Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 66.2 kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām //
BCar, 5, 66.1 iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva /
BCar, 5, 71.1 pratigṛhya tataḥ sa bharturājñāṃ viditārtho 'pi narendraśāsanasya /
BCar, 5, 86.1 hutavahavapuṣoḥ divaukaso 'nye vyavasitamasya suduṣkaraṃ viditvā /
BCar, 6, 60.1 tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ /
BCar, 9, 4.2 imaṃ janaṃ vettu bhavānadhītaṃ śrutagrahe mantraparigrahe ca //
BCar, 11, 7.1 ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmamimaṃ prapannaḥ /
BCar, 11, 11.2 tattvaṃ viditvaivamanarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣedanartham //
BCar, 11, 59.2 tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā //
BCar, 12, 5.1 viditaṃ me yathā saumya niṣkrānto bhavanādasi /
BCar, 12, 18.1 tatra tu prakṛtiṃ nāma viddhi prakṛtikovida /
BCar, 12, 26.1 bravīmyahamahaṃ vedmi gacchāmyahamahaṃ sthitaḥ /
BCar, 12, 29.2 prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ //
BCar, 12, 34.1 tatrālasyaṃ tamo viddhi mohaṃ mṛtyuṃ ca janma ca /
BCar, 12, 40.1 tatra samyaṅmatir vidyānmokṣakāma catuṣṭayam /
BCar, 12, 73.2 atyantastatparityāgaḥ satyātmani na vidyate //
BCar, 12, 76.2 satyātmani parityāgo nāhaṃkārasya vidyate //
BCar, 12, 78.1 guṇino hi guṇānāṃ ca vyatireko na vidyate /
BCar, 12, 83.1 iti dharmamarāḍasya viditvā na tutoṣa saḥ /