Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 66.1 ekaśāstram adhīyāno na vidyāt kāryaniścayam /
KātySmṛ, 1, 111.2 na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ //
KātySmṛ, 1, 113.2 ākārakasya sarvatra iti tattvavido viduḥ //
KātySmṛ, 1, 141.2 niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ //
KātySmṛ, 1, 147.1 kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam /
KātySmṛ, 1, 185.2 etad akulam ity uktam uttaraṃ tadvido viduḥ //
KātySmṛ, 1, 200.2 dvitīye 'hani durbuddher vidyāt tasya parājayam //
KātySmṛ, 1, 201.2 sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam //
KātySmṛ, 1, 206.1 doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate /
KātySmṛ, 1, 209.1 yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
KātySmṛ, 1, 209.2 svavākyahīno yas tu syāt tasyoddhāro na vidyate //
KātySmṛ, 1, 214.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ /
KātySmṛ, 1, 242.2 anumānaṃ vidur hetuṃ tarkaṃ caiva manīṣiṇaḥ //
KātySmṛ, 1, 264.1 anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ /
KātySmṛ, 1, 302.2 mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ //
KātySmṛ, 1, 343.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
KātySmṛ, 1, 345.2 samastān viditācārān vijñātārthān pṛthakpṛthak //
KātySmṛ, 1, 399.2 visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ //
KātySmṛ, 1, 435.2 ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ //
KātySmṛ, 1, 441.2 na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet //
KātySmṛ, 1, 448.2 śuktiśaṅkhākṛtir bhaṅge vidyāt tadvatsanābhakam //
KātySmṛ, 1, 542.2 upaplavanimitte ca vidyād āpatkṛte tu tat //
KātySmṛ, 1, 564.2 parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām //
KātySmṛ, 1, 565.2 uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat //
KātySmṛ, 1, 645.2 anena vidhinā labdhaṃ vidyāt pratyupakārataḥ //
KātySmṛ, 1, 653.2 kṛtapratyupakārārthas tasya doṣo na vidyate //
KātySmṛ, 1, 742.2 saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ //
KātySmṛ, 1, 773.2 anyasaṃjñānuyogī vā vāgduṣṭaṃ taṃ naraṃ viduḥ //
KātySmṛ, 1, 774.2 anyāpadeśavādī ca vāgduṣṭaṃ taṃ naraṃ viduḥ //
KātySmṛ, 1, 800.1 udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate /
KātySmṛ, 1, 804.3 prāṇadravyāpahāre ca taṃ vidyād ātatāyinam //
KātySmṛ, 1, 829.1 avidvān yājako vā syāt pravaktā cānavasthitaḥ /
KātySmṛ, 1, 870.2 vidyādhanaṃ tu tad vidyād vibhāge na vibhajyate //
KātySmṛ, 1, 873.2 vidyādhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ //
KātySmṛ, 1, 882.1 vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam /
KātySmṛ, 1, 894.1 yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /
KātySmṛ, 1, 942.2 prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate //
KātySmṛ, 1, 953.2 etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet //