Occurrences

Aitareyabrāhmaṇa
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 32, 6.0 tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Buddhacarita
BCar, 13, 26.2 harṣeṇa kaścidvṛṣavannanarda kaścit prajajvāla tanūruhebhyaḥ //
Mahābhārata
MBh, 1, 96, 31.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 1, 125, 2.1 hā vīra kururājeti hā bhīmeti ca nardatām /
MBh, 1, 178, 15.6 anukramaṃ vikramasattvayuktā balena vīryeṇa ca nardamānāḥ /
MBh, 1, 185, 11.1 te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ /
MBh, 2, 10, 22.25 śvetaśca vṛṣabhastatra nanarda sumahāravaḥ /
MBh, 3, 146, 56.2 bāhuśabdena cogreṇa nardantīva girer guhāḥ //
MBh, 3, 155, 73.2 nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu //
MBh, 3, 267, 10.1 śirīṣakusumābhānāṃ siṃhānām iva nardatām /
MBh, 5, 139, 47.2 ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati //
MBh, 5, 141, 20.1 udapānāśca nardanti yathā govṛṣabhāstathā /
MBh, 5, 149, 63.2 pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva //
MBh, 6, 3, 32.2 phenāyamānāḥ kūpāśca nardanti vṛṣabhā iva /
MBh, 6, 43, 38.1 tau tatra samare kruddhau nardantau ca muhur muhuḥ /
MBh, 6, 50, 88.1 nanarda bahudhā rājan hṛṣṭaścāsīt paraṃtapaḥ /
MBh, 6, 55, 60.2 govṛṣāviva nardantau viṣāṇollikhitāṅkitau //
MBh, 6, 58, 35.2 vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ //
MBh, 6, 68, 14.2 babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām //
MBh, 6, 96, 25.3 nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ //
MBh, 7, 14, 15.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 7, 53, 55.3 saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum //
MBh, 7, 102, 3.1 droṇe yudhi parākrānte nardamāne muhur muhuḥ /
MBh, 7, 103, 26.2 taṃ tu tasya mahānādaṃ pārthaḥ śuśrāva nardataḥ //
MBh, 7, 103, 27.2 abhyayātāṃ mahārāja nardantau govṛṣāviva //
MBh, 7, 103, 31.1 tathā tu nardamāne vai bhīmasene raṇotkaṭe /
MBh, 7, 104, 1.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam /
MBh, 7, 104, 9.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham /
MBh, 7, 104, 32.1 tam antardhāya ninadaṃ dhvanir bhīmasya nardataḥ /
MBh, 7, 108, 28.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 145, 47.1 śrūyate rathaghoṣaśca vāsavasyeva nardataḥ /
MBh, 7, 147, 10.2 abhyavartanta tau vīrau nardamānau muhur muhuḥ //
MBh, 7, 154, 34.2 rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ //
MBh, 7, 158, 36.2 nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge //
MBh, 7, 168, 21.2 saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ //
MBh, 8, 12, 8.1 taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ /
MBh, 8, 20, 15.1 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva /
MBh, 8, 27, 49.2 nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi //
MBh, 8, 27, 77.2 pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca //
MBh, 8, 36, 33.1 kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha /
MBh, 8, 37, 8.2 nanāda sumahan nādaṃ bhīṣayan vai nanarda ca //
MBh, 8, 43, 19.1 nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama /
MBh, 8, 57, 63.1 śaraiḥ pracicheda tavātmajasya dhvajaṃ dhanuś ca pracakarta nardataḥ /
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 9, 11, 8.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 9, 14, 34.2 śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām //
MBh, 9, 15, 66.1 muhūrtam iva tau gatvā nardamāne yudhiṣṭhire /
MBh, 9, 20, 10.1 tau siṃhāviva nardantau dhanvinau rathināṃ varau /
MBh, 9, 28, 17.1 muditān sarvasiddhārthānnardamānān samantataḥ /
MBh, 9, 28, 24.1 nardamānān parāṃścaiva svabalasya ca saṃkṣayam /
MBh, 11, 1, 16.1 duryodhanasya ca tathā vṛṣabhasyeva nardataḥ /
MBh, 12, 40, 18.2 haṃsā iva ca nardantaḥ praśaśaṃsur yudhiṣṭhiram //
MBh, 14, 9, 10.3 kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan //
MBh, 14, 86, 19.2 nardataḥ sāgarasyeva śabdo divam ivāspṛśat //
Rāmāyaṇa
Rām, Bā, 16, 16.2 nardamānāṃś ca nādena pātayeyur vihaṃgamān //
Rām, Ay, 2, 13.2 vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ //
Rām, Ay, 57, 16.2 acakṣurviṣaye ghoṣaṃ vāraṇasyeva nardataḥ //
Rām, Ay, 95, 34.2 bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva //
Rām, Ay, 98, 12.1 tavānuyāne kākutstha mattā nardantu kuñjarāḥ /
Rām, Ār, 22, 16.1 kharasya ca rathasthasya nardamānasya dhīmataḥ /
Rām, Ār, 24, 4.2 nardamānā mahānādaṃ sacivāḥ paryavārayan //
Rām, Ār, 69, 13.2 apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ /
Rām, Ki, 9, 5.2 nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe //
Rām, Ki, 9, 6.1 prasuptas tu mama bhrātā narditaṃ bhairavasvanam /
Rām, Ki, 9, 18.1 nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ /
Rām, Ki, 11, 26.2 nanarda kampayan bhūmiṃ dundubhir dundubhir yathā //
Rām, Ki, 11, 38.2 vālī vyāpātayāṃcakre nanarda ca mahāsvanam //
Rām, Ki, 14, 18.2 nanarda krūranādena vinirbhindann ivāmbaram //
Rām, Ki, 15, 11.1 darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ /
Rām, Ki, 19, 23.2 nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam /
Rām, Ki, 19, 23.2 nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam /
Rām, Su, 37, 49.2 nardatāṃ kapimukhyānām ārye yūthānyanekaśaḥ //
Rām, Su, 62, 34.2 hanūmatkarmadṛptānāṃ nardatāṃ kānanaukasām /
Rām, Su, 66, 27.2 nardatāṃ kapimukhyānām acirācchroṣyase svanam //
Rām, Yu, 4, 61.1 vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ /
Rām, Yu, 17, 10.1 eṣa yo 'bhimukho laṅkāṃ nardaṃstiṣṭhati vānaraḥ /
Rām, Yu, 41, 1.2 nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ //
Rām, Yu, 41, 25.2 niryayū rākṣasā ghorā nardanto jaladā yathā //
Rām, Yu, 42, 8.1 te bhīmavegā harayo nardamānāstatastataḥ /
Rām, Yu, 43, 18.1 śabdaśca sumahāṃsteṣāṃ nardatām abhidhāvatām /
Rām, Yu, 45, 8.2 nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati //
Rām, Yu, 45, 32.1 tasya niryāṇaghoṣeṇa rākṣasānāṃ ca nardatām /
Rām, Yu, 46, 13.1 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām /
Rām, Yu, 51, 40.2 nardatastīkṣṇadaṃṣṭrasya bibhīyācca puraṃdaraḥ //
Rām, Yu, 65, 14.2 mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ //
Rām, Yu, 83, 23.2 nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ //
Rām, Yu, 85, 15.2 nardantau govṛṣaprakhyau ghanāviva savidyutau //
Rām, Yu, 85, 24.1 tau tu roṣaparītāṅgau nardantāvabhyadhāvatām /
Rām, Yu, 89, 33.2 nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ //
Rām, Yu, 97, 23.1 nardantaścābhipetustān vānarā drumayodhinaḥ /
Rām, Yu, 98, 5.2 kareṇva iva nardantyo vinedur hatayūthapāḥ //
Rām, Utt, 7, 26.1 sumāler nardatastasya śiro jvalitakuṇḍalam /
Liṅgapurāṇa
LiPur, 1, 20, 61.1 meṇḍhreṇordhvena mahatā nardamāno 'tibhairavam /
LiPur, 1, 21, 67.1 nardate kūrdate caiva namaḥ pramuditātmane /
Matsyapurāṇa
MPur, 134, 2.1 īśvarasvaraghoṣeṇa nardamāne mahāvṛṣe /
MPur, 136, 65.2 nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ //
MPur, 137, 9.1 maye vivadamāne tu nardamāna ivāmbude /
MPur, 140, 83.2 harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ //
MPur, 151, 14.2 nardamānāḥ prayatnena cakruratyadbhutaṃ raṇam //
Viṣṇupurāṇa
ViPur, 5, 10, 46.2 ṛṣabhāścāpi nardantaḥ satoyā jaladā iva //
Bhāratamañjarī
BhāMañj, 7, 473.2 nardankarebhyo vīrāṇāmāyudhāni nyapātayat //
BhāMañj, 7, 546.1 bhīmo nanarda taṃ nādaṃ hataṃ matvā jayadratham /
Kṛṣiparāśara
KṛṣiPar, 1, 150.1 halapravāhamātraṃ tu gaureko nardate yadā /
Skandapurāṇa
SkPur, 22, 23.2 nanarda nādāttasmācca saridanyā tato 'bhavat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 4.2 pralambaghoṇāṃ nardantīṃ khurair arṇavagāhinīm //