Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 96, 31.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 1, 125, 2.1 hā vīra kururājeti hā bhīmeti ca nardatām /
MBh, 1, 178, 15.6 anukramaṃ vikramasattvayuktā balena vīryeṇa ca nardamānāḥ /
MBh, 1, 185, 11.1 te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ /
MBh, 2, 10, 22.25 śvetaśca vṛṣabhastatra nanarda sumahāravaḥ /
MBh, 3, 146, 56.2 bāhuśabdena cogreṇa nardantīva girer guhāḥ //
MBh, 3, 155, 73.2 nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu //
MBh, 3, 267, 10.1 śirīṣakusumābhānāṃ siṃhānām iva nardatām /
MBh, 5, 139, 47.2 ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati //
MBh, 5, 141, 20.1 udapānāśca nardanti yathā govṛṣabhāstathā /
MBh, 5, 149, 63.2 pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva //
MBh, 6, 3, 32.2 phenāyamānāḥ kūpāśca nardanti vṛṣabhā iva /
MBh, 6, 43, 38.1 tau tatra samare kruddhau nardantau ca muhur muhuḥ /
MBh, 6, 50, 88.1 nanarda bahudhā rājan hṛṣṭaścāsīt paraṃtapaḥ /
MBh, 6, 55, 60.2 govṛṣāviva nardantau viṣāṇollikhitāṅkitau //
MBh, 6, 58, 35.2 vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ //
MBh, 6, 68, 14.2 babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām //
MBh, 6, 96, 25.3 nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ //
MBh, 7, 14, 15.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 7, 53, 55.3 saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum //
MBh, 7, 102, 3.1 droṇe yudhi parākrānte nardamāne muhur muhuḥ /
MBh, 7, 103, 26.2 taṃ tu tasya mahānādaṃ pārthaḥ śuśrāva nardataḥ //
MBh, 7, 103, 27.2 abhyayātāṃ mahārāja nardantau govṛṣāviva //
MBh, 7, 103, 31.1 tathā tu nardamāne vai bhīmasene raṇotkaṭe /
MBh, 7, 104, 1.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam /
MBh, 7, 104, 9.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham /
MBh, 7, 104, 32.1 tam antardhāya ninadaṃ dhvanir bhīmasya nardataḥ /
MBh, 7, 108, 28.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 145, 47.1 śrūyate rathaghoṣaśca vāsavasyeva nardataḥ /
MBh, 7, 147, 10.2 abhyavartanta tau vīrau nardamānau muhur muhuḥ //
MBh, 7, 154, 34.2 rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ //
MBh, 7, 158, 36.2 nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge //
MBh, 7, 168, 21.2 saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ //
MBh, 8, 12, 8.1 taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ /
MBh, 8, 20, 15.1 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva /
MBh, 8, 27, 49.2 nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi //
MBh, 8, 27, 77.2 pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca //
MBh, 8, 36, 33.1 kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha /
MBh, 8, 37, 8.2 nanāda sumahan nādaṃ bhīṣayan vai nanarda ca //
MBh, 8, 43, 19.1 nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama /
MBh, 8, 57, 63.1 śaraiḥ pracicheda tavātmajasya dhvajaṃ dhanuś ca pracakarta nardataḥ /
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 9, 11, 8.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 9, 14, 34.2 śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām //
MBh, 9, 15, 66.1 muhūrtam iva tau gatvā nardamāne yudhiṣṭhire /
MBh, 9, 20, 10.1 tau siṃhāviva nardantau dhanvinau rathināṃ varau /
MBh, 9, 28, 17.1 muditān sarvasiddhārthānnardamānān samantataḥ /
MBh, 9, 28, 24.1 nardamānān parāṃścaiva svabalasya ca saṃkṣayam /
MBh, 11, 1, 16.1 duryodhanasya ca tathā vṛṣabhasyeva nardataḥ /
MBh, 12, 40, 18.2 haṃsā iva ca nardantaḥ praśaśaṃsur yudhiṣṭhiram //
MBh, 14, 9, 10.3 kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan //
MBh, 14, 86, 19.2 nardataḥ sāgarasyeva śabdo divam ivāspṛśat //