Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 8.2 muktapuṣpāvakīrṇena jalasiktena nityaśaḥ //
Rām, Bā, 76, 6.2 siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām //
Rām, Ay, 5, 17.1 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī /
Rām, Ay, 7, 2.1 siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām /
Rām, Ay, 7, 3.2 siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām //
Rām, Ay, 95, 11.2 rudantaḥ saha vaidehyā siṣicuḥ salilena vai //
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 108, 17.1 apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā /
Rām, Ār, 27, 23.2 viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam //
Rām, Ār, 61, 7.1 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ /
Rām, Ār, 69, 28.1 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ /
Rām, Ki, 12, 22.1 klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ /
Rām, Ki, 23, 20.2 asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam //
Rām, Ki, 24, 43.2 sugrīvatārāsahitāḥ siṣicur vāline jalam //
Rām, Su, 64, 8.2 parāsum iva toyena siñcantī vākyavāriṇā //
Rām, Yu, 43, 21.1 tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ /
Rām, Yu, 45, 36.1 vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān /
Rām, Yu, 70, 12.1 asiñcan salilaiścainaṃ padmotpalasugandhibhiḥ /
Rām, Yu, 76, 32.1 tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam /
Rām, Yu, 97, 9.2 nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam //
Rām, Yu, 113, 39.2 siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ //
Rām, Yu, 115, 6.1 siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā /
Rām, Utt, 21, 24.1 vimuktakavacaḥ kruddhaḥ siktaḥ śoṇitavisravaiḥ /
Rām, Utt, 36, 4.2 jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān //