Occurrences

Mūlamadhyamakārikāḥ

Mūlamadhyamakārikāḥ
MMadhKār, 1, 10.1 bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ /
MMadhKār, 2, 21.2 na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate //
MMadhKār, 2, 21.2 na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate //
MMadhKār, 2, 25.2 tasmād gatiśca gantā ca gantavyaṃ ca na vidyate //
MMadhKār, 5, 1.1 nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt /
MMadhKār, 5, 5.1 tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate /
MMadhKār, 5, 5.1 tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate /
MMadhKār, 5, 5.2 lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate //
MMadhKār, 7, 31.2 na dvitīyasya śirasaśchedanaṃ vidyate yathā //
MMadhKār, 8, 4.1 hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate /
MMadhKār, 8, 4.2 tadabhāve kriyā kartā kāraṇaṃ ca na vidyate //
MMadhKār, 8, 5.1 dharmādharmau na vidyete kriyādīnām asaṃbhave /
MMadhKār, 8, 5.2 dharme cāsatyadharme ca phalaṃ tajjaṃ na vidyate //
MMadhKār, 8, 13.1 evaṃ vidyād upādānaṃ vyutsargād iti karmaṇaḥ /
MMadhKār, 9, 6.1 sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate /
MMadhKār, 9, 7.1 sarvebhyo darśanādibhyo yadi pūrvo na vidyate /
MMadhKār, 9, 7.2 ekaikasmāt kathaṃ pūrvo darśanādeḥ sa vidyate //
MMadhKār, 9, 10.2 bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate //
MMadhKār, 9, 11.2 na vidyate ced yasya sa na vidyanta imānyapi //
MMadhKār, 9, 11.2 na vidyate ced yasya sa na vidyanta imānyapi //
MMadhKār, 9, 12.2 na vidyate 'sti nāstīti nivṛttāstatra kalpanāḥ //
MMadhKār, 12, 10.1 na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate /
MMadhKār, 12, 10.2 bāhyānām api bhāvānāṃ cāturvidhyaṃ na vidyate //
MMadhKār, 18, 3.1 nirmamo nirahaṃkāro yaśca so 'pi na vidyate /
MMadhKār, 25, 5.2 nāsaṃskṛto hi vidyate bhāvaḥ kvacana kaścana //
MMadhKār, 25, 6.2 nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate //
MMadhKār, 25, 7.2 nirvāṇaṃ yatra bhāvo na nābhāvastatra vidyate //
MMadhKār, 25, 8.2 nirvāṇaṃ na hyabhāvo 'sti yo 'nupādāya vidyate //
MMadhKār, 25, 16.1 naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate /
MMadhKār, 25, 20.2 na tayor antaraṃ kiṃcit susūkṣmam api vidyate //