Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 1.4 brahmacaryeṇa hy eveṣṭvātmānam anuvindate //
ChU, 8, 5, 2.4 brahmacaryeṇa hy evātmānam anuvidya manute //
ChU, 8, 5, 3.2 eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
ChU, 8, 12, 6.3 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti /