃdhir niyukte viṣame bale //
MBh, 12, 136, 201.1 na bhayaṃ vidyate rājan bhītasyānāgate bhaye /
MBh, 12, 137, 19.1 pāpaṃ karma kṛtaṃ kiṃcinna tasmin yadi vidyate /
MBh, 12, 137, 64.1 āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate /
MBh, 12, 137, 65.2 mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate //
MBh, 12, 137, 68.2 ākhyātāraśca vidyante kule ced vidyate pumān //
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 138, 51.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 139, 36.2 na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe //
MBh, 12, 139, 51.2 yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ //
MBh, 12, 139, 58.2 na vidyate 'bhyupāyaśca kaścinme prāṇadhāraṇe //
MBh, 12, 140, 5.2 jayo bhavati kauravya tadā tad viddhi me vacaḥ //
MBh, 12, 140, 8.2 buddhidvaidhaṃ veditavyaṃ purastād eva bhārata //
MBh, 12, 140, 15.3 tān vidyāvaṇijo viddhi rākṣasān iva bhārata //
MBh, 12, 140, 16.1 vyājena kṛtsno vidito dharmaste parihāsyate /
MBh, 12, 145, 17.2 nāśubhaṃ vidyate tasya manasāpi pramādyataḥ //
MBh, 12, 147, 13.1 viditvobhayato vīryaṃ māhātmyaṃ veda āgame /
MBh, 12, 148, 28.2 dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke //
MBh, 12, 151, 7.1 nāhaṃ tvā nābhijānāmi viditaścāsi me druma /
MBh, 12, 151, 30.1 na hi buddhyā samaṃ kiṃcid vidyate puruṣe nṛpa /
MBh, 12, 152, 28.1 na bhayaṃ krodhacāpalyaṃ na śokasteṣu vidyate /
MBh, 12, 153, 2.2 karoti pāpaṃ yo 'jñānānnātmano vetti ca kṣamam /
MBh, 12, 157, 10.2 yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati //
MBh, 12, 157, 17.2 dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā //
MBh, 12, 158, 4.2 spṛhāsyāntarhitā caiva viditārthā ca karmaṇā /
MBh, 12, 158, 11.2 prekṣamāṇeṣu yo 'śnīyānnṛśaṃsa iti taṃ viduḥ //
MBh, 12, 159, 17.2 avīryo vedanād vidyāt suvīryo vīryavattaram //
MBh, 12, 159, 66.2 adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ viduḥ //
MBh, 12, 161, 41.1 niḥsaṃśayaṃ niścitadharmaśāstrāḥ sarve bhavanto viditapramāṇāḥ /
MBh, 12, 161, 43.2 bhūyaśca taistaiḥ pratibodhitāni mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ //
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 162, 48.2 vṛttyartham iha samprāptaṃ viddhi māṃ dvijasattama //
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
MBh, 12, 164, 20.1 viditaścābhavat tasya rākṣasendrasya dhīmataḥ /
MBh, 12, 165, 1.2 tataḥ sa vidito rājñaḥ praviśya gṛham uttamam /
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 169, 11.3 tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ //
MBh, 12, 171, 33.1 tvayā hi me praṇunnasya gatir anyā na vidyate /
MBh, 12, 171, 38.2 naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
MBh, 12, 171, 38.2 naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
MBh, 12, 171, 45.2 sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam //
MBh, 12, 173, 3.2 prahrādo namucir maṅkistasyāḥ kiṃ vidyate param //
MBh, 12, 173, 6.2 mariṣyāmyadhanasyeha jīvitārtho na vidyate //
MBh, 12, 173, 12.1 na pāṇilābhād adhiko lābhaḥ kaścana vidyate /
MBh, 12, 173, 29.2 tābhyāṃ cābhyadhiko bhakṣyo na kaścid vidyate kvacit //
MBh, 12, 175, 25.2 durgamatvād anantatvād iti me viddhi mānada //
MBh, 12, 175, 33.2 ko 'nyastad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ //
MBh, 12, 177, 11.2 mlāyate caiva śīte na sparśastenātra vidyate //
MBh, 12, 177, 15.2 vyādhipratikriyatvācca vidyate rasanaṃ drume //
MBh, 12, 177, 17.2 jīvaṃ paśyāmi vṛkṣāṇām acaitanyaṃ na vidyate //
MBh, 12, 177, 26.1 bhūmer gandhaguṇān vetti rasaṃ cādbhyaḥ śarīravān /
MBh, 12, 177, 26.2 jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā //
MBh, 12, 177, 38.2 avyāhataiścetayate na vetti viṣamāgataiḥ //
MBh, 12, 180, 3.2 agner yathā tathā tasya yadi nāśo na vidyate /
MBh, 12, 180, 17.2 na ca sparśarasau vetti nidrāvaśagataḥ punaḥ //
MBh, 12, 180, 19.3 sa vetti gandhāṃśca rasāñ śrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye 'nye //
MBh, 12, 180, 20.2 sa vetti duḥkhāni sukhāni cātra tadviprayogāt tu na vetti dehaḥ //
MBh, 12, 180, 20.2 sa vetti duḥkhāni sukhāni cātra tadviprayogāt tu na vetti dehaḥ //
MBh, 12, 180, 24.2 tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān //
MBh, 12, 182, 8.1 śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate /
MBh, 12, 183, 12.1 yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda /
MBh, 12, 183, 15.2 pumān prajāpatistatra śukraṃ tejomayaṃ viduḥ //
MBh, 12, 185, 14.2 yastad vedobhayaṃ prājñaḥ pāpmanā na sa lipyate //
MBh, 12, 185, 23.2 dharmādharmau hi lokasya yo vai vetti sa buddhimān //
MBh, 12, 187, 13.2 etena sarvam evedaṃ viddhyabhivyāptam antaram //
MBh, 12, 187, 14.1 puruṣe cendriyāṇīha veditavyāni kṛtsnaśaḥ /
MBh, 12, 187, 14.2 tamo rajaśca sattvaṃ ca viddhi bhāvāṃstadāśrayān //
MBh, 12, 187, 40.1 na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ /
MBh, 12, 187, 40.1 na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ /
MBh, 12, 187, 52.2 avagāhya suvidvaṃso viddhi jñānam idaṃ tathā //
MBh, 12, 187, 53.2 evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam //
MBh, 12, 187, 55.1 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate /
MBh, 12, 187, 60.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ padaṃ sadā //
MBh, 12, 188, 6.2 rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā //
MBh, 12, 192, 31.1 mṛtyuṃ mā viddhi dharmajña rūpiṇaṃ svayam āgatam /
MBh, 12, 192, 75.2 avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam /
MBh, 12, 192, 76.2 svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam /
MBh, 12, 192, 114.2 kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān /
MBh, 12, 193, 9.2 vyavasāyaṃ tayostatra viditvā tridaśeśvaraḥ /
MBh, 12, 194, 7.2 na cāpyahaṃ veda paraṃ purāṇaṃ mithyāpravṛttiṃ ca kathaṃ nu kuryām //
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
MBh, 12, 194, 24.2 paśyanti yad brahmavido manuṣyās tad akṣaraṃ na kṣaratīti viddhi //
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 196, 14.1 notsahante yathā vettum indriyair indriyāṇyapi /
MBh, 12, 196, 15.2 na ca nāśo 'sya bhavati tathā viddhi śarīriṇam //
MBh, 12, 198, 1.2 jñānaṃ jñeyābhinirvṛttaṃ viddhi jñānaguṇaṃ manaḥ /
MBh, 12, 199, 7.1 phalaṃ karmātmakaṃ vidyāt karma jñeyātmakaṃ tathā /
MBh, 12, 199, 7.2 jñeyaṃ jñānātmakaṃ vidyājjñānaṃ sadasadātmakam //
MBh, 12, 199, 12.2 nādir na madhyaṃ naivāntastasya devasya vidyate //
MBh, 12, 199, 23.1 guṇair yastvavarair yuktaḥ kathaṃ vidyād guṇān imān /
MBh, 12, 199, 24.1 sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ /
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 200, 6.1 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ /
MBh, 12, 201, 8.2 ariṣṭanemir ityekaṃ kaśyapetyaparaṃ viduḥ //
MBh, 12, 202, 27.2 nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho /
MBh, 12, 203, 9.1 puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ /
MBh, 12, 203, 18.1 vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ /
MBh, 12, 203, 21.1 anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ /
MBh, 12, 203, 21.2 ekastad veda bhagavān dhātā nārāyaṇaḥ prabhuḥ //
MBh, 12, 203, 31.1 vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ /
MBh, 12, 203, 32.3 sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā //
MBh, 12, 203, 37.2 jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu //
MBh, 12, 203, 38.1 so 'tra vedayate vedyaṃ sa śṛṇoti sa paśyati /
MBh, 12, 204, 1.4 avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ //
MBh, 12, 204, 14.2 tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ /
MBh, 12, 205, 20.2 tadvad bhūteṣvahaṃkāraṃ vidyād bhūtapravartakam //
MBh, 12, 205, 21.1 saṃmohakaṃ tamo vidyāt kṛṣṇam ajñānasaṃbhavam /
MBh, 12, 205, 22.2 etān sattvaguṇān vidyād imān rājasatāmasān //
MBh, 12, 205, 26.2 etat sarvaṃ samācakṣva yathā vidyām ahaṃ prabho //
MBh, 12, 206, 19.1 duḥkhaṃ vidyād upādānād abhimānācca vardhate /
MBh, 12, 207, 15.2 tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam //
MBh, 12, 207, 17.1 daśa vidyād dhamanyo 'tra pañcendriyaguṇāvahāḥ /
MBh, 12, 207, 23.1 maharṣir bhagavān atrir veda tacchukrasaṃbhavam /
MBh, 12, 207, 24.1 ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām /
MBh, 12, 208, 7.2 duḥkhānniḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet //
MBh, 12, 208, 25.1 pṛthaktvāt saṃprayogācca nāsūyur veda śāśvatam /
MBh, 12, 209, 5.1 atrocyate yathā hyetad veda yogeśvaro hariḥ /
MBh, 12, 209, 8.2 manasyantarhitaṃ sarvaṃ veda sottamapūruṣaḥ //
MBh, 12, 209, 14.2 sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ //
MBh, 12, 209, 15.2 ātmaprabhāvāt taṃ vidyāt sarvā hyātmani devatāḥ //
MBh, 12, 209, 18.1 sattvaṃ rajastamaśceti devāsuraguṇān viduḥ /
MBh, 12, 209, 18.2 sattvaṃ devaguṇaṃ vidyād itarāvāsurau guṇau //
MBh, 12, 209, 19.1 brahma tat paramaṃ vedyam amṛtaṃ jyotir akṣaram /
MBh, 12, 209, 19.2 ye vidur bhāvitātmānaste yānti paramāṃ gatim //
MBh, 12, 209, 20.2 pratyāhāreṇa vā śakyam avyaktaṃ brahma veditum //
MBh, 12, 210, 1.2 na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam /
MBh, 12, 210, 1.2 na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam /
MBh, 12, 210, 2.1 vyaktaṃ mṛtyumukhaṃ vidyād avyaktam amṛtaṃ padam /
MBh, 12, 210, 9.2 viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam //
MBh, 12, 210, 13.1 tasmāccatuṣṭayaṃ vedyam etair hetubhir ācitam /
MBh, 12, 210, 27.1 dehaṃ tu paramaṃ vidyād vimuktam aparigraham /
MBh, 12, 212, 22.1 vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ /
MBh, 12, 212, 34.2 cittam ekādaśaṃ viddhi buddhir dvādaśamī bhavet //
MBh, 12, 212, 44.1 imāṃ tu yo veda vimokṣabuddhim ātmānam anvicchati cāpramattaḥ /
MBh, 12, 214, 12.2 amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira //
MBh, 12, 215, 5.2 carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam //
MBh, 12, 215, 15.2 sarve bhāvāstathābhāvāḥ puruṣārtho na vidyate //
MBh, 12, 215, 26.1 vikārān eva yo veda na veda prakṛtiṃ parām /
MBh, 12, 215, 26.1 vikārān eva yo veda na veda prakṛtiṃ parām /
MBh, 12, 215, 28.1 veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpyanityatām /
MBh, 12, 215, 30.2 nāyāso vidyate śakra paśyato lokavidyayā //
MBh, 12, 217, 29.2 āsan sarve mama vaśe tat sarvaṃ vettha vāsava //
MBh, 12, 218, 4.2 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm /
MBh, 12, 218, 7.2 na mā virocano veda na mā vairocano baliḥ /
MBh, 12, 218, 7.3 āhur māṃ duḥsahetyevaṃ vidhitseti ca māṃ viduḥ //
MBh, 12, 218, 8.2 tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ //
MBh, 12, 219, 23.1 etad viditvā kārtsnyena yo na muhyati mānavaḥ /
MBh, 12, 220, 23.2 hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ //
MBh, 12, 220, 74.1 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava /
MBh, 12, 220, 74.1 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava /
MBh, 12, 220, 75.1 tvam eva hi purā vettha yat tadā pauruṣaṃ mama /
MBh, 12, 224, 21.2 etad brahmavidāṃ tāta viditaṃ brahma śāśvatam //
MBh, 12, 224, 28.1 etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ /
MBh, 12, 224, 30.1 sahasrayugaparyantam ahar yad brahmaṇo viduḥ /
MBh, 12, 224, 40.2 pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam //
MBh, 12, 224, 60.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
MBh, 12, 226, 15.2 uccaiḥśravasam apyaśvaṃ prāpaṇīyaṃ satāṃ viduḥ //
MBh, 12, 229, 21.1 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid /
MBh, 12, 229, 22.1 dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ /
MBh, 12, 231, 22.1 yāvān ātmani vedātmā tāvān ātmā parātmani /
MBh, 12, 231, 22.2 ya evaṃ satataṃ veda so 'mṛtatvāya kalpate //
MBh, 12, 231, 25.2 yasmiṃstu pacyate kālastaṃ na vedeha kaścana //
MBh, 12, 232, 4.1 yogadoṣān samucchidya pañca yān kavayo viduḥ /
MBh, 12, 233, 15.2 viddhi candramasaṃ darśe sūkṣmayā kalayā sthitam //
MBh, 12, 233, 17.2 mūrtimān iti taṃ viddhi tāta karmaguṇātmakam //
MBh, 12, 233, 19.1 tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān /
MBh, 12, 233, 19.2 jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ //
MBh, 12, 237, 11.2 śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 12.2 yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 13.2 kuṇapād iva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 14.2 sarvabhūteṣv abhayadastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 22.2 asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 23.2 ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 24.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 12, 237, 30.1 vedāṃśca vedyaṃ ca vidhiṃ ca kṛtsnam atho niruktaṃ paramārthatāṃ ca /
MBh, 12, 237, 31.2 patatriṇaṃ pakṣiṇam antarikṣe yo veda bhogyātmani dīptaraśmiḥ //
MBh, 12, 238, 16.2 nāvedaviduṣe vācyaṃ tathā nānugatāya ca //
MBh, 12, 239, 2.2 adhyātmaṃ yad idaṃ tāta puruṣasyeha vidyate /
MBh, 12, 240, 1.3 hṛdayaṃ priyāpriye veda trividhā karmacodanā //
MBh, 12, 240, 18.2 na guṇā vidur ātmānaṃ guṇān veda sa sarvadā //
MBh, 12, 240, 18.2 na guṇā vidur ātmānaṃ guṇān veda sa sarvadā //
MBh, 12, 240, 19.2 sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ //
MBh, 12, 241, 7.2 avagāḍhā hyavidvāṃso viddhi lokam imaṃ tathā //
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 242, 1.2 yasmād dharmāt paro dharmo vidyate neha kaścana /
MBh, 12, 243, 14.2 ye viduḥ pretya cātmānam ihasthāṃstāṃstathā viduḥ //
MBh, 12, 243, 14.2 ye viduḥ pretya cātmānam ihasthāṃstāṃstathā viduḥ //
MBh, 12, 243, 17.2 yenāsneho balaṃ dhatte yastaṃ veda sa vedavit //
MBh, 12, 244, 3.2 tasya śabdaṃ guṇaṃ vidyānmūrtiśāstravidhānavit //
MBh, 12, 244, 4.2 sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam //
MBh, 12, 244, 5.2 tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam //
MBh, 12, 244, 9.2 pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ //
MBh, 12, 245, 14.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
MBh, 12, 246, 8.1 evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam /
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha //
MBh, 12, 251, 10.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 252, 3.2 na dharmaḥ paripāṭhena śakyo bhārata veditum //
MBh, 12, 252, 4.2 āpadastu kathaṃ śakyāḥ paripāṭhena veditum //
MBh, 12, 252, 10.1 te cet sarve pramāṇaṃ vai pramāṇaṃ tanna vidyate /
MBh, 12, 252, 12.1 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā /
MBh, 12, 252, 12.1 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā /
MBh, 12, 252, 12.1 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā /
MBh, 12, 253, 47.2 āyān evāsi vidito mama brahmanna saṃśayaḥ /
MBh, 12, 253, 48.2 na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃcana //
MBh, 12, 254, 5.1 vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam /
MBh, 12, 254, 5.2 sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ //
MBh, 12, 254, 9.2 karmaṇā manasā vācā sa dharmaṃ veda jājale //
MBh, 12, 255, 15.1 kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam /
MBh, 12, 255, 25.1 vanaspatīn oṣadhīśca phalamūlaṃ ca te viduḥ /
MBh, 12, 255, 33.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 256, 11.2 tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ //
MBh, 12, 258, 32.2 taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ //
MBh, 12, 258, 40.1 devatānāṃ samāvāyam ekasthaṃ pitaraṃ viduḥ /
MBh, 12, 259, 6.2 lokayātrā na caiva syād atha ced vettha śaṃsa naḥ //
MBh, 12, 260, 10.2 sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ //
MBh, 12, 260, 15.1 evaṃ viditvā sarvārthān ārabhed iti vaidikam /
MBh, 12, 260, 35.1 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ /
MBh, 12, 260, 37.2 yaccetarair mahāyajñair veda tad bhagavān svataḥ //
MBh, 12, 261, 29.2 bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 30.2 pareṣām ananudhyāyaṃstaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 31.2 gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 32.2 sarvabhūtātmabhūto yastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 61.2 yathā te vidito mokṣastathecchāmyupaśikṣitum //
MBh, 12, 262, 1.3 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
MBh, 12, 262, 12.2 asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate /
MBh, 12, 262, 21.1 dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ /
MBh, 12, 262, 40.1 vedāṃśca veditavyaṃ ca viditvā ca yathāsthiti /
MBh, 12, 262, 40.1 vedāṃśca veditavyaṃ ca viditvā ca yathāsthiti /
MBh, 12, 262, 41.1 sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam /
MBh, 12, 262, 44.1 ṛtaṃ satyaṃ viditaṃ veditavyaṃ sarvasyātmā jaṅgamaṃ sthāvaraṃ ca /
MBh, 12, 262, 44.1 ṛtaṃ satyaṃ viditaṃ veditavyaṃ sarvasyātmā jaṅgamaṃ sthāvaraṃ ca /
MBh, 12, 263, 31.2 ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam /
MBh, 12, 265, 2.2 viditāḥ sarvadharmāste sthityartham anupṛcchasi /
MBh, 12, 265, 17.2 prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ //
MBh, 12, 266, 13.2 yogadoṣān samucchidya pañca yān kavayo viduḥ //
MBh, 12, 267, 6.1 viddhi nārada pañcaitāñ śāśvatān acalān dhruvān /
MBh, 12, 267, 8.2 vettha tān abhinirvṛttān ṣaḍ ete yasya rāśayaḥ //
MBh, 12, 267, 12.2 indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ //
MBh, 12, 267, 13.2 upapattyā guṇān viddhi pañca pañcasu pañcadhā //
MBh, 12, 267, 24.2 sevate viṣayān eva tad vidyāt svapnadarśanam //
MBh, 12, 267, 35.1 na hyayaṃ kasyacit kaścinnāsya kaścana vidyate /
MBh, 12, 270, 16.2 satyena tapasā caiva viditvā saṃkṣayaṃ hyaham /
MBh, 12, 271, 7.2 viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa //
MBh, 12, 271, 21.1 pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca /
MBh, 12, 271, 24.1 rajastamaśca sattvaṃ ca viddhi nārāyaṇātmakam /
MBh, 12, 271, 24.2 so ''śramāṇāṃ mukhaṃ tāta karmaṇastat phalaṃ viduḥ //
MBh, 12, 271, 28.3 ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe //
MBh, 12, 271, 32.2 tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ saṃhāram ekaṃ ca tathā prajānām //
MBh, 12, 271, 36.2 ārohaṇaṃ tat kṛtam eva viddhi sthānaṃ tathā niḥsaraṇaṃ ca teṣām //
MBh, 12, 271, 42.2 vimuktam enaṃ nirayācca viddhi sarveṣu cānyeṣu ca saṃbhaveṣu //
MBh, 12, 271, 61.1 turīyārdhena tasyemaṃ viddhi keśavam acyutam /
MBh, 12, 274, 24.3 kena vā pratiṣedhena gamanaṃ te na vidyate //
MBh, 12, 274, 50.2 apāṃ tu nīlikāṃ vidyānnirmokaṃ bhujageṣu ca //
MBh, 12, 275, 6.1 upakramān ahaṃ veda punar eva phalodayān /
MBh, 12, 276, 39.2 bhuñjānaṃ cānnaviṣayān viṣayaṃ viddhi karmaṇām //
MBh, 12, 277, 3.3 kathaṃ na śocenna kṣubhyed etad icchāmi veditum //
MBh, 12, 278, 15.2 gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ //
MBh, 12, 278, 15.2 gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ //
MBh, 12, 279, 16.2 kalyāṇaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate //
MBh, 12, 279, 18.2 sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa //
MBh, 12, 280, 18.1 saṃcintya manasā rājan viditvā śaktim ātmanaḥ /
MBh, 12, 284, 37.2 teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate //
MBh, 12, 285, 5.2 sṛjataḥ prajāpater lokān iti dharmavido viduḥ //
MBh, 12, 286, 13.1 dvitīyaṃ kāraṇaṃ tatra nānyat kiṃcana vidyate /
MBh, 12, 287, 35.2 parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ //
MBh, 12, 287, 39.2 upasthitaṃ karmaphalaṃ viditvā buddhiṃ tathā codayate 'ntarātmā //
MBh, 12, 288, 20.1 nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi /
MBh, 12, 288, 34.2 nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda //
MBh, 12, 288, 36.2 apetadoṣān iti tān viditvā dūrād devāḥ samparivarjayanti //
MBh, 12, 289, 1.3 tava sarvajña sarvaṃ hi viditaṃ kurusattama //
MBh, 12, 290, 2.2 triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te //
MBh, 12, 290, 3.2 śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām /
MBh, 12, 290, 35.2 garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām //
MBh, 12, 291, 14.1 yugaṃ dvādaśasāhasraṃ kalpaṃ viddhi caturguṇam /
MBh, 12, 291, 23.1 bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva /
MBh, 12, 291, 23.2 ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam //
MBh, 12, 291, 25.2 pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat //
MBh, 12, 291, 29.2 veditavyaṃ naraśreṣṭha sadevanaradānave //
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 293, 19.2 paśyāmi bhagavaṃstasmānmokṣadharmo na vidyate //
MBh, 12, 293, 25.1 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ /
MBh, 12, 294, 46.1 na tvevaṃ vartamānānām āvṛttir vidyate punaḥ /
MBh, 12, 294, 46.2 vidyate 'kṣarabhāvatvād aparasparam avyayam //
MBh, 12, 294, 49.2 ya enam abhijānanti na bhayaṃ teṣu vidyate //
MBh, 12, 295, 25.2 ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmyaham //
MBh, 12, 296, 12.2 nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām //
MBh, 12, 296, 20.1 niḥsaṅgātmānam āsādya ṣaḍviṃśakam ajaṃ viduḥ /
MBh, 12, 296, 38.2 samīkṣya mohaṃ tyaja cādya sarvaṃ jñānasya tattvārtham idaṃ viditvā //
MBh, 12, 296, 45.1 nāradād viditaṃ mahyam etad brahma sanātanam /
MBh, 12, 296, 46.1 yena kṣarākṣare vitte na bhayaṃ tasya vidyate /
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 302, 18.2 viditaṃ sarvam etat te pāṇāvāmalakaṃ yathā //
MBh, 12, 303, 14.1 anyaṃ ca maśakaṃ vidyād anyaccodumbaraṃ tathā /
MBh, 12, 304, 5.1 rudrapradhānān aparān viddhi yogān paraṃtapa /
MBh, 12, 305, 17.1 etāvanti tvariṣṭāni viditvā mānavo 'tmavān /
MBh, 12, 305, 20.1 sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha /
MBh, 12, 306, 5.2 yajūṃṣi nopayuktāni kṣipram icchāmi veditum //
MBh, 12, 306, 25.2 pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam //
MBh, 12, 306, 26.1 kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam /
MBh, 12, 306, 29.1 vedyāvedyaṃ tathā rājann acalaṃ calam eva ca /
MBh, 12, 306, 36.2 viśvāvyaktaṃ paraṃ vidyād bhūtabhavyabhayaṃkaram //
MBh, 12, 306, 41.1 tathaivāvedyam avyaktaṃ vedyaḥ puruṣa ucyate /
MBh, 12, 306, 44.2 akṣayaṃ puruṣaṃ prāhuḥ kṣayo hyasya na vidyate //
MBh, 12, 306, 47.2 vedārthaṃ ye na jānanti vedyaṃ gandharvasattama //
MBh, 12, 306, 48.2 vedavedyaṃ na jānīte vedabhāravaho hi saḥ //
MBh, 12, 306, 50.1 tathā vedyam avedyaṃ ca vedavidyo na vindati /
MBh, 12, 306, 61.2 prāptam etanmayā kṛtsnaṃ vedyaṃ nityaṃ vadantyuta //
MBh, 12, 306, 87.2 nābhyāṃ vaiśyāḥ pādataścāpi śūdrāḥ sarve varṇā nānyathā veditavyāḥ //
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 308, 22.1 chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ /
MBh, 12, 308, 51.2 bandhanāyataneṣveṣu viddhyabandhe pade sthitam //
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām /
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām /
MBh, 12, 308, 100.1 na veda cakṣuścakṣuṣṭvaṃ śrotraṃ nātmani vartate /
MBh, 12, 308, 109.2 itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam //
MBh, 12, 308, 129.1 trivarge saptadhā vyaktaṃ yo na vedeha karmasu /
MBh, 12, 308, 160.2 pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate //
MBh, 12, 308, 182.2 kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām //
MBh, 12, 309, 72.2 ko hi tad veda kasyādya mṛtyusenā nivekṣyate //
MBh, 12, 309, 76.1 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ /
MBh, 12, 310, 2.2 na hyasya jananīṃ vidma janma cāgryaṃ mahātmanaḥ //
MBh, 12, 312, 25.2 sthito dhyānaparo mukto viditaḥ praviveśa ha //
MBh, 12, 313, 41.2 yaccānyad api vettavyaṃ tattvato veda tad bhavān //
MBh, 12, 313, 41.2 yaccānyad api vettavyaṃ tattvato veda tad bhavān //
MBh, 12, 313, 42.1 brahmarṣe viditaścāsi viṣayāntam upāgataḥ /
MBh, 12, 313, 43.2 jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama //
MBh, 12, 316, 12.2 ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param //
MBh, 12, 316, 24.2 viddhi prajñānatṛptaṃ taṃ jñānatṛpto na śocati //
MBh, 12, 316, 48.1 ya idaṃ veda tattvena sa veda prabhavāpyayau /
MBh, 12, 316, 48.1 ya idaṃ veda tattvena sa veda prabhavāpyayau /
MBh, 12, 317, 8.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 12, 318, 25.2 dhāraṇe vā visarge vā na kartur vidyate vaśaḥ //
MBh, 12, 321, 26.2 kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe //
MBh, 12, 321, 30.2 tāṃ yonim āvayor viddhi yo 'sau sadasadātmakaḥ /
MBh, 12, 327, 25.1 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ /
MBh, 12, 328, 23.2 yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //
MBh, 12, 328, 23.2 yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //
MBh, 12, 329, 7.3 havir mantrāṇāṃ sampūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ /
MBh, 12, 330, 11.2 pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ //
MBh, 12, 330, 12.1 sattvānna cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam /
MBh, 12, 330, 23.2 naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣam uttamam //
MBh, 12, 330, 35.2 svaravarṇasamuccārāḥ sarvāṃstān viddhi matkṛtān //
MBh, 12, 330, 57.2 kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ //
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 330, 69.2 taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam //
MBh, 12, 331, 13.2 na cālpatejasam ṛṣiṃ vedmi nāradam avyayam /
MBh, 12, 332, 3.1 nāsya bhaktaiḥ priyataro loke kaścana vidyate /
MBh, 12, 332, 17.3 sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ //
MBh, 12, 333, 9.1 nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ /
MBh, 12, 334, 9.1 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
MBh, 12, 334, 17.2 tat sāṃkhyayogibhir udāradhṛtaṃ buddhyā yatātmabhir viditaṃ satatam //
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 12, 337, 69.2 tasmād ṛṣestad bhavatīti vidyād divyantarikṣe bhuvi cāpsu cāpi //
MBh, 12, 339, 6.2 tāni vetti sa yogātmā tataḥ kṣetrajña ucyate //
MBh, 12, 339, 8.1 cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām /
MBh, 12, 339, 16.1 yat tat kṛtsnaṃ lokatantrasya dhāma vedyaṃ paraṃ bodhanīyaṃ saboddhṛ /
MBh, 12, 347, 10.2 tavopadeśānnāgendra tacca tattvena vedmi vai //
MBh, 12, 348, 12.2 na yāti nirayaṃ kaścid iti dharmavido viduḥ //
MBh, 12, 349, 5.2 dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭum ihāgatam /
MBh, 13, 1, 19.2 na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi /
MBh, 13, 1, 28.1 ko nvarjunaka doṣo 'tra vidyate mama bāliśa /
MBh, 13, 1, 29.2 tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam //
MBh, 13, 1, 59.3 harṣakrodhau kathaṃ syātām etad icchāmi veditum //
MBh, 13, 1, 74.2 svakarmapratyayāṃl lokāṃstrīn viddhi manujarṣabha //
MBh, 13, 1, 75.2 kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ //
MBh, 13, 2, 43.2 gṛhasthānāṃ hi suśroṇi nātither vidyate param //
MBh, 13, 2, 63.2 atithiṃ viddhi samprāptaṃ pāvake brāhmaṇaṃ ca mām //
MBh, 13, 5, 17.2 śubhāḥ paryāptasaṃcārā vidyante 'sminmahāvane //
MBh, 13, 5, 28.1 viditvā ca dṛḍhāṃ śakrastāṃ śuke śīlasaṃpadam /
MBh, 13, 8, 15.1 na hi me vṛjinaṃ kiṃcid vidyate brāhmaṇeṣviha /
MBh, 13, 8, 15.2 aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ //
MBh, 13, 8, 25.1 vyavasāyastayoḥ śīghram ubhayor eva vidyate /
MBh, 13, 14, 6.2 na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ //
MBh, 13, 14, 7.2 na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ /
MBh, 13, 14, 61.2 yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ //
MBh, 13, 15, 45.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ /
MBh, 13, 15, 50.1 vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan /
MBh, 13, 16, 16.2 na vidustvāṃ tu tattvena kuto vetsyāmahe vayam //
MBh, 13, 16, 19.1 tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api /
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 16, 39.1 taṃ tvāṃ devāsuranarāstattvena na vidur bhavam /
MBh, 13, 16, 41.1 yaṃ jñātvā na punarjanma maraṇaṃ cāpi vidyate /
MBh, 13, 16, 41.2 yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate //
MBh, 13, 16, 41.2 yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate //
MBh, 13, 16, 41.2 yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate //
MBh, 13, 16, 41.2 yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate //
MBh, 13, 16, 44.1 yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam /
MBh, 13, 16, 48.2 yajurbhir yaṃ tridhā vedyaṃ juhvatyadhvaryavo 'dhvare //
MBh, 13, 16, 67.2 na vidustvām iti tatastuṣṭaḥ provāca taṃ śivaḥ //
MBh, 13, 17, 78.2 vedakāraḥ sūtrakāro vidvān samaramardanaḥ //
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 20, 11.1 vidito bhagavān asya kāryam āgamane ca yat /
MBh, 13, 20, 59.1 nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃcana vidyate /
MBh, 13, 20, 62.1 bhadre niveṣṭukāmaṃ māṃ viddhi satyena vai śape /
MBh, 13, 20, 73.2 asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā //
MBh, 13, 22, 4.1 uttarāṃ māṃ diśaṃ viddhi dṛṣṭaṃ strīcāpalaṃ ca te /
MBh, 13, 23, 5.3 kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ //
MBh, 13, 23, 36.2 ṣaḍbhyo nivṛttaḥ karmabhyastaṃ pātram ṛṣayo viduḥ //
MBh, 13, 24, 3.2 kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 4.2 rajasvalābhir dṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 5.2 parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 6.2 ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 7.2 durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 8.2 daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 9.2 daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 10.2 tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 11.2 durācāraiśca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 25, 5.2 brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam //
MBh, 13, 25, 6.2 vṛttiṃ harati durbuddhistaṃ vidyād brahmaghātinam //
MBh, 13, 25, 7.2 utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 8.2 dūṣayaty anabhijñāya taṃ vidyād brahmaghātinam //
MBh, 13, 25, 9.2 na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 10.2 dadyānmarmātigaṃ śokaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 12.2 agniṃ samutsṛjenmohāt taṃ vidyād brahmaghātinam //
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 28, 14.2 kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me //
MBh, 13, 31, 45.1 sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā /
MBh, 13, 33, 9.1 vidyan teṣāṃ sāhasikā guṇāsteṣām atīva hi /
MBh, 13, 34, 5.2 pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param //
MBh, 13, 34, 12.1 vedaiṣa mārgaṃ svargasya tathaiva narakasya ca /
MBh, 13, 34, 12.3 brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā //
MBh, 13, 36, 15.2 ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ //
MBh, 13, 37, 4.2 dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ //
MBh, 13, 37, 5.3 pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet //
MBh, 13, 37, 14.2 boddhavyastādṛśastāta naraśvānaṃ hi taṃ viduḥ //
MBh, 13, 38, 8.1 viditāste striyo yāśca yādṛśāśca svabhāvataḥ /
MBh, 13, 38, 9.2 mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate //
MBh, 13, 38, 12.2 striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha //
MBh, 13, 39, 5.2 baleḥ kumbhīnaseścaiva sarvāstā yoṣito viduḥ //
MBh, 13, 39, 7.1 uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
MBh, 13, 39, 7.1 uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
MBh, 13, 41, 7.2 tvadartham āgataṃ viddhi devendraṃ māṃ śucismite //
MBh, 13, 43, 4.2 yad vai tanmithunaṃ brahmann ahorātraṃ hi viddhi tat /
MBh, 13, 44, 26.1 devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt /
MBh, 13, 44, 40.2 ācāraṃ tattvato vettum icchāmīti punaḥ punaḥ //
MBh, 13, 44, 51.2 iti ye saṃvadantyatra ta etaṃ niścayaṃ viduḥ //
MBh, 13, 48, 29.2 pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ //
MBh, 13, 48, 30.1 caturṇām eva varṇānāṃ dharmo nānyasya vidyate /
MBh, 13, 48, 36.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
MBh, 13, 48, 38.3 āryarūpam ivānāryaṃ kathaṃ vidyāmahe nṛpa //
MBh, 13, 49, 14.2 retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham /
MBh, 13, 49, 14.3 adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham //
MBh, 13, 51, 28.1 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate /
MBh, 13, 54, 30.1 ityevaṃ cintayānaḥ sa viditaścyavanasya vai /
MBh, 13, 54, 35.2 na hi te vṛjinaṃ kiṃcit susūkṣmam api vidyate //
MBh, 13, 55, 24.2 sabhāryasya vanaṃ bhūyastad viddhi manujādhipa //
MBh, 13, 55, 27.2 tatra yāsīt spṛhā rājaṃstaccāpi viditaṃ mama //
MBh, 13, 57, 41.2 nādhikaṃ vidyate tasmād ityāhuḥ paramarṣayaḥ //
MBh, 13, 61, 33.1 ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ /
MBh, 13, 61, 35.1 punāti ya idaṃ veda veda cāhaṃ tathaiva ca /
MBh, 13, 61, 35.1 punāti ya idaṃ veda veda cāhaṃ tathaiva ca /
MBh, 13, 62, 30.1 annāddhi prasavaṃ viddhi ratim annāddhi bhārata /
MBh, 13, 62, 30.2 dharmārthāvannato viddhi roganāśaṃ tathānnataḥ //
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
MBh, 13, 65, 48.1 gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ /
MBh, 13, 66, 8.2 prāṇadānāddhi paramaṃ na dānam iha vidyate //
MBh, 13, 66, 16.1 tasmāt pānīyadānād vai na paraṃ vidyate kvacit /
MBh, 13, 69, 32.1 satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate /
MBh, 13, 70, 28.1 yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām /
MBh, 13, 71, 7.2 yān āvasanti dātāra etad icchāmi veditum //
MBh, 13, 72, 8.2 īdṛśān viddhi tāṃllokānnāsti lokastato 'dhikaḥ //
MBh, 13, 72, 19.2 tasyāpīhākṣayāṃllokān dhruvān viddhi śacīpate //
MBh, 13, 72, 34.2 ātmavikrayatulyāstāḥ śāśvatā viddhi kauśika //
MBh, 13, 74, 3.2 adhyāpane phalaṃ kiṃ ca sarvam icchāmi veditum //
MBh, 13, 74, 34.3 na tasya kiṃcid aprāpyam iti viddhi janādhipa //
MBh, 13, 74, 39.1 tasya rājan phalaṃ viddhi svarloke sthānam uttamam /
MBh, 13, 75, 2.2 na godānāt paraṃ kiṃcid vidyate vasudhādhipa /
MBh, 13, 80, 44.2 rohiṇya iti jānīhi naitābhyo vidyate param //
MBh, 13, 82, 12.2 upariṣṭād gavāṃ loka etad icchāmi veditum //
MBh, 13, 82, 15.1 tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho /
MBh, 13, 83, 2.3 bhūyiṣṭhaṃ ca narendrāṇāṃ vidyate na śubhā gatiḥ //
MBh, 13, 83, 20.2 śāstramārgānusāreṇa tad viddhi manujarṣabha //
MBh, 13, 83, 37.2 bhavanti puruṣavyāghra na hyataḥ paramaṃ viduḥ //
MBh, 13, 88, 2.2 havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ /
MBh, 13, 89, 11.1 śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt /
MBh, 13, 89, 14.2 aśvāṃścāśvayuje vetti bharaṇīṣvāyur uttamam //
MBh, 13, 90, 13.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tad āsuram //
MBh, 13, 90, 30.2 brahmadeyānusaṃtāna iti brahmavido viduḥ //
MBh, 13, 90, 42.2 niścitāḥ sarvadharmajñāstān devā brāhmaṇān viduḥ //
MBh, 13, 93, 13.2 amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira //
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 94, 28.3 prārthanā puruṣasyeva tasya mātrā na vidyate //
MBh, 13, 94, 34.2 yad vai dharme paraṃ nāsti brāhmaṇāstad dhanaṃ viduḥ /
MBh, 13, 94, 37.3 tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva //
MBh, 13, 95, 21.3 ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ //
MBh, 13, 95, 25.2 arātrir atrir ityeva nāma me viddhi śobhane //
MBh, 13, 95, 27.3 variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām //
MBh, 13, 95, 33.3 viddhi māṃ gautamaṃ kṛtye yātudhāni nibodha me //
MBh, 13, 95, 37.3 jamadagnir iti khyātam ato māṃ viddhi śobhane //
MBh, 13, 95, 39.3 mano 'nurundhatī bhartur iti māṃ viddhyarundhatīm //
MBh, 13, 95, 41.3 gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave //
MBh, 13, 95, 43.3 gauṇaṃ paśusakhetyevaṃ viddhi mām agnisaṃbhave //
MBh, 13, 97, 25.2 annataḥ sampravartante yathā tvaṃ vettha bhārgava //
MBh, 13, 97, 26.2 sarvam annāt prabhavati viditaṃ kīrtayāmi te //
MBh, 13, 97, 27.1 sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā /
MBh, 13, 98, 7.3 apakāriṇaṃ tu māṃ viddhi bhagavañśaraṇāgatam //
MBh, 13, 99, 15.2 vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ //
MBh, 13, 101, 18.1 amṛtaṃ maṅgalaṃ viddhi mahad viṣam amaṅgalam /
MBh, 13, 101, 55.2 rākṣasān eva tān viddhi nirvaṣaṭkāramaṅgalān //
MBh, 13, 101, 65.2 tvam apyetad viditveha sarvam ācara putraka //
MBh, 13, 102, 16.3 varadena varo datto bhavato viditaśca saḥ //
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 106, 2.1 pitāmahasya viditaṃ kim anyatra tapobalāt /
MBh, 13, 106, 8.3 brāhmaṃ vrataṃ nityam āsthāya viddhi na tvevāhaṃ tasya phalād ihāgām //
MBh, 13, 107, 20.2 na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate /
MBh, 13, 108, 13.3 dharmaṃ hi śreya ityāhur iti dharmavido viduḥ //
MBh, 13, 109, 1.3 upavāse matir iyaṃ kāraṇaṃ ca na vidmahe //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
MBh, 13, 109, 63.2 upavāsaistathā tulyaṃ tapaḥkarma na vidyate //
MBh, 13, 110, 15.2 nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ //
MBh, 13, 112, 5.2 vaktā bṛhaspatisamo na hyanyo vidyate kvacit //
MBh, 13, 116, 24.1 tasmād viddhi mahārāja māṃsasya parivarjanam /
MBh, 13, 116, 27.2 kravyādān rākṣasān viddhi jihmānṛtaparāyaṇān //
MBh, 13, 117, 6.3 na māṃsāt param atrānyad rasato vidyate bhuvi //
MBh, 13, 117, 7.2 adhvanā karśitānāṃ ca na māṃsād vidyate param //
MBh, 13, 117, 11.1 na hi prāṇāt priyataraṃ loke kiṃcana vidyate /
MBh, 13, 117, 13.1 ahiṃsālakṣaṇo dharma iti vedavido viduḥ /
MBh, 13, 117, 18.1 nātmānam aparityajya mṛgayā nāma vidyate /
MBh, 13, 117, 19.2 lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ //
MBh, 13, 117, 21.1 na bhayaṃ vidyate jātu narasyeha dayāvataḥ /
MBh, 13, 119, 2.2 tapobalāddhi balavad balam anyanna vidyate //
MBh, 13, 122, 13.2 na hyekacakraṃ varteta ityevam ṛṣayo viduḥ //
MBh, 13, 128, 16.3 na ca medhyataraṃ kiṃcicchmaśānād iha vidyate //
MBh, 13, 129, 28.2 yo mārgam anuyātīmaṃ padaṃ tasya na vidyate //
MBh, 13, 133, 42.2 eṣa devi satāṃ mārgo bādhā yatra na vidyate //
MBh, 13, 134, 10.1 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe /
MBh, 13, 135, 31.1 vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ /
MBh, 13, 136, 23.2 sarvathā brāhmaṇo mānyo daivataṃ viddhi tat param //
MBh, 13, 138, 10.1 samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa /
MBh, 13, 138, 13.2 sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam //
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 12.2 kṛtaṃ kariṣyat kriyate ca devo muhuḥ somaṃ viddhi ca śakram etam //
MBh, 13, 143, 13.2 sa śūlabhṛcchoṇitabhṛt karālas taṃ karmabhir viditaṃ vai stuvanti //
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
MBh, 13, 143, 42.2 bhūtaṃ ca yacceha na vidma kiṃcid viṣvaksenāt sarvam etat pratīhi //
MBh, 13, 144, 1.3 vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ //
MBh, 13, 146, 3.1 dve tanū tasya devasya vedajñā brāhmaṇā viduḥ /
MBh, 13, 146, 21.2 loke yānyasya pūjyante viprāstāni vidur budhāḥ //
MBh, 13, 146, 23.1 vede cāsya vidur viprāḥ śatarudrīyam uttamam /
MBh, 13, 153, 30.1 rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ /
MBh, 14, 2, 4.2 viditaṃ veditavyaṃ te kartavyam api te kṛtam //
MBh, 14, 2, 4.2 viditaṃ veditavyaṃ te kartavyam api te kṛtam //
MBh, 14, 2, 10.1 govinda mayi yā prītistava sā viditā mama /
MBh, 14, 2, 16.1 viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā /
MBh, 14, 2, 19.1 prāyaścittāni sarvāṇi viditāni ca te 'nagha /
MBh, 14, 4, 26.2 cakruḥ suvarṇakartāro yeṣāṃ saṃkhyā na vidyate //
MBh, 14, 7, 16.2 devarājam upāśritya tad viddhi munipuṃgava //
MBh, 14, 9, 12.3 indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam //
MBh, 14, 9, 27.2 tvam evānyān dahase jātavedo na hi tvad anyo vidyate bhasmakartā /
MBh, 14, 10, 5.2 tvaṃ caivaitad vettha puraṃdaraśca viśvedevā vasavaścāśvinau ca /
MBh, 14, 13, 10.1 vrataṃ yajñānniyamān dhyānayogān kāmena yo nārabhate viditvā /
MBh, 14, 14, 7.2 na sūkṣmam api me kiṃcid vyalīkam iha vidyate //
MBh, 14, 15, 33.1 prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja /
MBh, 14, 16, 5.1 viditaṃ te mahābāho saṃgrāme samupasthite /
MBh, 14, 17, 8.1 sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā /
MBh, 14, 17, 16.2 bhinatti jīvasthānāni tāni marmāṇi viddhi ca //
MBh, 14, 17, 17.3 vedanābhiḥ parītātmā tad viddhi dvijasattama //
MBh, 14, 18, 25.2 yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ //
MBh, 14, 19, 28.1 nainaṃ śastrāṇi vidhyante na mṛtyuścāsya vidyate /
MBh, 14, 19, 28.2 nātaḥ sukhataraṃ kiṃcil loke kvacana vidyate //
MBh, 14, 20, 6.1 grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate /
MBh, 14, 20, 11.2 vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ //
MBh, 14, 20, 26.2 tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ //
MBh, 14, 21, 11.1 sthāvaraṃ jaṅgamaṃ caiva viddhyubhe manasī mama /
MBh, 14, 22, 3.2 etān vai saptahotṝṃstvaṃ svabhāvād viddhi śobhane //
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 24, 12.1 āghārau samāno vyānaśca iti yajñavido viduḥ /
MBh, 14, 24, 12.3 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 14.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 15.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 16.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 17.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 18.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 20.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 26, 18.1 etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ /
MBh, 14, 26, 18.2 viditvā cānvapadyanta kṣetrajñenānudarśinaḥ //
MBh, 14, 27, 25.1 etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ /
MBh, 14, 27, 25.2 viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam //
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 16.2 yad ahiṃsraṃ bhavet karma tat kāryam iti vidmahe //
MBh, 14, 28, 28.1 evam etādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ /
MBh, 14, 28, 28.2 viditvā cānutiṣṭhanti kṣetrajñenānudarśinā //
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 32, 14.2 antavanta ihārambhā viditāḥ sarvakarmasu /
MBh, 14, 32, 24.2 tvajjijñāsārtham adyeha viddhi māṃ dharmam āgatam //
MBh, 14, 33, 3.2 teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam //
MBh, 14, 33, 4.2 tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama //
MBh, 14, 34, 1.2 nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā /
MBh, 14, 34, 3.2 araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ /
MBh, 14, 34, 5.2 aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate /
MBh, 14, 34, 12.2 mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm /
MBh, 14, 34, 12.2 mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm /
MBh, 14, 35, 1.2 brahma yat paramaṃ vedyaṃ tanme vyākhyātum arhasi /
MBh, 14, 35, 22.3 tapasā tāni jīvanti iti tad vitta suvratāḥ //
MBh, 14, 35, 39.1 tattvānām atha yo veda sarveṣāṃ prabhavāpyayau /
MBh, 14, 36, 1.3 navadvāraṃ puraṃ vidyāt triguṇaṃ pañcadhātukam //
MBh, 14, 36, 8.1 naiśātmakaṃ tamo vidyāt triguṇaṃ mohasaṃjñitam /
MBh, 14, 36, 11.2 samāsavyāsayuktāni tattvatastāni vitta me //
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 39, 24.1 avyaktanāmāni guṇāṃśca tattvato yo veda sarvāṇi gatīśca kevalāḥ /
MBh, 14, 40, 8.1 ātmano mahato veda yaḥ puṇyāṃ gatim uttamām /
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 42, 11.2 sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate //
MBh, 14, 42, 17.2 manyante kṛtam ityeva viditvaitāni paṇḍitāḥ //
MBh, 14, 42, 23.2 jarāyujāni bhūtāni vitta tānyapi sattamāḥ //
MBh, 14, 42, 26.1 etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ /
MBh, 14, 43, 11.2 bhūtaṃ parataraṃ matto viṣṇor vāpi na vidyate //
MBh, 14, 43, 18.3 prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ //
MBh, 14, 43, 37.2 na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ //
MBh, 14, 43, 38.1 na satyaṃ veda vai kaścit kṣetrajñastveva vindati /
MBh, 14, 44, 15.2 bhūtaṃ parataraṃ tasmāt trailokye neha vidyate //
MBh, 14, 44, 20.2 sarvam etad vināśāntaṃ jñānasyānto na vidyate //
MBh, 14, 45, 11.2 yastu veda naro nityaṃ na sa bhūteṣu muhyati //
MBh, 14, 47, 1.3 brāhmaṇā brahmayonisthā jñānaṃ brahma paraṃ viduḥ //
MBh, 14, 47, 5.2 jñānaṃ tveva paraṃ vidma saṃnyāsastapa uttamam //
MBh, 14, 47, 6.1 yastu veda nirābādhaṃ jñānaṃ tattvaviniścayāt /
MBh, 14, 49, 37.2 viśeṣāḥ pañcabhūtānāṃ teṣāṃ vittaṃ viśeṣaṇam //
MBh, 14, 50, 6.1 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham /
MBh, 14, 50, 26.2 kṣetrajña iti taṃ vidyād yastaṃ veda sa vedavit //
MBh, 14, 50, 26.2 kṣetrajña iti taṃ vidyād yastaṃ veda sa vedavit //
MBh, 14, 50, 34.2 sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate //
MBh, 14, 50, 34.2 sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate //
MBh, 14, 50, 45.2 ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me /
MBh, 14, 51, 15.1 vidito me 'si durdharṣa nāradād devalāt tathā /
MBh, 14, 52, 16.3 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha //
MBh, 14, 53, 2.2 tamo rajaśca sattvaṃ ca viddhi bhāvānmadāśrayān /
MBh, 14, 53, 2.3 tathā rudrān vasūṃścāpi viddhi matprabhavān dvija //
MBh, 14, 53, 4.2 gandharvāpsarasaścaiva viddhi matprabhavān dvija //
MBh, 14, 53, 6.2 daivāni caiva karmāṇi viddhi sarvaṃ madātmakam //
MBh, 14, 53, 8.1 oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha /
MBh, 14, 53, 9.1 hotāram api havyaṃ ca viddhi māṃ bhṛgunandana /
MBh, 14, 53, 11.1 viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama /
MBh, 14, 54, 2.2 vinivṛttaśca me kopa iti viddhi paraṃtapa //
MBh, 14, 55, 29.2 saudāsapatnyā vidite divye vai maṇikuṇḍale /
MBh, 14, 56, 4.2 rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam /
MBh, 14, 56, 8.3 pātraṃ pratigrahe cāpi viddhi māṃ nṛpasattama //
MBh, 14, 56, 26.2 viṣāgniśvāpadebhyaśca bhayaṃ jātu na vidyate //
MBh, 14, 57, 2.2 na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ /
MBh, 14, 57, 11.3 mitreṣu yaśca viṣamaḥ stena ityeva taṃ viduḥ //
MBh, 14, 64, 16.3 kharāṇāṃ puruṣāṇāṃ ca parisaṃkhyā na vidyate //
MBh, 14, 65, 2.1 samayaṃ vājimedhasya viditvā puruṣarṣabhaḥ /
MBh, 14, 71, 2.1 yathā kālaṃ bhavān vetti hayamedhasya tattvataḥ /
MBh, 14, 77, 22.1 tāṃstu sarvān pariglānān viditvā dhṛtarāṣṭrajā /
MBh, 14, 78, 8.1 tam evam uktaṃ bhartrā tu viditvā pannagātmajā /
MBh, 14, 79, 6.1 nanu tvam ārye dharmajñā trailokyaviditā śubhe /
MBh, 14, 80, 19.1 na hi me pitaraṃ hatvā niṣkṛtir vidyate kvacit /
MBh, 14, 81, 20.2 strīṇām āgamane hetum aham icchāmi veditum //
MBh, 14, 82, 30.1 viditaṃ te mahābāho yathā dīkṣāṃ carāmyaham /
MBh, 14, 82, 31.2 svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama //
MBh, 14, 83, 9.1 bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam /
MBh, 14, 83, 9.2 praharasva yathāśakti na manyur vidyate mama //
MBh, 14, 85, 12.2 icchatā tena na hato rājetyapi ca te viduḥ //
MBh, 14, 92, 10.2 kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase //
MBh, 14, 93, 4.2 ṣaṣṭhe kāle kadācicca tasyāhāro na vidyate /
MBh, 14, 94, 2.1 tasmād yajñaphalaistulyaṃ na kiṃcid iha vidyate /
MBh, 15, 5, 1.2 viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ /
MBh, 15, 5, 10.2 tṛṣṇāvinayanaṃ bhuñje gāndhārī veda tanmama //
MBh, 15, 5, 11.2 yudhiṣṭhirabhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ //
MBh, 15, 5, 13.2 nānutapyāmi taccāhaṃ kṣatradharmaṃ hi taṃ viduḥ /
MBh, 15, 8, 17.2 na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira //
MBh, 15, 9, 18.1 puruṣair alam arthajñair viditaiḥ kulaśīlataḥ /
MBh, 15, 9, 26.2 yathā syād viditaṃ rājaṃstathā kāryam ariṃdama //
MBh, 15, 10, 2.1 parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata /
MBh, 15, 10, 10.1 cārair viditvā śatrūṃśca ye te rājyāntarāyiṇaḥ /
MBh, 15, 12, 15.2 uśanā veda yacchāstraṃ tatraitad vihitaṃ vibho //
MBh, 15, 14, 1.4 pālayāmāsa vastāto viditaṃ vo nasaṃśayaḥ //
MBh, 15, 14, 2.2 sa cāpi pālayāmāsa yathāvat tacca vettha ha //
MBh, 15, 14, 9.1 hataputrāvimau vṛddhau viditvā duḥkhitau tathā /
MBh, 15, 15, 21.3 vayam āsma yathā samyag bhavato viditaṃ tathā //
MBh, 15, 15, 24.2 nātra vācyaṃ mahārāja susūkṣmam api vidyate //
MBh, 15, 15, 25.2 susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate //
MBh, 15, 16, 7.1 tair iyaṃ puruṣavyāghrair vidyābāhubalānvitaiḥ /
MBh, 15, 16, 12.2 veda puṇyaṃ ca kārtsnyena samyag bharatasattama //
MBh, 15, 17, 8.1 abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ /
MBh, 15, 18, 7.2 duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava //
MBh, 15, 18, 12.2 dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ //
MBh, 15, 23, 11.2 tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam //
MBh, 15, 23, 14.2 tadānīṃ vidurāvākyair iti tad vitta putrakāḥ //
MBh, 15, 29, 17.1 agrapādasthitaṃ cemaṃ viddhi rājan vadhūjanam /
MBh, 15, 35, 11.1 viditaṃ cāpi me rājan vidurasya mahātmanaḥ /
MBh, 15, 35, 16.2 dhāraṇācchreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ //
MBh, 15, 35, 23.2 saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka //
MBh, 15, 36, 16.1 viditaṃ mama rājendra yat te hṛdi vivakṣitam /
MBh, 15, 36, 18.2 subhadrā kṛṣṇabhaginī taccāpi viditaṃ mama //
MBh, 15, 36, 25.2 vidyate na bhayaṃ cāpi paralokānmamānaghāḥ //
MBh, 15, 38, 16.2 tanmāṃ dahati viprarṣe yathā suviditaṃ tava //
MBh, 15, 38, 18.1 yaccāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha /
MBh, 15, 39, 9.1 pāṇḍuṃ marudgaṇaṃ viddhi viśiṣṭatamam acyutam /
MBh, 15, 39, 10.1 kaliṃ duryodhanaṃ viddhi śakuniṃ dvāparaṃ tathā /
MBh, 15, 39, 10.2 duḥśāsanādīn viddhi tvaṃ rākṣasāñśubhadarśane //
MBh, 15, 39, 11.2 viddhi ca tvaṃ naram ṛṣim imaṃ pārthaṃ dhanaṃjayam /
MBh, 15, 39, 12.2 lokāṃśca tāpayānaṃ vai viddhi karṇaṃ ca śobhane /
MBh, 15, 39, 14.2 agner bhāgaṃ śubhaṃ viddhi rākṣasaṃ tu śikhaṇḍinam //
MBh, 15, 39, 15.1 droṇaṃ bṛhaspater bhāgaṃ viddhi drauṇiṃ ca rudrajam /
MBh, 15, 39, 15.2 bhīṣmaṃ ca viddhi gāṅgeyaṃ vasuṃ mānuṣatāṃ gatam //
MBh, 15, 42, 16.2 nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā //
MBh, 16, 2, 19.1 yaśca no 'viditaṃ kuryāt peyaṃ kaścinnaraḥ kvacit /
MBh, 16, 4, 38.2 brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva //
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 7, 15.1 yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu /
MBh, 16, 8, 4.2 tam imaṃ viddhi samprāptaṃ kālaṃ kālavidāṃ vara //
MBh, 17, 2, 24.2 kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha //
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /
MBh, 18, 2, 4.2 sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ //
MBh, 18, 2, 27.2 deśo 'yaṃ kaśca devānām etad icchāmi veditum //