Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 2, 9.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
VasDhS, 3, 5.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
VasDhS, 3, 12.1 vidvatbhojyāny avidvāṃso yeṣu rāṣṭreṣu bhuñjate /
VasDhS, 3, 12.1 vidvatbhojyāny avidvāṃso yeṣu rāṣṭreṣu bhuñjate /
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 6, 32.2 avidvān pratigṛhṇāno bhasmībhavati kāṣṭhavat //
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
VasDhS, 10, 2.3 tasyāpi sarvabhūtebhyo na bhayaṃ jātu vidyate //
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
VasDhS, 13, 44.1 yo vidyād abhivaditum aham ayaṃ bho iti brūyāt //
VasDhS, 13, 45.1 yaś ca na vidyāt //
VasDhS, 17, 80.1 na tu khalu kulīne vidyamāne paragāminī syāt //
VasDhS, 19, 2.1 bhayakāruṇyahānaṃ jarāmaryaṃ vā etat sattram āhur vidvāṃsaḥ //
VasDhS, 25, 2.1 āhitāgner vinītasya vṛddhasya viduṣo 'pi vā /
VasDhS, 25, 9.2 tripadāyāṃ ca gāyatryāṃ na bhayaṃ vidyate kvacit //
VasDhS, 26, 14.2 japatāṃ juhvatāṃ cāpi vinipāto na vidyate //
VasDhS, 28, 7.1 trīṇi striyaḥ pātakāni loke dharmavido viduḥ /
VasDhS, 29, 20.2 yo 'nasūyur imaṃ vidvān ācāram anuvartate //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //