Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 39.1 ahamitthamidaṃ vedmītyevamadhyavasāyinī /
TĀ, 1, 59.2 tasya devātidevasya parāpekṣā na vidyate //
TĀ, 1, 77.2 vikalpo vetti tadvattu nādabindvādinā śivam //
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
TĀ, 1, 125.1 te 'pi vedyaṃ viviñcānā bodhābhedena manvate /
TĀ, 1, 126.2 vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā //
TĀ, 1, 129.1 unmagnāmeva paśyantastaṃ vidanto 'pi no viduḥ /
TĀ, 1, 129.1 unmagnāmeva paśyantastaṃ vidanto 'pi no viduḥ /
TĀ, 1, 129.2 taduktaṃ na vidurmāṃ tu tattvenātaścalanti te //
TĀ, 1, 131.1 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
TĀ, 1, 131.2 viduste hyanavacchinnaṃ tadbhaktā api yānti mām //
TĀ, 1, 136.2 taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ /
TĀ, 1, 148.2 yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ //
TĀ, 1, 191.2 viduścatuṣṭaye cātra sāvakāśe tadāsthitim //
TĀ, 1, 213.1 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
TĀ, 1, 328.2 mukhyatvena ca vedyatvādadhikārāntarakramaḥ //
TĀ, 3, 15.2 na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ //
TĀ, 3, 27.1 idamanyasya vedyasya rūpamityavabhāsate /
TĀ, 3, 32.1 yathā cādarśapāścātyabhāgastho vetti no mukham /
TĀ, 3, 32.2 tathā tathāvidhākāśapaścātstho vetti na dhvanim //
TĀ, 3, 42.2 ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditas tathākriyaḥ //
TĀ, 3, 84.1 kṣobho 'tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ /
TĀ, 3, 178.1 jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ /
TĀ, 3, 225.2 tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati //
TĀ, 3, 241.1 avidanto magnasaṃvinmānāstvahṛdayā iti /
TĀ, 4, 20.2 śivaśāsanamāhātmyaṃ vidannapyata eva hi //
TĀ, 4, 30.2 sa savedyāpavedyātmapralayākalatāmayaḥ //
TĀ, 4, 49.1 adṛṣṭamaṇḍalo 'pyevaṃ yaḥ kaścidvetti tattvataḥ /
TĀ, 4, 50.1 evaṃ yo vetti tattvena tasya nirvāṇagāminī /
TĀ, 4, 68.2 na ca tattvaṃ vidustena doṣabhāja iti sphuṭam //
TĀ, 4, 71.1 taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ /
TĀ, 4, 91.2 rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ //
TĀ, 4, 207.2 bhūyo bhūyas tad ekātma vaktraṃ vetti nijātmanaḥ //
TĀ, 4, 273.2 upāyaṃ vetti sa grāhyastadā tyājyo 'tha vā kvacit //
TĀ, 5, 132.2 sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ //
TĀ, 5, 139.2 vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā //
TĀ, 6, 45.1 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
TĀ, 6, 51.2 vedyayatnāttu hṛdayātprāṇacāro vibhajyate //
TĀ, 6, 80.2 yāvānevodayo vittervedyaikagrahatatparaḥ //
TĀ, 6, 81.2 vedye ca bahirantarvā dvaye vātha dvayojjhite //
TĀ, 6, 82.2 veditā vedyaviśrānto vettā tvantarmukhasthitiḥ //
TĀ, 6, 85.1 vedyavedakasāmyaṃ tat sā rātridinatulyatā /
TĀ, 6, 85.2 vedye viśrāntiradhikā dinadairghyāya tatra tu //
TĀ, 6, 104.1 arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau /
TĀ, 6, 176.1 tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ /
TĀ, 6, 192.2 samastakāraṇollāsapade suvidite yataḥ //
TĀ, 6, 220.2 eo iti praveśe tu aiau iti dvayaṃ viduḥ //
TĀ, 6, 238.1 hṛdyakāro dvādaśānte hakārastadidaṃ viduḥ /
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 69.2 dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ //
TĀ, 8, 19.2 tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ //
TĀ, 8, 145.1 pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ /
TĀ, 8, 190.1 aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ /
TĀ, 8, 236.1 krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ /
TĀ, 8, 315.2 srotastenānyānyapi tulyavidhānāni vedyāni //
TĀ, 8, 356.1 rūpāvaraṇasaṃjñaṃ tattattve 'smin aiśvare viduḥ /
TĀ, 8, 373.1 sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni /
TĀ, 8, 416.2 guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ //
TĀ, 11, 22.2 tasyāpyuktanayādvedyabhāve 'tra parikalpite //
TĀ, 11, 24.1 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
TĀ, 11, 26.2 taccāpi kᄆptavedyatvaṃ yatra bhāti sa cinmayaḥ //
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 102.1 cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ /