Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 19, 14.0 apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 4, 20, 31.0 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 5, 2.2 devā garbhaṃ sam airayan te vy ūrṇuvantu sūtave //
AVP, 1, 5, 3.1 suṣṭā vy ūrṇotu vi yoniṃ hāpayāmasi /
AVP, 1, 23, 4.1 viśvam anyābhi vavāra viśvam anyasyām adhi śritam /
AVP, 1, 44, 1.2 sarvā viṣasya dhāmāny udnevāgnim avīvare //
AVP, 1, 89, 4.2 apāvarīr aporṇutāsmad yakṣmam aporṇuta vātas tejanyaṃ yathā //
AVP, 1, 89, 4.2 apāvarīr aporṇutāsmad yakṣmam aporṇuta vātas tejanyaṃ yathā //
AVP, 5, 2, 2.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVP, 5, 2, 2.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVP, 12, 5, 8.2 te śuṣyantv apa dāvād ivāgneḥ pary avīvarathā enān //
AVP, 12, 13, 1.2 apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 2.2 devā garbhaṃ sam airayan taṃ vy ūrṇuvantu sūtave //
AVŚ, 1, 11, 3.1 sūṣā vy ūrṇotu vi yoniṃ hāpayāmasi /
AVŚ, 3, 13, 3.1 apakāmaṃ syandamānā avīvarata vo hi kam /
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 7, 1, 2.2 sa dyām aurṇod antarikṣaṃ svaḥ sa idaṃ viśvam abhavat sa ābhavat //
AVŚ, 10, 2, 18.1 kenemāṃ bhūmim aurṇot kena pary abhavad divam /
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 13, 3, 22.1 vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe /
AVŚ, 18, 2, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 2, 51.2 jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
AVŚ, 18, 2, 58.1 agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca /
AVŚ, 18, 3, 21.2 śucīd ayan dīdhyata ukthaśasaḥ kṣāmā bhindanto aruṇīr apa vran //
AVŚ, 18, 3, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 4, 59.1 tveṣas te dhūma ūrṇotu divi ṣaṃ chukra ātataḥ /
AVŚ, 18, 4, 66.2 abhy enaṃ bhūma ūrṇuhi //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
Gopathabrāhmaṇa
GB, 1, 1, 3, 8.0 tā aśāntā retaḥ samudraṃ vṛtvātiṣṭhan //
GB, 1, 1, 7, 1.0 tā yā amū retaḥ samudraṃ vṛtvātiṣṭhaṃs tāḥ prācyo dakṣiṇācyaḥ pratīcya udīcyaḥ samavadravanta //
GB, 1, 1, 7, 5.0 yac ca vṛtvātiṣṭhaṃs tad varaṇo 'bhavat //
Jaiminīyabrāhmaṇa
JB, 1, 135, 18.0 tāny asurarakṣasāni navanavataya imān lokān avṛṇvan //
Kauśikasūtra
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
KauśS, 14, 1, 23.1 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtety adbhiḥ samprokṣya //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
MS, 2, 10, 2, 4.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
MS, 2, 13, 1, 9.1 apakāmaṃ syandamānā avīvarata vo hi kam /
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.15 hiraṇyaprākārā devi māṃ vara /
Taittirīyasaṃhitā
TS, 2, 2, 12, 1.5 sa dyām aurṇod antarikṣaṃ sa suvaḥ sa viśvā bhuvo abhavat sa ābhavat //
TS, 2, 2, 12, 20.1 dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
TS, 2, 5, 2, 2.4 sa imāṃllokān avṛṇot /
TS, 2, 5, 2, 2.5 yad imāṃllokān avṛṇot tad vṛtrasya vṛtratvam /
Taittirīyāraṇyaka
TĀ, 5, 7, 4.5 viṣvagvṛto lohitenety āha vyāvṛtyai /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.8 apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 3.1 āpo vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 3.1 āpo vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 3.2 prajā vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 3.2 prajā vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 3.2 prajā vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 4.1 vṛtro ha vā idaṃ sarvaṃ vṛtvā śiśye /
ŚBM, 1, 1, 3, 4.2 yadidamantareṇa dyāvāpṛthivī sa yadedaṃ sarvaṃ vṛtvā śiśye tasmād vṛtro nāma //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
Ṛgveda
ṚV, 1, 5, 4.1 yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ /
ṚV, 1, 7, 6.1 sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi /
ṚV, 1, 10, 7.2 gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ //
ṚV, 1, 32, 11.2 apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
ṚV, 1, 51, 3.1 tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit /
ṚV, 1, 51, 4.1 tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu /
ṚV, 1, 52, 6.1 parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat /
ṚV, 1, 61, 10.2 gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ //
ṚV, 1, 62, 5.1 gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ /
ṚV, 1, 62, 7.1 dvitā vi vavre sanajā sanīḍe ayāsya stavamānebhir arkaiḥ /
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 68, 1.1 śrīṇann upa sthād divam bhuraṇyu sthātuś caratham aktūn vy ūrṇot //
ṚV, 1, 68, 10.1 vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhir damūnāḥ //
ṚV, 1, 92, 4.2 jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ //
ṚV, 1, 105, 15.2 vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī //
ṚV, 1, 113, 4.1 bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ /
ṚV, 1, 113, 14.1 vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ /
ṚV, 1, 121, 4.2 yaddha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ //
ṚV, 1, 121, 15.1 mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta /
ṚV, 1, 132, 4.1 nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam /
ṚV, 2, 2, 7.1 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 14, 2.1 adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam /
ṚV, 2, 14, 3.1 adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ /
ṚV, 2, 14, 3.2 tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //
ṚV, 2, 24, 5.1 sanā tā kācid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ /
ṚV, 2, 25, 3.2 agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 34, 1.2 agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apa gā avṛṇvata //
ṚV, 2, 34, 12.2 uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā //
ṚV, 3, 5, 1.2 pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ //
ṚV, 3, 31, 21.2 pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 3, 32, 6.2 śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam //
ṚV, 3, 32, 9.2 na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta //
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 3, 33, 4.2 na vartave prasavaḥ sargataktaḥ kiṃyur vipro nadyo johavīti //
ṚV, 3, 34, 3.1 indro vṛtram avṛṇocchardhanītiḥ pra māyinām aminād varpaṇītiḥ /
ṚV, 3, 38, 8.2 ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre //
ṚV, 4, 1, 15.2 dṛᄆhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 4, 2, 16.2 śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran //
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 6, 6.2 na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ //
ṚV, 4, 6, 7.1 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau /
ṚV, 4, 16, 6.2 aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 4, 19, 5.2 atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 31, 9.1 nahi ṣmā te śataṃ cana rādho varanta āmuraḥ /
ṚV, 4, 31, 13.1 asmabhyaṃ tāṁ apā vṛdhi vrajāṁ asteva gomataḥ /
ṚV, 4, 32, 8.1 na tvā varante anyathā yad ditsasi stuto magham /
ṚV, 4, 42, 5.1 māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante /
ṚV, 4, 42, 6.1 ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam /
ṚV, 4, 42, 7.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 51, 2.2 vy ū vrajasya tamaso dvārocchantīr avrañchucayaḥ pāvakāḥ //
ṚV, 4, 52, 6.1 āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ /
ṚV, 4, 54, 2.2 ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ //
ṚV, 4, 55, 5.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya /
ṚV, 4, 55, 6.2 samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran //
ṚV, 5, 2, 10.2 made cid asya pra rujanti bhāmā na varante paribādho adevīḥ //
ṚV, 5, 29, 12.2 gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran //
ṚV, 5, 31, 3.2 prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ //
ṚV, 5, 31, 9.2 niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi //
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 32, 9.1 ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ /
ṚV, 5, 45, 1.2 apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 73, 5.2 pari vām aruṣā vayo ghṛṇā varanta ātapaḥ //
ṚV, 6, 14, 5.2 sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ //
ṚV, 6, 14, 5.2 sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ //
ṚV, 6, 17, 6.2 aurṇor dura usriyābhyo vi dṛᄆhod ūrvād gā asṛjo aṅgirasvān //
ṚV, 6, 17, 12.1 ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām /
ṚV, 6, 20, 2.2 ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ //
ṚV, 6, 22, 11.2 na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik //
ṚV, 6, 44, 8.2 dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ //
ṚV, 6, 45, 24.2 śacībhir apa no varat //
ṚV, 6, 62, 11.2 dṛᄆhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī //
ṚV, 7, 27, 2.2 tvaṃ hi dṛᄆhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ //
ṚV, 7, 32, 16.2 satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate //
ṚV, 7, 33, 5.1 ud dyām ivet tṛṣṇajo nāthitāso 'dīdhayur dāśarājñe vṛtāsaḥ /
ṚV, 7, 75, 1.2 apa druhas tama āvar ajuṣṭam aṅgirastamā pathyā ajīgaḥ //
ṚV, 7, 79, 1.1 vy uṣā āvaḥ pathyā janānām pañca kṣitīr mānuṣīr bodhayantī /
ṚV, 7, 79, 1.2 susaṃdṛgbhir ukṣabhir bhānum aśred vi sūryo rodasī cakṣasāvaḥ //
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 7, 82, 6.2 ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ //
ṚV, 7, 90, 4.2 gavyaṃ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ //
ṚV, 7, 95, 6.1 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ /
ṚV, 7, 98, 4.2 yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 8, 9, 16.2 vy āvar devy ā matiṃ vi rātim martyebhyaḥ //
ṚV, 8, 21, 2.2 tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim //
ṚV, 8, 23, 29.2 maho rāyaḥ sātim agne apā vṛdhi //
ṚV, 8, 24, 5.1 na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ /
ṚV, 8, 33, 6.1 yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ /
ṚV, 8, 33, 10.1 satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ /
ṚV, 8, 39, 6.2 agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same //
ṚV, 8, 45, 21.2 nakir yaṃ vṛṇvate yudhi //
ṚV, 8, 45, 29.1 ṛbhukṣaṇaṃ na vartava uktheṣu tugryāvṛdham /
ṚV, 8, 63, 3.1 sa vidvāṁ aṅgirobhya indro gā avṛṇod apa /
ṚV, 8, 66, 2.1 na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ /
ṚV, 8, 73, 8.1 varethe agnim ātapo vadate valgv atraye /
ṚV, 8, 79, 2.1 abhy ūrṇoti yan nagnam bhiṣakti viśvaṃ yat turam /
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 8, 100, 7.1 pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt /
ṚV, 8, 102, 14.1 yasya tridhātv avṛtam barhis tasthāv asaṃdinam /
ṚV, 9, 45, 3.2 vi no rāye duro vṛdhi //
ṚV, 9, 61, 22.2 vavrivāṃsam mahīr apaḥ //
ṚV, 9, 64, 3.2 vi no rāye duro vṛdhi //
ṚV, 9, 86, 23.2 tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa //
ṚV, 9, 91, 4.1 rujā dṛᄆhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān /
ṚV, 9, 97, 38.1 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ /
ṚV, 9, 110, 6.2 vāraṃ na devaḥ savitā vy ūrṇute //
ṚV, 10, 16, 7.1 agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca /
ṚV, 10, 18, 11.2 mātā putraṃ yathā sicābhy enam bhūma ūrṇuhi //
ṚV, 10, 28, 7.2 vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam //
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 38, 2.1 sa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam /
ṚV, 10, 40, 8.2 yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam //
ṚV, 10, 45, 11.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 10, 67, 4.2 bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ //
ṚV, 10, 73, 11.2 apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān //
ṚV, 10, 81, 2.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ //
ṚV, 10, 88, 12.2 ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan //
ṚV, 10, 90, 1.2 sa bhūmiṃ viśvato vṛtvāty atiṣṭhad daśāṅgulam //
ṚV, 10, 120, 8.2 maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 10, 178, 3.2 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām //
Ṛgvedakhilāni
ṚVKh, 3, 22, 1.1 brahma jajñānaṃ prathamaṃ purastāt vi sīmataḥ suruco vena āvaḥ /
Buddhacarita
BCar, 3, 65.2 varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ //
BCar, 4, 27.1 atha nārījanavṛtaḥ kumāro vyacaradvanam /
BCar, 4, 28.2 ākrīḍa iva vibhrāje vivasvānapsarovṛtaḥ //
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
Mahābhārata
MBh, 1, 49, 27.2 vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ //
MBh, 1, 54, 8.2 vṛtaṃ sadasyair bahubhir devair iva puraṃdaram //
MBh, 1, 57, 22.3 āsthāya saha śacyā ca vṛto hyapsarasāṃ gaṇaiḥ /
MBh, 1, 63, 2.3 vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ //
MBh, 1, 63, 3.2 prāsatomarahastaiśca yayau yodhaśatair vṛtaḥ //
MBh, 1, 63, 7.2 balena caturaṅgeṇa vṛtaḥ paramavalgunā /
MBh, 1, 63, 14.3 mṛgasaṃghair vṛtaṃ ghorair anyaiścāpi vanecaraiḥ //
MBh, 1, 64, 16.3 yatibhir vālakhilyaiśca vṛtaṃ munigaṇānvitam //
MBh, 1, 68, 6.3 vanaṃ ca loḍayāmāsa siṃhavyāghragaṇair vṛtam /
MBh, 1, 75, 19.2 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā /
MBh, 1, 76, 20.3 taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ //
MBh, 1, 77, 3.1 vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm /
MBh, 1, 77, 6.4 aśokaśākhām ālambya suphullaiḥ stabakair vṛtām /
MBh, 1, 105, 1.5 nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām /
MBh, 1, 121, 16.7 vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam /
MBh, 1, 121, 16.10 tato droṇo vṛtaḥ śiṣyair upagamya bhṛgūdvaham /
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 151, 1.32 abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ /
MBh, 1, 165, 38.1 ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ /
MBh, 1, 176, 16.2 samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ //
MBh, 1, 199, 36.13 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam //
MBh, 1, 200, 9.9 pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ /
MBh, 1, 206, 4.2 vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ //
MBh, 1, 212, 1.102 krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām /
MBh, 1, 212, 1.280 ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ /
MBh, 1, 213, 24.1 bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ /
MBh, 1, 214, 15.1 suhṛjjanavṛtāstatra vihṛtya madhusūdana /
MBh, 1, 214, 16.3 suhṛjjanavṛtāḥ pārtha viharema yathāsukham //
MBh, 1, 214, 17.3 jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ /
MBh, 1, 225, 7.2 marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam //
MBh, 2, 2, 9.2 bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ /
MBh, 2, 2, 16.9 pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ //
MBh, 2, 3, 12.3 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ /
MBh, 2, 6, 13.2 prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ //
MBh, 2, 10, 9.1 tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ /
MBh, 2, 10, 20.1 bhagavān bhūtasaṃghaiśca vṛtaḥ śatasahasraśaḥ /
MBh, 2, 10, 22.3 vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa /
MBh, 2, 11, 72.3 jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ //
MBh, 2, 17, 21.1 praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ /
MBh, 2, 23, 7.1 ityuktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ /
MBh, 2, 23, 19.1 sa kirātaiśca cīnaiśca vṛtaḥ prāgjyotiṣo 'bhavat /
MBh, 2, 25, 20.1 vṛtaḥ sumahatā rājan balena caturaṅgiṇā /
MBh, 2, 26, 2.2 vṛto bharataśārdūlo dviṣacchokavivardhanaḥ //
MBh, 2, 27, 21.1 ubhau balavṛtau vīrāvubhau tīvraparākramau /
MBh, 2, 28, 10.1 vindānuvindāvāvantyau sainyena mahatā vṛtau /
MBh, 2, 30, 13.2 dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ //
MBh, 2, 30, 44.2 jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ //
MBh, 2, 31, 24.2 vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram //
MBh, 2, 42, 9.1 aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam /
MBh, 2, 45, 14.2 anukrośabhaye cobhe yair vṛto nāśnute mahat //
MBh, 2, 48, 19.1 īṣādantān hemakakṣān padmavarṇān kuthāvṛtān /
MBh, 2, 52, 6.2 rājā mahātmā kuśalī saputra āste vṛto jñātibhir indrakalpaiḥ /
MBh, 2, 54, 24.3 yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ //
MBh, 2, 64, 12.2 ityuktvā bhīmasenastu kaniṣṭhair bhrātṛbhir vṛtaḥ /
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 2, 72, 26.1 avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ /
MBh, 3, 21, 13.1 prayāto 'smi naravyāghra balena mahatā vṛtaḥ /
MBh, 3, 33, 41.1 anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ /
MBh, 3, 35, 21.1 mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca /
MBh, 3, 42, 5.2 yādogaṇavṛtaḥ śrīmān ājagāma jaleśvaraḥ //
MBh, 3, 42, 13.2 ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ //
MBh, 3, 53, 15.3 praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam //
MBh, 3, 62, 3.2 bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam //
MBh, 3, 62, 21.2 tāṃ prāsādagatāpaśyad rājamātā janair vṛtām //
MBh, 3, 80, 89.2 tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam /
MBh, 3, 82, 53.2 tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ //
MBh, 3, 82, 61.1 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām /
MBh, 3, 83, 17.2 nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ //
MBh, 3, 83, 20.1 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ /
MBh, 3, 84, 7.2 dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ /
MBh, 3, 94, 24.1 sā sma dāsīśatavṛtā madhye kanyāśatasya ca /
MBh, 3, 102, 8.3 śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ //
MBh, 3, 153, 3.2 niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ //
MBh, 3, 153, 5.2 tamovṛtam abhūt sarvaṃ na prajñāyata kiṃcana //
MBh, 3, 158, 51.3 vṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ /
MBh, 3, 170, 3.3 drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam //
MBh, 3, 170, 4.3 cāpamudgarahastaiś ca sragvibhiḥ sarvato vṛtam //
MBh, 3, 173, 11.1 suyodhanāyānucarair vṛtāya tato mahīm āhara dharmarāja /
MBh, 3, 173, 20.1 vṛtaḥ sa sarvair anujair dvijaiś ca tenaiva mārgeṇa patiḥ kurūṇām /
MBh, 3, 198, 7.1 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām /
MBh, 3, 198, 8.1 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām /
MBh, 3, 218, 41.1 tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ /
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 3, 221, 11.2 parivārya śanair yāti yādobhir vividhair vṛtaḥ //
MBh, 3, 221, 12.2 gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ //
MBh, 3, 221, 14.1 tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ /
MBh, 3, 221, 19.1 śakraś ca pṛṣṭhatas tasya yāti rājañśriyā vṛtaḥ /
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 226, 14.1 sthito rājye cyutān rājyācchriyā hīnāñśriyā vṛtaḥ /
MBh, 3, 228, 23.2 niryayau bharataśreṣṭho balena mahatā vṛtaḥ //
MBh, 3, 229, 6.2 vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ //
MBh, 3, 229, 9.1 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu /
MBh, 3, 235, 25.1 tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ /
MBh, 3, 244, 16.1 viviśus te sma kauravyā vṛtā viprarṣabhais tadā /
MBh, 3, 266, 65.2 kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ //
MBh, 3, 267, 2.1 vṛtaḥ koṭisahasreṇa vānarāṇāṃ tarasvinām /
MBh, 3, 267, 3.1 koṭīśatavṛtau cāpi gajo gavaya eva ca /
MBh, 3, 267, 33.2 devo nadanadībhartā śrīmān yādogaṇair vṛtaḥ //
MBh, 3, 267, 34.2 idam ityāha ratnānām ākaraiḥ śataśo vṛtaḥ //
MBh, 3, 275, 40.1 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ /
MBh, 3, 277, 39.1 sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā /
MBh, 3, 281, 75.2 vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam /
MBh, 3, 282, 7.1 tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ /
MBh, 3, 293, 10.2 putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam //
MBh, 4, 5, 24.8 āruhya yāvad etāni nidhātuṃ vihagair vṛtām /
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 26, 8.2 durjñeyāḥ khalu śūrāste apāpāstapasā vṛtāḥ //
MBh, 4, 63, 2.2 aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ //
MBh, 4, 63, 11.1 tasmād gacchantu me yodhā balena mahatā vṛtāḥ /
MBh, 5, 7, 30.2 vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan //
MBh, 5, 7, 36.3 vṛto dāśārhapravaraiḥ punar āyād yudhiṣṭhiram //
MBh, 5, 8, 1.2 śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ /
MBh, 5, 13, 11.2 vṛtaḥ suragaṇaśreṣṭha mokṣaṃ tasya vinirdiśa //
MBh, 5, 14, 7.1 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam /
MBh, 5, 19, 9.2 vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat //
MBh, 5, 22, 24.2 teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam //
MBh, 5, 39, 24.2 adharṣaṇīyaḥ śatrūṇāṃ tair vṛtastvaṃ bhaviṣyasi //
MBh, 5, 47, 79.2 śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ //
MBh, 5, 49, 44.2 drupadaśca mahātejā balena mahatā vṛtaḥ /
MBh, 5, 56, 4.1 akṣauhiṇyātha pāñcālyo daśabhistanayair vṛtaḥ /
MBh, 5, 56, 7.2 akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ //
MBh, 5, 56, 8.2 pṛthak pṛthag anuprāptau pṛthag akṣauhiṇīvṛtau //
MBh, 5, 57, 14.2 vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau //
MBh, 5, 67, 13.1 vaicitravīrya puruṣāḥ krodhaharṣatamovṛtāḥ /
MBh, 5, 87, 5.2 droṇena dhārtarāṣṭraiśca tair vṛto nagaraṃ yayau //
MBh, 5, 87, 10.2 pranaṣṭagatayo 'bhūvan rājamārge narair vṛte //
MBh, 5, 88, 43.1 putralokāt patilokān vṛṇvānā satyavādinī /
MBh, 5, 88, 60.1 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam /
MBh, 5, 88, 98.2 īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān //
MBh, 5, 97, 10.1 udaye nityaśaścātra candramā raśmibhir vṛtaḥ /
MBh, 5, 107, 7.2 vṛtā tvanavabodhena sukhaṃ tena na gamyate //
MBh, 5, 132, 31.1 asmadīyaiśca śocadbhir nadadbhiśca parair vṛtam /
MBh, 5, 137, 13.1 draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam /
MBh, 5, 143, 5.1 kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ /
MBh, 5, 143, 11.1 karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ /
MBh, 5, 149, 70.2 prayayau pṛthivīpālair vṛtaḥ śatasahasraśaḥ //
MBh, 5, 150, 2.2 kekayair vṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtam //
MBh, 5, 150, 26.2 prāsādamālādrivṛto rathyāpaṇamahāhradaḥ //
MBh, 5, 152, 6.2 vyāghracarmaparīvārā vṛtāśca dvīpicarmabhiḥ //
MBh, 5, 153, 33.1 vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ /
MBh, 5, 159, 8.2 sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca //
MBh, 6, 3, 30.1 rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ /
MBh, 6, 7, 43.2 upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ /
MBh, 6, 19, 19.1 samudyojya tataḥ paścād rājāpyakṣauhiṇīvṛtaḥ /
MBh, 6, 41, 91.2 yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha //
MBh, 6, 45, 55.2 abhyadravata pāñcālyaṃ drupadaṃ senayā vṛtam /
MBh, 6, 46, 45.1 śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ /
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 6, 52, 11.2 nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ //
MBh, 6, 56, 1.3 yayau sapatnān prati jātakopo vṛtaḥ samagreṇa balena bhīṣmaḥ //
MBh, 6, 56, 3.2 rarāja rājottama rājamukhyair vṛtaḥ sa devair iva vajrapāṇiḥ //
MBh, 6, 57, 15.1 sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ /
MBh, 6, 57, 15.2 vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ //
MBh, 6, 62, 31.1 manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ /
MBh, 6, 66, 21.1 tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ /
MBh, 6, 67, 12.2 gopānāṃ bahusāhasrair balair govāsano vṛtaḥ //
MBh, 6, 67, 13.2 sarvakāliṅgamukhyaiśca kaliṅgādhipatir vṛtaḥ //
MBh, 6, 71, 8.2 dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ //
MBh, 6, 71, 10.2 kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ //
MBh, 6, 71, 17.2 duryodhano mahārāja rājabhir bahubhir vṛtaḥ //
MBh, 6, 71, 18.2 urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ //
MBh, 6, 73, 54.2 abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ //
MBh, 6, 74, 15.2 sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān //
MBh, 6, 80, 49.1 abhigatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ /
MBh, 6, 82, 35.1 tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ /
MBh, 6, 82, 46.2 yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ //
MBh, 6, 87, 7.1 nānāpraharaṇair ghorair vṛto rākṣasapuṃgavaiḥ /
MBh, 6, 91, 19.2 svabalena vṛto rājañ jahi rākṣasapuṃgavam //
MBh, 6, 95, 31.1 duryodhano mahārāja trigartaiḥ sarvato vṛtaḥ /
MBh, 6, 95, 36.3 sthitā raṇe mahārāja mahatyā senayā vṛtāḥ //
MBh, 6, 101, 7.2 parivārya sthito bhīṣmaṃ sainyena mahatā vṛtaḥ //
MBh, 6, 107, 47.1 yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam /
MBh, 6, 112, 87.1 tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ /
MBh, 6, 115, 11.1 khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā /
MBh, 7, 8, 27.1 tair vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadastataḥ /
MBh, 7, 14, 18.2 varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau //
MBh, 7, 19, 9.2 akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 7, 19, 14.1 vṛtā balena mahatā brahmalokapuraskṛtāḥ /
MBh, 7, 25, 33.1 sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ /
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 43, 18.2 jayagṛddhair vṛtā bhūmir dāruṇā samapadyata //
MBh, 7, 48, 17.2 pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam //
MBh, 7, 57, 15.2 hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ //
MBh, 7, 57, 66.2 prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam //
MBh, 7, 63, 16.2 samprāyāt saha gāndhārair vṛtastaiśca mahārathaiḥ /
MBh, 7, 63, 27.1 teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ /
MBh, 7, 64, 13.2 maheṣvāsair vṛto rājanmaheṣvāso vyavasthitaḥ //
MBh, 7, 68, 66.1 rathānīkāvagāḍhaśca vāraṇāśvaśatair vṛtaḥ /
MBh, 7, 69, 74.1 vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati /
MBh, 7, 71, 31.2 ayodhayan bhīmasenaṃ mahatyā senayā vṛtāḥ //
MBh, 7, 80, 5.2 nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ //
MBh, 7, 80, 19.2 sarvabījavirūḍheva yathā sītā śriyā vṛtā //
MBh, 7, 121, 31.2 visasarjārjunastūrṇaṃ saindhavasya vadhe vṛtaḥ //
MBh, 7, 122, 81.1 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam /
MBh, 7, 129, 22.1 naiva sve na pare rājan prājñāyanta tamovṛte /
MBh, 7, 129, 30.2 vāditraghoṣastanitāṃ cāpavidyuddhvajair vṛtām //
MBh, 7, 131, 74.2 ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam //
MBh, 7, 131, 82.3 vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām //
MBh, 7, 134, 60.1 ityuktvā prayayau rājā sainyena mahatā vṛtaḥ /
MBh, 7, 135, 21.2 vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām //
MBh, 7, 139, 1.2 prakāśite tathā loke rajasā ca tamovṛte /
MBh, 7, 139, 5.2 varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ //
MBh, 7, 143, 41.2 abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ //
MBh, 7, 145, 57.2 yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam //
MBh, 7, 145, 60.1 vṛtaḥ sahasrair daśabhir gajānām anivartinām /
MBh, 7, 145, 60.2 rathaiśca daśasāhasrair vṛto yāhi dhanaṃjayam //
MBh, 7, 145, 61.2 ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ //
MBh, 7, 147, 28.1 eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ /
MBh, 7, 149, 3.2 vṛtaḥ sainyena mahatā yāhi yatra mahābalaḥ //
MBh, 7, 149, 4.2 rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada //
MBh, 7, 150, 32.2 rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ //
MBh, 7, 150, 74.2 ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam //
MBh, 7, 150, 76.2 vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam /
MBh, 7, 158, 49.3 vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt //
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 7, 165, 79.2 kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ //
MBh, 7, 165, 82.1 gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ /
MBh, 7, 170, 26.2 sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān //
MBh, 8, 4, 74.1 abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ /
MBh, 8, 6, 46.1 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata /
MBh, 8, 7, 16.2 madhye duryodhano rājā balena mahatā vṛtaḥ //
MBh, 8, 7, 20.2 vṛto rathasahasraiś ca dantināṃ ca śatais tathā //
MBh, 8, 7, 21.2 citrasenaś ca citraś ca mahatyā senayā vṛtau //
MBh, 8, 8, 21.1 tasya sainyasya mahato mahāmātravarair vṛtaḥ /
MBh, 8, 9, 30.1 carma chittvā tu kaikeyas tārāgaṇaśatair vṛtam /
MBh, 8, 15, 43.2 suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ //
MBh, 8, 24, 24.1 sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure /
MBh, 8, 24, 87.2 ādityāyutasaṃkāśas tejojvālāvṛto jvalan //
MBh, 8, 24, 89.1 pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ /
MBh, 8, 24, 89.2 vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ //
MBh, 8, 31, 19.3 duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhataḥ //
MBh, 8, 36, 28.2 naiva sve na pare rājan vyajñāyanta tamovṛte //
MBh, 8, 43, 52.2 vṛtaḥ sṛñjayasainyena sātyakena ca bhārata //
MBh, 8, 44, 11.2 duḥśāsanaṃ mahārāja mahatyā senayā vṛtam //
MBh, 8, 47, 11.1 āyāhi paśyādya yuyutsamānaṃ māṃ sūtaputraṃ ca vṛtau jayāya /
MBh, 8, 51, 105.1 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ /
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 8, 65, 41.2 adṛśya āsīt kupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ //
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 50.1 hate karṇe na diśo viprajajñus tamovṛtā dyaur vicacāla bhūmiḥ /
MBh, 8, 68, 62.1 vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau /
MBh, 8, 69, 35.1 tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam /
MBh, 9, 12, 31.2 vṛtastān yodhayāmāsa madrarājaḥ pratāpavān //
MBh, 9, 13, 42.2 arjunaṃ yodhayāmāsa saṃśaptakavṛto raṇe //
MBh, 9, 16, 77.1 tatpare nāvabudhyanta sainyena rajasā vṛte /
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 22, 48.1 tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte /
MBh, 9, 24, 17.1 pāñcālyastu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ /
MBh, 9, 24, 24.1 te vṛtāḥ samare pañca gajānīkena bhārata /
MBh, 9, 28, 12.1 aśvair viparidhāvadbhiḥ sainyena rajasā vṛte /
MBh, 9, 34, 19.3 gokharoṣṭraprayuktaiśca yānaiśca bahubhir vṛtaḥ //
MBh, 9, 34, 28.2 vipaṇyāpaṇapaṇyānāṃ nānājanaśatair vṛtaḥ /
MBh, 9, 36, 30.2 mahādyuter mahārāja bahubhiḥ pannagair vṛtam /
MBh, 9, 36, 61.2 tathāśmakuṭṭair vāneyair munibhir bahubhir vṛtam //
MBh, 9, 43, 18.1 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ /
MBh, 9, 43, 23.2 śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam //
MBh, 9, 44, 6.1 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ /
MBh, 9, 44, 8.3 sarvair vidyādharaiḥ puṇyair yogasiddhaistathā vṛtaḥ //
MBh, 9, 54, 42.2 nakṣatrair iva sampūrṇo vṛto niśi niśākaraḥ //
MBh, 9, 64, 8.2 vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ //
MBh, 10, 1, 55.1 nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ /
MBh, 10, 11, 28.1 nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ /
MBh, 10, 18, 11.2 timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam //
MBh, 12, 34, 28.2 marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ //
MBh, 12, 34, 31.1 teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ /
MBh, 12, 38, 49.2 stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ //
MBh, 12, 39, 16.2 śuśubhe vimalaścandrastārāgaṇavṛto yathā //
MBh, 12, 39, 24.1 vṛtaḥ sarvaistadā viprair āśīrvādavivakṣubhiḥ /
MBh, 12, 47, 4.2 śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ //
MBh, 12, 47, 34.1 yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 64, 13.2 sa pārthivair vṛtaḥ sadbhir arcayāmāsa taṃ prabhum //
MBh, 12, 65, 32.2 evam uktvā sa bhagavānmarudgaṇavṛtaḥ prabhuḥ /
MBh, 12, 67, 29.1 sa niryayau mahātejā balena mahatā vṛtaḥ /
MBh, 12, 83, 41.1 gahanaṃ bhavato rājyam andhakāratamovṛtam /
MBh, 12, 118, 23.2 yodhāścaiva manuṣyendra sarvair guṇaguṇair vṛtāḥ //
MBh, 12, 139, 30.1 ulūkapakṣadhvajibhir devatāyatanair vṛtam /
MBh, 12, 160, 35.2 vṛtaṃ devagaṇaiścaiva prababhau yajñamaṇḍalam //
MBh, 12, 163, 14.2 medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam /
MBh, 12, 185, 10.3 sarvakāmair vṛtāḥ keciddhemābharaṇabhūṣitāḥ //
MBh, 12, 206, 18.1 saṃjātair jāyate gātraiḥ karmajair brahmaṇā vṛtaḥ /
MBh, 12, 216, 11.3 cacārairāvataskandham adhiruhya śriyā vṛtaḥ //
MBh, 12, 220, 9.2 gandharvair bhujagendraiśca siddhaiścānyair vṛtaḥ prabhuḥ //
MBh, 12, 220, 10.1 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam /
MBh, 12, 220, 12.1 tam airāvatamūrdhasthaṃ prekṣya devagaṇair vṛtam /
MBh, 12, 231, 15.1 evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 261, 56.3 avijñānahataprajñā hīnaprajñāstamovṛtāḥ //
MBh, 12, 263, 8.1 saṃnikṛṣṭaśca devasya na cānyair mānuṣair vṛtaḥ /
MBh, 12, 271, 66.2 tiryag evānupaśyeta karmabhistāmasair vṛtaḥ //
MBh, 12, 272, 34.2 eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ /
MBh, 12, 273, 31.3 bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ //
MBh, 12, 281, 14.2 devīṃ stutvā tu gagane modate tejasā vṛtaḥ //
MBh, 12, 290, 24.1 jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 290, 57.1 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam /
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 308, 15.1 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam /
MBh, 12, 310, 11.2 vijahāra mahādevo bhīmair bhūtagaṇair vṛtaḥ //
MBh, 12, 320, 31.1 taṃ devagandharvavṛto maharṣigaṇapūjitaḥ /
MBh, 12, 330, 55.2 brahmā vṛto devagaṇair ṛṣibhiśca mahātmabhiḥ /
MBh, 13, 12, 18.2 saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam //
MBh, 13, 14, 88.2 śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ /
MBh, 13, 14, 118.2 vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ //
MBh, 13, 27, 58.1 haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām /
MBh, 13, 44, 42.2 lājāntaram upāsīta prāptaśulkā patiṃ vṛtam //
MBh, 13, 53, 66.1 tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan /
MBh, 13, 70, 16.1 tatastvahaṃ taṃ śanakair avocaṃ vṛtaṃ sadasyair abhipūjyamānam /
MBh, 13, 91, 5.2 nimeścāpyabhavat putraḥ śrīmānnāma śriyā vṛtaḥ //
MBh, 13, 95, 14.1 kadācid vicarantaste vṛkṣair aviralair vṛtām /
MBh, 13, 115, 16.1 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā /
MBh, 13, 127, 4.1 tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ /
MBh, 13, 140, 5.1 abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam /
MBh, 13, 151, 23.2 gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam //
MBh, 14, 8, 35.2 abhigamyāmaravṛtaḥ provācedaṃ vacastadā //
MBh, 14, 29, 8.1 tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ /
MBh, 14, 59, 19.2 akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave //
MBh, 14, 85, 1.3 pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ /
MBh, 14, 93, 2.1 dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte /
MBh, 15, 26, 16.1 tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ /
MBh, 15, 30, 7.1 tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ /
MBh, 15, 34, 22.2 vṛtaḥ śiṣyair mahātejā darśayāmāsa taṃ nṛpam //
MBh, 15, 34, 24.1 samāgatastato vyāsaḥ śatayūpādibhir vṛtaḥ /
MBh, 15, 40, 16.2 divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ //
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //
MBh, 18, 3, 41.1 tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ /
Manusmṛti
ManuS, 7, 224.2 praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ //
ManuS, 8, 10.1 so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ /
ManuS, 8, 77.2 strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ //
Rāmāyaṇa
Rām, Bā, 7, 17.1 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ /
Rām, Bā, 19, 16.2 mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ //
Rām, Bā, 71, 24.1 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā /
Rām, Bā, 71, 24.2 lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ //
Rām, Ay, 1, 36.2 upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ //
Rām, Ay, 5, 15.2 babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ //
Rām, Ay, 7, 3.2 siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 34, 31.2 sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam //
Rām, Ay, 35, 24.1 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ /
Rām, Ay, 63, 6.1 tam abravīt priyasakho bharataṃ sakhibhir vṛtam /
Rām, Ay, 83, 22.2 draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe //
Rām, Ay, 85, 28.2 ājagāma nadī divyā tīrajair bahubhir vṛtā //
Rām, Ay, 85, 65.1 vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ /
Rām, Ay, 87, 3.2 vṛto mahatyā nādinyā senayā caturaṅgayā //
Rām, Ay, 88, 7.1 nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ /
Rām, Ay, 89, 4.1 nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ /
Rām, Ay, 94, 35.2 jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ //
Rām, Ay, 94, 36.1 prāsādair vividhākārair vṛtāṃ vaidyajanākulām /
Rām, Ay, 95, 44.1 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam /
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Ay, 98, 1.1 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ /
Rām, Ay, 98, 2.1 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ /
Rām, Ay, 106, 13.2 pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām //
Rām, Ay, 107, 9.2 yayatuḥ paramaprītau vṛtau mantripurohitaiḥ //
Rām, Ār, 1, 5.1 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam /
Rām, Ār, 1, 7.1 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam /
Rām, Ār, 14, 10.1 ayaṃ deśaḥ samaḥ śrīmān puṣpitais tarubhir vṛtaḥ /
Rām, Ār, 14, 12.2 iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā //
Rām, Ār, 15, 27.2 vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm //
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 33, 27.2 tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam //
Rām, Ār, 40, 11.1 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam /
Rām, Ār, 40, 16.1 manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ /
Rām, Ār, 69, 36.1 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
Rām, Ki, 13, 13.2 meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ //
Rām, Ki, 26, 2.1 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam /
Rām, Ki, 30, 13.1 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ /
Rām, Ki, 38, 18.2 vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata //
Rām, Ki, 38, 19.2 vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata //
Rām, Ki, 38, 20.2 ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ //
Rām, Ki, 38, 21.2 adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ //
Rām, Ki, 38, 22.2 vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ //
Rām, Ki, 38, 25.1 tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca /
Rām, Ki, 38, 28.2 ayutena vṛtaś caiva sahasreṇa śatena ca //
Rām, Ki, 39, 17.1 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām /
Rām, Ki, 41, 4.1 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām /
Rām, Ki, 42, 3.1 vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām /
Rām, Ki, 42, 41.2 nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ //
Rām, Ki, 59, 2.1 tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam /
Rām, Ki, 62, 4.2 māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam //
Rām, Su, 7, 43.1 muktāhāravṛtāścānyāḥ kāścit prasrastavāsasaḥ /
Rām, Su, 8, 7.1 vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam /
Rām, Su, 12, 5.2 rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām //
Rām, Su, 12, 7.1 vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ /
Rām, Su, 12, 36.1 latāpratānair bahubhiḥ parṇaiśca bahubhir vṛtām /
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 16, 8.1 īhāmṛgaiśca vividhair vṛtāṃ dṛṣṭimanoharaiḥ /
Rām, Su, 16, 9.1 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām /
Rām, Su, 16, 25.1 vṛtaḥ paramanārībhistārābhir iva candramāḥ /
Rām, Su, 23, 19.1 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā /
Rām, Su, 27, 2.1 tasyāḥ śubhaṃ vāmam arālapakṣma rājīvṛtaṃ kṛṣṇaviśālaśuklam /
Rām, Su, 34, 24.2 matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ //
Rām, Su, 37, 13.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Rām, Su, 42, 14.1 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ /
Rām, Su, 54, 7.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Rām, Su, 54, 10.2 sālatālāśvakarṇaiśca vaṃśaiśca bahubhir vṛtam //
Rām, Su, 55, 37.1 tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ /
Rām, Yu, 4, 7.2 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām //
Rām, Yu, 4, 28.2 bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ //
Rām, Yu, 4, 29.1 hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ /
Rām, Yu, 4, 51.2 ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā //
Rām, Yu, 18, 24.1 vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ /
Rām, Yu, 18, 40.2 ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ //
Rām, Yu, 21, 12.1 garuḍavyūham āsthāya sarvato haribhir vṛtaḥ /
Rām, Yu, 22, 16.2 vānarendrapraṇītena balena mahatā vṛtaḥ //
Rām, Yu, 27, 9.1 vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam /
Rām, Yu, 27, 18.2 vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam //
Rām, Yu, 28, 11.1 indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 28, 13.1 yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 28, 23.1 tad bhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ /
Rām, Yu, 28, 25.2 prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ //
Rām, Yu, 28, 26.1 aṅgado vāliputrastu balena mahatā vṛtaḥ /
Rām, Yu, 28, 27.2 praviśatvaprameyātmā bahubhiḥ kapibhir vṛtaḥ //
Rām, Yu, 31, 12.2 abhiyāma javenaiva sarvato haribhir vṛtāḥ //
Rām, Yu, 31, 16.1 tataḥ kāle mahābāhur balena mahatā vṛtaḥ /
Rām, Yu, 31, 80.2 vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata //
Rām, Yu, 32, 17.1 pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ /
Rām, Yu, 32, 18.2 āvṛtya balavāṃstasthau viṃśatyā koṭibhir vṛtaḥ //
Rām, Yu, 32, 21.2 vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ //
Rām, Yu, 32, 22.2 vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ //
Rām, Yu, 32, 23.2 vṛto yastaistu sacivaistasthau tatra mahābalaḥ //
Rām, Yu, 41, 29.1 sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ /
Rām, Yu, 41, 35.1 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī /
Rām, Yu, 45, 27.2 laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ //
Rām, Yu, 45, 30.2 gajayūthanikāśena balena mahatā vṛtaḥ //
Rām, Yu, 45, 31.1 sāgarapratimaughena vṛtastena balena saḥ /
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 48, 85.2 jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ //
Rām, Yu, 50, 2.1 rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ /
Rām, Yu, 55, 92.1 sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ /
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 57, 27.2 vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ //
Rām, Yu, 57, 32.1 te pratasthur mahātmāno balair apratimair vṛtāḥ /
Rām, Yu, 57, 32.2 surā ivāmarāvatyāṃ balair apratimair vṛtāḥ //
Rām, Yu, 57, 41.2 dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam //
Rām, Yu, 59, 12.2 arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ //
Rām, Yu, 60, 16.1 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam /
Rām, Yu, 67, 42.1 ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ /
Rām, Yu, 68, 3.1 sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ /
Rām, Yu, 68, 22.1 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ /
Rām, Yu, 69, 7.1 sa tair vānaramukhyaistu hanūmān sarvato vṛtaḥ /
Rām, Yu, 69, 8.2 vṛto vānarasainyena kālāntakayamopamaḥ //
Rām, Yu, 71, 2.1 nānāpraharaṇair vīraiścaturbhiḥ sacivair vṛtaḥ /
Rām, Yu, 72, 10.2 sādhvayaṃ yātu saumitrir balena mahatā vṛtaḥ /
Rām, Yu, 72, 29.1 vānarāṇāṃ sahasraistu hanūmān bahubhir vṛtaḥ /
Rām, Yu, 80, 33.2 niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ //
Rām, Yu, 80, 55.2 kṛtvā niryāhyamāvāsyāṃ vijayāya balair vṛtaḥ //
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 83, 30.1 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ /
Rām, Yu, 84, 1.2 babhūva vasudhā tatra prakīrṇā haribhir vṛtā //
Rām, Yu, 99, 11.1 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 111, 15.2 ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ //
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 116, 33.1 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ /
Rām, Yu, 116, 34.2 pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 5, 12.1 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam /
Rām, Utt, 5, 24.1 laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ /
Rām, Utt, 5, 26.1 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām /
Rām, Utt, 7, 2.2 vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ //
Rām, Utt, 8, 19.2 svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ //
Rām, Utt, 9, 33.1 putra vaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam /
Rām, Utt, 10, 25.2 vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ //
Rām, Utt, 11, 3.1 sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ /
Rām, Utt, 14, 2.2 vṛtaḥ samprayayau śrīmān krodhāllokān dahann iva //
Rām, Utt, 15, 2.2 vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat //
Rām, Utt, 18, 3.2 yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ //
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 27, 25.1 etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ /
Rām, Utt, 28, 25.2 vṛto nānāpraharaṇair niryayau tridaśādhipaḥ //
Rām, Utt, 28, 46.2 nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam //
Rām, Utt, 29, 4.2 tasmiṃstamojālavṛte moham īyur na te trayaḥ //
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 32, 28.2 yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam /
Rām, Utt, 32, 71.2 rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ //
Rām, Utt, 35, 33.2 abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam //
Rām, Utt, 41, 27.2 madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ //
Rām, Utt, 48, 20.2 svam āśramaṃ śiṣyavṛtaḥ punar āyānmahātapāḥ //
Rām, Utt, 72, 1.2 svam āśramaṃ śiṣyavṛtaḥ kṣudhārtaḥ saṃnyavartata //
Rām, Utt, 77, 2.2 brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā //
Rām, Utt, 82, 10.1 vibhīṣaṇaśca rakṣobhiḥ kāmagair bahubhir vṛtaḥ /
Rām, Utt, 83, 8.1 vibhīṣaṇaśca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ /
Rām, Utt, 91, 12.2 udyānayānaughavṛte suvibhaktāntarāpaṇe //
Rām, Utt, 92, 17.1 vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ /
Rām, Utt, 94, 6.1 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā /
Saundarānanda
SaundĀ, 6, 37.1 tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse /
SaundĀ, 9, 3.1 na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtātmanaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 14.2 sa bhūmiṃ viśvato vṛtvā atyatiṣṭhad daśāṅgulam //
Agnipurāṇa
AgniPur, 12, 30.1 purīṃ ca dvārakāṃ kṛtvā nyavasad yādavair vṛtaḥ /
Amarakośa
AKośa, 2, 408.1 vipraśca brāhmaṇo 'sau ṣaṭkarmā yāgādibhirvṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 70.1 svaṃ svaṃ sthānaṃ nayed evaṃ vṛtān vātān vimārgagān /
AHS, Utt., 21, 50.2 bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 52.1 ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ /
BKŚS, 5, 240.2 vṛtā na labhate śāntim apaśyantī tam utsukā //
BKŚS, 11, 1.1 atha nāgarakākāras tadākārasuhṛdvṛtaḥ /
BKŚS, 15, 17.1 athāntaḥpuram ambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ /
BKŚS, 17, 99.1 tato javanikāṃ prerya kanyā kañcukibhir vṛtā /
BKŚS, 19, 115.2 yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti //
BKŚS, 23, 28.2 vṛtaḥ kitavasaṃghena dīvyati dyūtamaṇḍape //
BKŚS, 27, 7.1 suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ /
Harivaṃśa
HV, 2, 35.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
HV, 3, 36.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ /
HV, 9, 26.1 ājagāma yuvaivātha svāṃ purīṃ yādavair vṛtām /
HV, 12, 37.2 samudraparvatavanaṃ jaṃgamājaṃgamair vṛtam //
HV, 16, 35.2 śrīmān antaḥpuravṛto vanaṃ tat praviveśa ha //
HV, 18, 2.2 cacārāntaḥpuravṛto nandanaṃ maghavān iva //
HV, 20, 24.2 sanatkumārapramukhair ādyair brahmarṣibhir vṛtaḥ //
HV, 21, 17.2 abhyayur jayam icchanto vṛṇvānā bharatarṣabha //
Kirātārjunīya
Kir, 4, 19.1 janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ /
Kir, 5, 2.1 tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ /
Kir, 5, 27.1 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum /
Kir, 15, 49.2 nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm //
Kir, 16, 41.2 vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje //
Kūrmapurāṇa
KūPur, 1, 4, 42.2 āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ //
KūPur, 1, 4, 46.2 etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam //
KūPur, 1, 9, 17.2 saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam //
KūPur, 1, 13, 27.1 sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam /
KūPur, 1, 14, 70.1 vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam /
KūPur, 1, 16, 13.1 kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ /
KūPur, 1, 16, 43.2 upendramindrapramukhā brahmā carṣigaṇair vṛtaḥ //
KūPur, 1, 25, 50.2 kathāḥ paurāṇikīḥ puṇyāścakre putrādibhirvṛtaḥ //
KūPur, 1, 25, 82.1 jvālāmālāvṛtāṅgāya jvalanastambharūpiṇe /
KūPur, 1, 32, 21.2 uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ //
KūPur, 1, 33, 1.3 jagāma bhagavān vyāso jaiminipramukhairvṛtaḥ //
KūPur, 1, 41, 39.1 śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ /
KūPur, 1, 41, 40.3 svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ //
KūPur, 1, 43, 3.1 ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
KūPur, 1, 44, 17.2 rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā //
KūPur, 1, 44, 26.2 gaṇeśvarasya vipulaṃ tatrāste sa gaṇairvṛtaḥ //
KūPur, 2, 16, 23.1 nādhārmikairvṛte grāme na vyādhibahule bhṛśam /
KūPur, 2, 16, 23.2 na śūdrarājye nivasenna pāṣaṇḍajanairvṛte //
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
KūPur, 2, 41, 32.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 34.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 30.2 āpo daśaguṇenaiva tadbāhyastejasā vṛtāḥ //
LiPur, 1, 3, 31.1 tejo daśaguṇenaiva bāhyato vāyunā vṛtam /
LiPur, 1, 3, 31.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
LiPur, 1, 32, 11.1 tenāgninā tadā lokā arcirbhiḥ sarvato vṛtāḥ /
LiPur, 1, 41, 64.1 devairvṛto yayau devaḥ sitenebhena vai prabhuḥ //
LiPur, 1, 45, 22.2 skandena nandinā sārdhaṃ gaṇapaiḥ sarvato vṛtaḥ //
LiPur, 1, 46, 3.1 saptadvīpeṣu sarveṣu sāmbaḥ sarvagaṇairvṛtaḥ /
LiPur, 1, 57, 26.1 jyotiṣāṃ gatiyogena sūryasya tamasā vṛtaḥ /
LiPur, 1, 59, 7.1 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam /
LiPur, 1, 64, 108.1 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ /
LiPur, 1, 65, 139.2 mahābhūto bhūtavṛto hyapsarogaṇasevitaḥ //
LiPur, 1, 70, 29.2 mahatā ca vṛtaḥ sargo bhūtādir bāhyatastu saḥ //
LiPur, 1, 70, 54.2 āpo daśaguṇenaitāstejasā bāhyato vṛtāḥ //
LiPur, 1, 70, 55.1 tejo daśaguṇenaiva vāyunā bāhyato vṛtam /
LiPur, 1, 70, 55.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
LiPur, 1, 70, 59.1 etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtair vṛtam /
LiPur, 1, 72, 83.1 vṛndaśastaṃ samāvṛtya jagmuḥ somaṃ gaṇairvṛtāḥ /
LiPur, 1, 72, 84.2 dagdhuṃ puratrayaṃ jagmuḥ koṭikoṭigaṇairvṛtāḥ //
LiPur, 1, 72, 115.2 reje puratrayaṃ dagdhaṃ daityakoṭiśatairvṛtam //
LiPur, 1, 72, 136.2 guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te //
LiPur, 1, 76, 19.1 nandinā sahitaṃ devaṃ sāmbaṃ sarvagaṇairvṛtam /
LiPur, 1, 76, 39.1 vṛtaṃ śiṣyapraśiṣyaiś ca vyākhyānodyatapāṇinam /
LiPur, 1, 80, 26.1 prākārairvividhākārairaṣṭāviṃśatibhir vṛtam /
LiPur, 1, 82, 16.2 naigameyādibhir divyaiścaturbhiḥ putrakairvṛtā //
LiPur, 1, 82, 35.1 nāgendravaktro yaḥ sākṣādgaṇakoṭiśatairvṛtaḥ /
LiPur, 1, 82, 87.1 vṛto nandādibhir nityaṃ mātṛbhir makhamardanaḥ /
LiPur, 1, 82, 105.1 mahāmohā mahābhāgā mahābhūtagaṇairvṛtā /
LiPur, 1, 88, 55.1 tatastu garbhasaṃyuktaḥ pañcabhir vāyubhir vṛtaḥ /
LiPur, 1, 98, 164.2 jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkaram //
LiPur, 1, 100, 39.1 tasthau śriyā vṛto madhye pretasthāne yathā bhavaḥ /
LiPur, 1, 103, 18.2 mahākeśaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ //
LiPur, 1, 103, 24.1 koṭikoṭisahasrāṇāṃ śatair viṃśatibhir vṛtāḥ /
LiPur, 1, 103, 71.1 sagaṇo nandinā sārdhaṃ sarvadevagaṇairvṛtaḥ /
LiPur, 2, 1, 70.1 vṛtā sahasrakoṭībhiraṅganābhiḥ samantataḥ /
LiPur, 2, 3, 51.1 vimānenārkavarṇena gacchantamamarairvṛtam /
LiPur, 2, 5, 83.2 parārdhyāstaraṇopetair divyair bhadrāsanair vṛtām //
LiPur, 2, 5, 101.1 sunāsaṃ padmahṛdayaṃ padmanābhaṃ śriyā vṛtam /
LiPur, 2, 22, 43.2 karṇikākesaropetaṃ dīptādyaiḥ śaktibhirvṛtam //
LiPur, 2, 26, 16.2 dvātriṃśākṣararūpeṇa dvātriṃśacchaktibhirvṛtam //
Matsyapurāṇa
MPur, 2, 13.2 bhavo vedāḥ purāṇāni vidyābhiḥ sarvatovṛtam //
MPur, 25, 9.1 jigīṣayā tato devā vavrurāṅgirasaṃ munim /
MPur, 29, 22.2 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā /
MPur, 30, 21.3 tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ //
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 31, 3.1 vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm /
MPur, 31, 9.1 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam /
MPur, 36, 10.2 sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ //
MPur, 47, 66.1 tato devāstu tāndṛṣṭvā vṛtānkāvyena dhīmatā /
MPur, 47, 176.3 evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi //
MPur, 47, 249.0 pragṛhītāyudhair viprairvṛtaḥ śatasahasraśaḥ //
MPur, 50, 44.2 tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa //
MPur, 89, 10.2 vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ /
MPur, 117, 2.1 khamullikhadbhirbahubhirvṛtaṃ śṛṅgaistu pāṇḍuraiḥ /
MPur, 122, 79.2 cakranemipramāṇena vṛto vṛttena sarvaśaḥ //
MPur, 123, 4.2 samudrekṣurasodena vṛto gomedakaśca saḥ //
MPur, 123, 13.1 āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ /
MPur, 123, 13.2 puṣkareṇa vṛtaḥ śrīmāṃścitrasānumahāgiriḥ //
MPur, 128, 3.2 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam //
MPur, 136, 19.1 kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ /
MPur, 137, 17.2 yatra madvarakauśalyaṃ vijñātaṃ na vṛtaṃ budhaiḥ //
MPur, 138, 30.2 mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ //
MPur, 150, 12.2 vṛto yakṣāyutaśatairjambhaṃ pratyudyayau ruṣā //
MPur, 151, 1.2 taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ /
MPur, 153, 159.1 raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ /
MPur, 154, 457.2 amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ //
MPur, 161, 9.1 carācaraguruḥ śrīmānvṛtaḥ sarvairdivaukasaiḥ /
MPur, 162, 10.1 bhavāṃśca sahito'smābhiḥ sarvairdaityagaṇairvṛtaḥ /
MPur, 166, 12.1 adahacca tadā sarvaṃ vṛtaḥ saṃvartako'nalaḥ /
MPur, 169, 2.2 sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam //
MPur, 172, 10.1 vṛte vṛtravadhe tatra vartamāne kṛte yuge /
Suśrutasaṃhitā
Su, Sū., 21, 40.1 vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati /
Su, Nid., 13, 10.1 todakledaparīdāhakaṇḍūmadbhir mukhair vṛtaḥ /
Su, Cik., 5, 31.1 kaphamedovṛto vāyuryadorū pratipadyate /
Su, Utt., 64, 26.1 śayīta śayane taistair vṛto garbhagṛhodare /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 2.0 tamovṛtatvāt sarvasya jñānānutpattau tamo hetuḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 58.2 vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā //
ViPur, 1, 2, 59.2 ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam /
ViPur, 1, 4, 50.1 brahmarūpadharo devas tato 'sau rajasā vṛtaḥ /
ViPur, 2, 7, 23.1 daśottareṇa payasā maitreyāṇḍaṃ ca tadvṛtam /
ViPur, 2, 7, 24.1 vahniśca vāyunā vāyurmaitreya nabhasā vṛtaḥ /
ViPur, 2, 7, 29.2 viṣṇuśaktyā mahābuddhe vṛtau saṃśrayadharmiṇau //
ViPur, 4, 2, 58.1 yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ /
ViPur, 4, 4, 4.1 sumatiḥ putrasahasrāṇi ṣaṣṭiṃ vavre //
ViPur, 5, 7, 1.1 vicacāra vṛto gopairvanyapuṣpasragujjvalaḥ //
ViPur, 5, 7, 15.2 vṛto mahāviṣaiścānyairuragairanilāśibhiḥ //
ViPur, 5, 12, 3.2 kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ //
ViPur, 5, 16, 16.1 hatvā tu keśinaṃ kṛṣṇo gopālairmuditairvṛtaḥ /
ViPur, 5, 18, 37.1 vṛtaṃ vāsukirambhādyairmahadbhiḥ pavanāśibhiḥ /
ViPur, 5, 22, 3.2 akṣauhiṇībhiḥ sainyasya trayoviṃśatibhirvṛtaḥ //
ViPur, 5, 26, 5.1 kṛṣṇo 'pi balabhadrādyairyādavairbahubhirvṛtaḥ /
ViPur, 5, 30, 17.2 viṣṇumāyāmahāvartamohāndhatamasā vṛtāḥ //
ViPur, 6, 4, 18.2 agnyavasthe tu salile tejasā sarvato vṛte //
ViPur, 6, 5, 27.2 vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ //
ViPur, 6, 7, 12.1 pañcabhūtātmake dehe dehī mohatamovṛtaḥ /
Viṣṇusmṛti
ViSmṛ, 96, 48.1 sukhaśatair api vṛtaṃ vikāri //
Yājñavalkyasmṛti
YāSmṛ, 2, 82.1 yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tat tamovṛtaḥ /
YāSmṛ, 3, 1.2 ā śmaśānād anuvrajya itaro jñātibhir vṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 14.2 svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave //
BhāgPur, 1, 11, 13.2 udyānopavanārāmair vṛtapadmākaraśriyam //
BhāgPur, 1, 12, 37.2 yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ //
BhāgPur, 1, 14, 34.2 kaccit pure sudharmāyāṃ sukham āste suhṛdvṛtaḥ //
BhāgPur, 1, 16, 11.2 vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ //
BhāgPur, 1, 19, 25.2 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ //
BhāgPur, 2, 9, 16.1 adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ /
BhāgPur, 2, 10, 23.3 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ //
BhāgPur, 3, 21, 44.2 gopucchair haribhir markair nakulair nābhibhir vṛtam //
BhāgPur, 4, 2, 14.1 pretāvāseṣu ghoreṣu pretair bhūtagaṇair vṛtaḥ /
BhāgPur, 4, 6, 9.2 juṣṭaṃ kinnaragandharvair apsarobhir vṛtaṃ sadā //
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 8, 6, 38.2 āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ //
BhāgPur, 10, 1, 30.2 raśmīnhayānāṃ jagrāha raukmai rathaśatairvṛtaḥ //
BhāgPur, 10, 3, 38.2 vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ //
BhāgPur, 11, 1, 1.2 kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ /
BhāgPur, 11, 6, 1.3 bhavaś ca bhūtabhavyeśo yayau bhūtagaṇair vṛtaḥ //
Bhāratamañjarī
BhāMañj, 1, 74.2 vahnirvṛto 'nileneva bhrakuṭīdhūmavibhramaiḥ //
BhāMañj, 1, 185.2 rājye vṛto mantrivarairbhāryāṃ bheje vapuṣṭamām //
BhāMañj, 1, 407.1 vṛtā snuṣeti vacasā tāṃ bhajasva samāgatām /
BhāMañj, 1, 1100.2 tāta rājendravaṃśyena vṛtā sā bhaginī mama //
BhāMañj, 1, 1365.1 khāṇḍavaṃ svayamabhyetya dadarśa jaladairvṛtaḥ /
BhāMañj, 1, 1365.2 taḍidghanākulaṃ vyoma jvālādhūmavṛtaṃ vanam //
BhāMañj, 5, 73.2 suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye //
BhāMañj, 5, 279.1 kṣudraḥ suyodhanaḥ pāpo mitrairghoratarairvṛtaḥ /
BhāMañj, 5, 353.2 suhṛdbandhuvṛtā lakṣmīrlakṣaṇaṃ puṇyakarmaṇām //
BhāMañj, 5, 525.1 atrāntare kurupatiḥ sahasrairbhūbhujāṃ vṛtaḥ /
BhāMañj, 5, 543.1 akṣauhiṇyā vṛtaḥ śrīmānvijitākhilabhūmipaḥ /
BhāMañj, 7, 113.1 astraiśca krūrasatvaiśca tamobhiścābhito vṛtaḥ /
BhāMañj, 7, 142.2 gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ //
BhāMañj, 7, 271.2 jayadrathaṃ vṛtaṃ vīraiḥ sūcīpāśe nyavedayat //
BhāMañj, 7, 283.1 vṛto gato hato labdho hantyeṣa patitā vayam /
BhāMañj, 8, 86.1 tvaṃ tu kevalayānena nṛpeṇa vāhinā vṛtaḥ /
BhāMañj, 8, 86.2 mayā svayaṃ saṃnikarṣe dvijihvaḥ kuṭilo vṛtaḥ //
BhāMañj, 10, 54.1 anāvṛṣṭyāṃ sa tanayastayā matsyāśanairvṛtaḥ /
BhāMañj, 12, 10.1 namaḥ kālāya yaḥ ko 'pi vidyate mṛtyunā vṛtaḥ /
BhāMañj, 12, 26.1 na te kanakaparyaṅke vilāsaśayane vṛtā /
BhāMañj, 13, 204.1 vṛtaṃ dāsīsahasraiśca duḥśāsanagṛhaṃ nṛpaḥ /
BhāMañj, 13, 222.1 asmin avasare bhīṣmaḥ sarvairmunigaṇairvṛtaḥ /
BhāMañj, 13, 277.1 ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam /
BhāMañj, 13, 1165.1 vyādhidagdhā vipadyante narā vaidyaśatairvṛtāḥ /
BhāMañj, 13, 1557.1 ityukte nāsiketena munirmuniśatairvṛtaḥ /
BhāMañj, 14, 43.2 yajñāṅganaṃ narapatervyomnā meghairvṛto yayau //
BhāMañj, 16, 35.2 tārapralāpamukharairvṛtaṃ vṛṣṇivadhūjanaiḥ //
BhāMañj, 18, 9.1 kākakaṅkabakolūkavadanairabhito vṛte /
Garuḍapurāṇa
GarPur, 1, 57, 9.1 vārivahnyanilākāśairvṛtaṃ bhūtādinā ca tat /
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
Gītagovinda
GītGov, 2, 35.2 mām udvīkṣya vilakṣitam smitasudhāmugdhānanam kānane govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca //
GītGov, 3, 3.1 mām iyam calitā vilokya vṛtam vadhūnicayena /
Hitopadeśa
Hitop, 4, 32.1 saṃhatatvād yathā veṇur niviḍaiḥ kaṇṭakair vṛtaḥ /
Kathāsaritsāgara
KSS, 1, 2, 5.1 dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam /
KSS, 1, 3, 28.1 visphuratkanakacchāyaṃ rājahaṃsaśatairvṛtam /
KSS, 1, 4, 129.2 tatkaraṅkairvṛto jīvannatiṣṭhatsa ca kevalaḥ //
KSS, 4, 3, 13.1 āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
KSS, 5, 1, 121.2 vṛtaḥ pārśvacarairāttakāṣṭhakhaṇḍakalāñchanaiḥ //
KSS, 5, 2, 14.1 tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam /
KSS, 5, 2, 186.1 strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 15.1 yāni vyañjakamīkṣante vṛtatvān malaśaktibhiḥ /
Narmamālā
KṣNarm, 1, 13.1 bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān /
KṣNarm, 1, 38.1 sa vṛtaḥ sevakaśataiḥ sadā dambhaharārcane /
KṣNarm, 1, 48.2 jātyakastūrikāmodasthūlatūlapaṭīvṛtam //
KṣNarm, 2, 39.1 kautukādgṛhanārībhirvṛtastasthau tadunmukhaḥ /
KṣNarm, 2, 127.1 suprabhātatarāyātaiḥ sakaṣṭaśaṭilair vṛtaḥ /
KṣNarm, 2, 139.1 ante narakapālairye vṛtā vetālatāṃ gatāḥ /
KṣNarm, 3, 94.2 sa susrāva bhayānmūtraṃ tāvadetya bhaṭairvṛtaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Utt., 1, 8.1, 16.3 ālambhayajñapravaṇaḥ so'yajadbrāhmaṇairvṛtaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 260.2 trivṛdūrdhvavṛtaṃ kāryaṃ tantutrayamadhovṛtam //
Rasaratnasamuccaya
RRS, 3, 8.1 vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /
Rasendracūḍāmaṇi
RCūM, 13, 45.2 guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam //
Rasārṇava
RArṇ, 7, 62.1 vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /
RArṇ, 12, 257.2 siddhakanyāśatavṛto yāvat kalpān caturdaśa //
Skandapurāṇa
SkPur, 7, 17.3 mahiṣaśchannarūpāṇāmasurāṇāṃ śatairvṛtaḥ //
SkPur, 20, 8.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
SkPur, 21, 4.2 nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam //
SkPur, 21, 14.3 varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho //
SkPur, 21, 15.3 yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te //
SkPur, 22, 12.1 samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam /
SkPur, 25, 24.2 varaṃ vṛṇu yatheṣṭaṃ vai tāv idaṃ pratyuvāca ha //
Tantrāloka
TĀ, 8, 20.1 tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam /
TĀ, 8, 25.2 adho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ //
TĀ, 8, 102.2 tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ //
TĀ, 8, 368.1 daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ /
TĀ, 8, 388.1 nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ /
TĀ, 8, 389.2 madhye 'tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 52.1 svarotkaṭajanasthānaṃ ghoraśūrpaṇakhīvṛtam /
Ānandakanda
ĀK, 1, 13, 8.2 anekāmarakāntābhir vṛtā kailāsamāvrajaḥ //
ĀK, 1, 15, 552.1 sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ /
ĀK, 1, 21, 68.2 lekhe ca pratilomenāṅkuśapāśāvṛtaṃ tataḥ //
ĀK, 1, 23, 464.2 siddhakanyāśatavṛto yāvatkalpāṃścaturdaśa //
Śukasaptati
Śusa, 23, 16.2 udayādriśiraḥ sthātumudyato 'ṃśubhaṭairvṛtaḥ //
Śyainikaśāstra
Śyainikaśāstra, 7, 9.1 garutmatormikāyukto yāṅgulīvidbhiṣagvṛtaḥ /
Śyainikaśāstra, 7, 25.1 brahmaloke ca tiṣṭhanti kalpamānāḥ striyā vṛtāḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 241.1 kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 4.1 campakādyair vṛto vṛkṣaiḥ sarvartukusumānvitaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 27.1 nandīśvaragaṇādhyakṣaiścendrādityaiśca tadvṛtam /
SkPur (Rkh), Revākhaṇḍa, 18, 7.1 tato mahāmeghavivardhamānam īśānam indrāśanibhir vṛtāṅgam /
SkPur (Rkh), Revākhaṇḍa, 19, 33.2 tamovṛtaṃ puṇyatamaṃ vīraṣṭhaṃ pradakṣiṇīkṛtya namaskaromi //
SkPur (Rkh), Revākhaṇḍa, 19, 55.1 viyatpayodagrahacakracitraṃ nānāvidhaiḥ prāṇigaṇair vṛtaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 19, 57.2 vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca //
SkPur (Rkh), Revākhaṇḍa, 20, 40.1 jaṭī kamaṇḍaludharo daṇḍī mekhalayā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 30.1 saśalyastu mahātejā revāputro vṛto 'gnibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 20.1 ekākī syandanārūḍha āyurdhaibahubhir vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 25.2 tuṣṭaste dānavendrāhaṃ varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 80, 4.2 bhobhoḥ prasanno nandīśa varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 83, 88.1 dinaiḥ kaiścidgato vipraḥ svargaṃ vaitālikairvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 29.1 jaya kṣīrodaśayana jaya lakṣmyā sadā vṛta /
SkPur (Rkh), Revākhaṇḍa, 103, 90.2 navayojanasāhasraṃ maṇḍalaṃ raśmibhirvṛtam //
SkPur (Rkh), Revākhaṇḍa, 118, 35.1 varaṃ dāsyāmi deveśa varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 140, 10.1 paramārtham avijñāya paryaṭanti tamovṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 36.1 kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 95.1 udvejanīyā bhūtānāṃ jāyante vyādhibhirvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 24.2 brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 6.2 tapaścacāra vipulaṃ śrīvṛte kṣetra uttame //
SkPur (Rkh), Revākhaṇḍa, 182, 11.1 evaṃ śriyā vṛtaṃ kṣetraṃ paramānandananditam /
SkPur (Rkh), Revākhaṇḍa, 194, 2.2 saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 15.3 prāha tuṣṭo 'smi te devi varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 212, 5.1 kapālapāṇirbhagavānbālakair bahubhir vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 2.2 piśācair rākṣasair bhūtair ḍākinīyoginīvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 12.1 tatkṣaṇād eva sampannaṃ śriyā paramayā vṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 22.1 etacchrutvā vacaḥ krūraṃ haihayaḥ śataśo vṛtaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 5.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
ŚāṅkhŚS, 5, 9, 5.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //