Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 20, 1.12 tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi [... au3 letterausjhjh] vālavyajanena vījayanti /
Mahābhārata
MBh, 1, 199, 25.23 aupavāhyoparigataṃ divyacāmaravījitam /
MBh, 2, 64, 13.1 sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā /
MBh, 3, 146, 53.2 vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ //
MBh, 5, 179, 14.1 pāṇḍuraiścāmaraiścāpi vījyamāno narādhipa /
MBh, 7, 9, 5.2 niśceṣṭo 'tiṣṭhata tadā vījyamānaḥ samantataḥ //
MBh, 9, 17, 2.2 chatreṇa dhriyamāṇena vījyamānaśca cāmaraiḥ /
MBh, 11, 24, 22.1 yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate /
MBh, 13, 88, 13.2 hasticchāyāsu vidhivat karṇavyajanavījitam //
Rāmāyaṇa
Rām, Ay, 23, 10.2 candrahaṃsaprakāśābhyāṃ vījyate na tavānanam //
Rām, Su, 8, 3.1 bālavyajanahastābhir vījyamānaṃ samantataḥ /
Rām, Su, 12, 39.1 tāṃ kāñcanaistarugaṇair mārutena ca vījitām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 39.1 yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ /
AHS, Sū., 29, 41.2 vālośīraiśca vījyeta na cainaṃ parighaṭṭayet //
Bodhicaryāvatāra
BoCA, 8, 86.2 niḥśabdasaumyavanamārutavījyamānaiḥ saṃkramyate parahitāya vicintyate ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 302.2 vījyamānaṃ sarasijaiḥ kāntārakariyūthapam //
BKŚS, 28, 60.2 vījyamānā vacobhiś ca sāntvyamānātikomalaiḥ //
Divyāvadāna
Divyāv, 19, 530.1 bandhumato rājño 'gramahiṣī vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā antaḥpurikā avaśiṣṭānāṃ bhikṣūṇām //
Divyāv, 19, 562.1 śacī devakanyā vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā apsaraso bhikṣūn //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kumārasaṃbhava
KumSaṃ, 2, 42.1 vījyate sa hi saṃsuptaḥ śvāsasādhāraṇānilaiḥ /
Kūrmapurāṇa
KūPur, 2, 16, 87.2 na vījayed vā vastreṇa na devāyatane svapet //
Matsyapurāṇa
MPur, 148, 29.2 vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ //
Suśrutasaṃhitā
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Bhāratamañjarī
BhāMañj, 1, 679.1 tataḥ kāntākarādhūtasitacāmaravījitaḥ /
BhāMañj, 1, 1033.2 vilāsatālavṛntena vījyamānānmanobhuvā //
BhāMañj, 7, 83.2 itīva karṇatālābhyāṃ muhurmuhuravījayat //
BhāMañj, 7, 705.2 cāmarairiva bhūpālā vījyamānāḥ kṣaṇaṃ babhuḥ //
BhāMañj, 12, 34.2 kravyādapakṣivātena so 'yamadyāpi vījyate //
BhāMañj, 13, 1787.2 vījyamānaścitāṃ prāpa śrīkhaṇḍāgurukalpitām //
Kathāsaritsāgara
KSS, 3, 3, 109.1 nijakāntijitajyotsnāṃ śuklacāmaravījitām /
KSS, 3, 6, 127.1 tataḥ śanaiḥ sundarakaḥ sa niśānilavījitaḥ /
KSS, 3, 6, 178.1 śayāno hemaparyaṅke vījyamānaś ca cāmaraiḥ /
KSS, 5, 2, 7.2 vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ //
Skandapurāṇa
SkPur, 13, 27.1 vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī /
Ānandakanda
ĀK, 1, 17, 14.2 muhurmuhurvījitaṃ tu haṃsodakamudāhṛtam //
Āryāsaptaśatī
Āsapt, 2, 499.1 vījayator anyonyaṃ yūnor viyutāni sakalagātrāṇi /
Śyainikaśāstra
Śyainikaśāstra, 7, 1.2 pracchāye kamalāmodamedurānilavījite //
Haṃsadūta
Haṃsadūta, 1, 5.1 tatastāṃ nyastāṅgīmurasi lalitāyāḥ kamalinīpalāśaiḥ kālindīsalilaśiśirairvījitatanum /
Kokilasaṃdeśa
KokSam, 1, 29.1 pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 31.2 vījyamāno varastrībhirdaivataiḥ saha modate //
SkPur (Rkh), Revākhaṇḍa, 180, 68.1 tatra divyāpsarobhistu vījyamāno 'tha cāmaraiḥ /