Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 13, 5.0 na samāvṛtte samādeśo vidyate //
ĀpDhS, 1, 13, 12.0 na bahirvede gatir vidyate //
ĀpDhS, 1, 13, 15.0 na gatir vidyate //
ĀpDhS, 1, 13, 17.0 brahmaṇi mitho viniyoge na gatir vidyate //
ĀpDhS, 1, 14, 25.2 pitāputrau sma tau viddhi tayos tu brāhmaṇaḥ pitā //
ĀpDhS, 1, 15, 10.0 nāpsu sataḥ prayamaṇam vidyate //
ĀpDhS, 1, 21, 5.0 na patitaiḥ saṃvyavahāro vidyate //
ĀpDhS, 1, 22, 2.1 ātmalābhān na paraṃ vidyate //
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 28, 18.2 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
ĀpDhS, 1, 29, 1.4 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 11.1 tad etena veditavyam /
ĀpDhS, 1, 29, 14.2 evam aśuci śuklaṃ yan nivartate na tena saha saṃprayogo vidyate //
ĀpDhS, 2, 13, 8.1 teṣāṃ tejoviśeṣeṇa pratyavāyo na vidyate //
ĀpDhS, 2, 13, 10.1 dānaṃ krayadharmaś cāpatyasya na vidyate //
ĀpDhS, 2, 14, 16.0 jāyāpatyor na vibhāgo vidyate //
ĀpDhS, 2, 15, 14.0 na kṣāralavaṇahomo vidyate //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 11.0 tad etena veditavyam //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye vā taskarabhayaṃ na vidyate //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
ĀpDhS, 2, 28, 11.0 viduṣo vāsasaḥ parimoṣaṇam //