Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 11, 2.2 devā garbhaṃ sam airayan taṃ vy ūrṇuvantu sūtave //
AVŚ, 1, 11, 3.1 sūṣā vy ūrṇotu vi yoniṃ hāpayāmasi /
AVŚ, 3, 13, 3.1 apakāmaṃ syandamānā avīvarata vo hi kam /
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 7, 1, 2.2 sa dyām aurṇod antarikṣaṃ svaḥ sa idaṃ viśvam abhavat sa ābhavat //
AVŚ, 10, 2, 18.1 kenemāṃ bhūmim aurṇot kena pary abhavad divam /
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 13, 3, 22.1 vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe /
AVŚ, 18, 2, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 2, 51.2 jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
AVŚ, 18, 2, 58.1 agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca /
AVŚ, 18, 3, 21.2 śucīd ayan dīdhyata ukthaśasaḥ kṣāmā bhindanto aruṇīr apa vran //
AVŚ, 18, 3, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 4, 59.1 tveṣas te dhūma ūrṇotu divi ṣaṃ chukra ātataḥ /
AVŚ, 18, 4, 66.2 abhy enaṃ bhūma ūrṇuhi //