Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 21, 7.2 bhūmyā hi jagrabha nāma viṣaṃ vārayatām iti /
Atharvaveda (Śaunaka)
AVŚ, 4, 7, 1.1 vār idam vārayātai varaṇāvatyām adhi /
AVŚ, 4, 7, 1.2 tatrāmṛtasyāsiktaṃ tenā te vāraye viṣam //
AVŚ, 6, 12, 1.2 rātrī jagad ivānyaddhaṃsāt tenā te vāraye viṣam //
AVŚ, 6, 12, 2.2 yad bhūtaṃ bhavyam āsanvat tenā te vāraye viṣam //
AVŚ, 6, 85, 1.1 varaṇo vārayātā ayaṃ devo vanaspatiḥ /
AVŚ, 6, 85, 2.2 devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe //
AVŚ, 6, 85, 3.2 evā te agninā yakṣmaṃ vaiśvānareṇa vāraye //
AVŚ, 10, 3, 2.2 avārayanta varaṇena devā abhyācāram asurāṇāṃ śvaḥ śvaḥ //
AVŚ, 10, 3, 4.2 ayaṃ tvā sarvasmāt pāpād varaṇo vārayiṣyate //
AVŚ, 10, 3, 5.1 varaṇo vārayātā ayaṃ devo vanaspatiḥ /
AVŚ, 10, 3, 6.2 parikṣavācchakuneḥ pāpavādād ayaṃ maṇir varaṇo vārayiṣyate //
AVŚ, 10, 3, 7.2 mṛtyor ojīyaso vadhād varaṇo vārayiṣyate //
AVŚ, 10, 3, 8.2 tato no vārayiṣyate 'yaṃ devo vanaspatiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
Gautamadharmasūtra
GautDhS, 1, 9, 25.1 na cainām vārayet //
Gopathabrāhmaṇa
GB, 2, 5, 1, 21.0 etāni ha vā indraṃ rātryās tamaso mṛtyor abhipatyāvārayan //
GB, 2, 5, 9, 15.0 tā atiriktokthe vāravantīyenāvārayan //
Jaiminīyabrāhmaṇa
JB, 1, 88, 7.0 tad oṃkāreṇa sṛṣṭam avārayata //
JB, 1, 88, 11.0 tad oṃkāreṇa sṛṣṭaṃ vārayate //
JB, 1, 172, 23.0 tān vāravantīyenaivāvārayata //
JB, 1, 172, 24.0 yad avārayata tad vāravantīyasya vāravantīyatvam //
Kauśikasūtra
KauśS, 11, 6, 13.0 vārayatām agham iti vāraṇaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 29.0 tān avārayata //
MS, 1, 6, 7, 33.0 tad ya evaṃ vidvān vāravantīyaṃ gāyate paśūn eva vārayate //
Pañcaviṃśabrāhmaṇa
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 3.2 taṃ vāravantīyenāvārayata /
TB, 1, 1, 8, 3.7 vārayitvaivainaṃ pratiṣṭhitam ādhatte /
Taittirīyasaṃhitā
TS, 5, 5, 8, 12.0 taṃ vāravantīyenāvārayata //
TS, 5, 5, 8, 16.0 yad vāravantīyenopatiṣṭhate vārayata evainam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 3.1 āpo vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 3.2 prajā vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 1.6 vāraṇam paścād agham me vārayātā iti /
Ṛgveda
ṚV, 1, 116, 8.1 himenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam /
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 8, 81, 3.2 bhīmaṃ na gāṃ vārayante //
ṚV, 8, 92, 8.2 naram avāryakratum //
ṚV, 10, 27, 5.1 na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye /
Arthaśāstra
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 2, 1, 36.2 deśaṃ parihared rājā vyayakrīḍāśca vārayet //
ArthaŚ, 2, 9, 16.1 sa ced rājārtham upanayatyalpāparādhe vārayitavyaḥ mahati yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 16, 6.1 sthūlam api ca lābhaṃ prajānām aupaghātikaṃ vārayet //
ArthaŚ, 4, 1, 65.2 bhikṣukān kuhakāṃścānyān vārayed deśapīḍanāt //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
Avadānaśataka
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
Buddhacarita
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
Carakasaṃhitā
Ca, Sū., 21, 56.2 nidrāprasaṅgamahitaṃ vārayanti samutthitam //
Mahābhārata
MBh, 1, 1, 105.1 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena /
MBh, 1, 1, 138.2 sarvān yodhān vāritān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 34, 8.2 etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā //
MBh, 1, 41, 21.7 athānyathā vartamānā vāryāḥ syustridivaukasām /
MBh, 1, 46, 39.1 sa tu vāritavān mohāt kāśyapaṃ dvijasattamam /
MBh, 1, 49, 28.1 sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ /
MBh, 1, 92, 34.2 na tad vārayitavyāsmi na vaktavyā tathāpriyam //
MBh, 1, 92, 35.2 vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam /
MBh, 1, 116, 8.2 vāryamāṇastayā devyā visphurantyā yathābalam //
MBh, 1, 116, 22.2 vilobhyamānena mayā vāryamāṇena cāsakṛt /
MBh, 1, 116, 22.3 ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā /
MBh, 1, 125, 4.1 vārayaitau mahāvīryau kṛtayogyāvubhāvapi /
MBh, 1, 125, 5.1 tatastāvudyatagadau guruputreṇa vāritau /
MBh, 1, 168, 3.3 vārayāmāsa tejasvī huṃkāreṇaiva bhārata //
MBh, 1, 169, 10.3 vasiṣṭho vārayāmāsa hetunā yena tacchṛṇu //
MBh, 1, 172, 4.1 na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt /
MBh, 1, 176, 32.2 vārayāmāsa sarvāṇi vāditrāṇi samantataḥ //
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat //
MBh, 1, 181, 3.2 vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva //
MBh, 1, 181, 9.3 balena suvyavacchinnair avāryaṃ tam avārayat //
MBh, 1, 181, 25.4 tatastu bhīmaṃ saṃjñābhir vārayāmāsa dharmarāṭ /
MBh, 1, 192, 7.173 karṇo 'straviduṣāṃ śreṣṭho vārayāmāsa sāyakaiḥ /
MBh, 1, 208, 7.2 teṣāṃ śrutvā mahābāhur vāryamāṇastapodhanaiḥ /
MBh, 1, 215, 11.2 uttamāstravido samyak sarvato vārayiṣyathaḥ /
MBh, 1, 215, 11.143 tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ /
MBh, 1, 218, 3.2 tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā /
MBh, 2, 16, 21.5 vāryamāṇaḥ prakṛtibhir nṛpabhaktyā viśāṃ pate //
MBh, 2, 36, 10.1 suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau /
MBh, 2, 39, 14.1 tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata /
MBh, 2, 45, 24.2 traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 45, 57.1 na vāryo vyavasāyo me viduraitad bravīmi te /
MBh, 2, 47, 5.3 trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 11.2 kambalān vividhāṃścaiva dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 13.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ //
MBh, 2, 47, 16.1 ekapādāṃśca tatrāham apaśyaṃ dvāri vāritān /
MBh, 2, 47, 20.1 na pārayāmyabhigatān vividhān dvāri vāritān /
MBh, 2, 47, 25.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 27.2 balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 7.2 ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 11.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 31.2 tān gṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 72, 6.1 vāryamāṇo 'pi bhīṣmeṇa droṇena vidureṇa ca /
MBh, 3, 9, 5.1 vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ /
MBh, 3, 14, 3.1 vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarśayan /
MBh, 3, 19, 25.1 kṛtavarmā mayā vīro niryāsyann eva vāritaḥ /
MBh, 3, 40, 11.2 kirātarūpī sahasā vārayāmāsa śaṃkaraḥ //
MBh, 3, 52, 23.2 praviśantaṃ hi māṃ kaścinnāpaśyan nāpyavārayat //
MBh, 3, 62, 22.1 sā janaṃ vārayitvā taṃ prāsādatalam uttamam /
MBh, 3, 124, 8.2 tam indro vārayāmāsa gṛhyamāṇaṃ tayor graham //
MBh, 3, 135, 25.2 upetya balabhid devo vārayāmāsa vai punaḥ //
MBh, 3, 146, 81.1 kāruṇyāt sauhṛdāccaiva vāraye tvāṃ mahābala /
MBh, 3, 159, 12.2 vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara //
MBh, 3, 170, 22.2 mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam //
MBh, 3, 201, 7.1 suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama /
MBh, 3, 225, 14.2 prajāgarasthau dhruvam apraśāntau dharmeṇa satyena ca vāryamāṇau //
MBh, 3, 225, 16.2 satyena dharmeṇa ca vāryamāṇaḥ kālaṃ pratīkṣatyadhiko raṇe 'nyaiḥ //
MBh, 3, 230, 2.1 gandharvair vārite sainye dhārtarāṣṭraḥ pratāpavān /
MBh, 3, 230, 6.1 tato 'parair avāryanta gandharvaiḥ kurusainikāḥ /
MBh, 3, 230, 6.2 te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa /
MBh, 3, 234, 19.1 ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ /
MBh, 3, 234, 19.2 visarpamāṇā bhallaiś ca vāryante savyasācinā //
MBh, 3, 255, 36.2 vārayāmāsa nighnantaṃ bhīmaṃ saindhavasainikān //
MBh, 3, 256, 6.1 viroṣaṃ bhīmasenaṃ tu vārayāmāsa phalgunaḥ /
MBh, 3, 256, 28.1 ajayyāṃścāpyavadhyāṃśca vārayiṣyasi tān yudhi /
MBh, 3, 296, 27.1 vāritastvabravīt pārtho dṛśyamāno nivāraya /
MBh, 3, 297, 23.2 ime te bhrātaro rājan vāryamāṇā mayāsakṛt /
MBh, 5, 29, 32.1 taṃ cet tadā te sakumāravṛddhā avārayiṣyan kuravaḥ sametāḥ /
MBh, 5, 36, 68.2 duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti //
MBh, 5, 49, 3.1 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ /
MBh, 5, 89, 2.2 tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ //
MBh, 5, 91, 16.2 śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān //
MBh, 5, 103, 4.2 āhāro vihito dhātrā kimarthaṃ vāryate tvayā //
MBh, 5, 104, 3.1 kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ /
MBh, 5, 137, 8.1 vāryamāṇo 'pi pāpebhyaḥ pāpātmā pāpam icchati /
MBh, 5, 140, 15.1 yuddhāyāpatatastūrṇaṃ vāritān savyasācinā /
MBh, 5, 181, 12.2 vāruṇenaiva rāmastad vārayāmāsa me vibhuḥ //
MBh, 5, 181, 13.1 evam astrāṇi divyāni rāmasyāham avārayam /
MBh, 5, 182, 11.1 tāścāpyugrāścarmaṇā vārayitvā khaḍgenājau pātitā me narendra /
MBh, 5, 186, 17.1 vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe /
MBh, 5, 188, 6.2 bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ //
MBh, 6, 43, 41.2 bahudhā vārayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 43, 58.2 mahatā śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 48, 42.2 arjunaḥ samaraślāghī bhīṣmasyāvārayad diśaḥ //
MBh, 6, 48, 43.2 vārayāmāsa pārthasya bhīṣmaḥ śāṃtanavastathā //
MBh, 6, 49, 33.1 yad enaṃ śaravarṣeṇa vārayāmāsa pārṣatam /
MBh, 6, 49, 34.2 vārayāṇaṃ śaraughāṃśca carmaṇā kṛtahastavat //
MBh, 6, 50, 23.2 rathair anekasāhasrair bhīmasyāvārayad diśaḥ //
MBh, 6, 54, 20.2 nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau //
MBh, 6, 54, 21.1 vāryamāṇaṃ hi bhīṣmeṇa droṇena ca viśāṃ pate /
MBh, 6, 54, 42.2 miṣato vārayiṣyāmi sarvalokasya paśyataḥ //
MBh, 6, 55, 34.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ //
MBh, 6, 59, 25.2 nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ //
MBh, 6, 59, 28.1 nāśaknuvan vārayituṃ variṣṭhaṃ madhyaṃdine sūryam ivātapantam /
MBh, 6, 61, 21.1 nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ /
MBh, 6, 61, 22.1 tathā mayā cāpyasakṛd vāryamāṇo na gṛhṇasi /
MBh, 6, 62, 30.1 vārito 'si purā tāta munibhir vedapāragaiḥ /
MBh, 6, 65, 21.1 sātyakistu tadā droṇaṃ vārayāmāsa bhārata /
MBh, 6, 68, 20.2 avārayata saṃkruddhaḥ sarvasainyasya paśyataḥ //
MBh, 6, 73, 69.2 nāśaknuvan vārayituṃ samastāste mahārathāḥ //
MBh, 6, 74, 26.1 draupadeyā raṇe kruddhā duryodhanam avārayan /
MBh, 6, 75, 20.2 rathair anekasāhasrair bhīmasyāvārayad diśaḥ //
MBh, 6, 77, 41.1 śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat /
MBh, 6, 78, 19.2 mahatā śaravarṣeṇa vārayāmāsatur balāt //
MBh, 6, 79, 43.2 avārayaccharaugheṇa megho yadvad divākaram //
MBh, 6, 80, 26.2 śarair anekasāhasrair vārayāmāsa gautamaḥ //
MBh, 6, 85, 6.2 vāryamāṇo mayā tāta bhīṣmeṇa vidureṇa ca //
MBh, 6, 86, 25.1 vāryamāṇāḥ śakuninā svaiśca yodhair mahābalaiḥ /
MBh, 6, 88, 7.3 rathaṃ ca vārayāmāsa kuñjareṇa sutasya te //
MBh, 6, 91, 17.2 vārayasva raṇe yatto miṣatāṃ sarvadhanvinām /
MBh, 6, 91, 44.1 vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ /
MBh, 6, 92, 17.2 ambaṣṭhakastu nṛpatir abhimanyum avārayat //
MBh, 6, 92, 30.2 droṇena vāryamāṇo 'pi nijaghne yat sutāṃstava //
MBh, 6, 92, 35.2 pāṇḍavaṃ rabhasaṃ yuddhe vārayāmāsur arjunam //
MBh, 6, 97, 26.2 sarvāstravid ameyātmā vārayāmāsa phālguniḥ //
MBh, 6, 98, 8.2 vārayāmāsa rājendra nacirād iva bhārata //
MBh, 6, 98, 17.1 yad eko vārayāmāsa māruto 'bhragaṇān iva /
MBh, 6, 98, 24.2 mahatā rathavaṃśena pārthasyāvārayan diśaḥ //
MBh, 6, 98, 25.2 gajānīkena bhīmasya tāvavārayatāṃ diśaḥ //
MBh, 6, 98, 26.2 śaraughair vividhaistūrṇaṃ mādrīputrāvavārayan //
MBh, 6, 99, 45.1 yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ /
MBh, 6, 100, 8.1 vāryamāṇāḥ sma bahuśastraigartena suśarmaṇā /
MBh, 6, 100, 27.1 sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ /
MBh, 6, 101, 27.1 taṃ vāraya mahābāho veleva makarālayam /
MBh, 6, 101, 29.2 mahaughavegaṃ samare vārayāmāsa pāṇḍavaḥ //
MBh, 6, 102, 24.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān //
MBh, 6, 103, 99.1 aham anyānmaheṣvāsān vārayiṣyāmi sāyakaiḥ /
MBh, 6, 104, 21.2 nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam //
MBh, 6, 104, 30.2 āttaśastrān raṇe yattān vārayāmāsa sāyakaiḥ /
MBh, 6, 104, 37.3 na cainaṃ vārayāmāsur vyāttānanam ivāntakam //
MBh, 6, 104, 54.2 vārayan rathinaḥ sarvān sādhayasva pitāmaham //
MBh, 6, 106, 11.2 vikarṇo vārayāmāsa icchan bhīṣmasya jīvitam //
MBh, 6, 106, 12.2 vārayāmāsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi //
MBh, 6, 106, 14.1 sātyakiṃ samare kruddham ārśyaśṛṅgir avārayat /
MBh, 6, 106, 15.2 aśvatthāmā tataḥ kruddho vārayāmāsa bhārata //
MBh, 6, 106, 16.2 bhāradvājo raṇe yatto dharmaputram avārayat //
MBh, 6, 106, 17.3 duḥśāsano maheṣvāso vārayāmāsa saṃyuge //
MBh, 6, 106, 18.2 bhīṣmāyābhimukhaṃ yātān vārayāmāsur āhave //
MBh, 6, 106, 27.1 yathā vārayate velā kṣubhitaṃ vai mahārṇavam /
MBh, 6, 106, 44.2 avārayat tataḥ śūro bhūya eva parākramī //
MBh, 6, 107, 1.3 ārśyaśṛṅgir maheṣvāso vārayāmāsa saṃyuge //
MBh, 6, 107, 13.2 mahatā rathavaṃśena vārayāmāsa mādhavam //
MBh, 6, 107, 17.2 kāmbojarājo balavān vārayāmāsa saṃyuge //
MBh, 6, 107, 21.1 virāṭadrupadau vṛddhau vārayantau mahācamūm /
MBh, 6, 107, 38.2 hārdikyo vārayāmāsa rakṣan bhīṣmasya jīvitam //
MBh, 6, 107, 49.2 droṇena vāritā yattā na cacāla padāt padam //
MBh, 6, 107, 50.2 citrasenastava sutaḥ kruddharūpam avārayat //
MBh, 6, 107, 53.1 arjuno vāryamāṇastu bahuśastanayena te /
MBh, 6, 107, 54.1 duḥśāsano 'pi parayā śaktyā pārtham avārayat /
MBh, 6, 109, 17.2 mahārathāñ śarair viddhvā vārayitvā mahārathaḥ /
MBh, 6, 112, 48.2 śaraiḥ pañcāśatā droṇo vārayāmāsa saṃyuge //
MBh, 6, 112, 56.2 arjunaṃ śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 112, 85.2 arjunaṃ samare kruddhaṃ vārayāmāsa sāyakaiḥ //
MBh, 6, 112, 91.2 na cainaṃ pāṇḍavā yuddhe vārayāmāsur ulbaṇam //
MBh, 7, 9, 7.2 āyād ajātaśatrur vai kastaṃ droṇād avārayat //
MBh, 7, 9, 32.2 pārthena samam astreṣu kastaṃ droṇād avārayat //
MBh, 7, 9, 40.2 aparāntagiridvāre kastaṃ droṇād avārayat //
MBh, 7, 9, 47.2 yad droṇam ādravan saṃkhye ke vīrāstān avārayan //
MBh, 7, 9, 49.2 dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan //
MBh, 7, 9, 50.2 cekitānaṃ maheṣvāsaṃ kastaṃ droṇād avārayat //
MBh, 7, 9, 51.2 anādhṛṣṭir adīnātmā kastaṃ droṇād avārayat //
MBh, 7, 9, 59.2 śaikhaṇḍinaṃ kṣatradevaṃ ke taṃ droṇād avārayan //
MBh, 7, 9, 69.2 ghaṭotkacaṃ mahābāhuṃ kastaṃ droṇād avārayat //
MBh, 7, 13, 37.2 yat sainyaṃ vārayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 14, 6.2 ehyehītyabravīcchalyaṃ yatnād bhīmena vāritaḥ //
MBh, 7, 14, 7.1 vārayitvā tu saubhadraṃ bhīmasenaḥ pratāpavān /
MBh, 7, 15, 30.2 vārayāmāsa saṃkruddhaṃ vātoddhūtam ivārṇavam //
MBh, 7, 19, 27.2 priyaṃ cikīrṣan droṇasya dhṛṣṭadyumnam avārayat //
MBh, 7, 24, 4.2 vārayadhvaṃ yathāyogaṃ pāṇḍavānām anīkinīm //
MBh, 7, 24, 9.1 taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat /
MBh, 7, 24, 10.2 ugradhanvā maheṣvāsaṃ yatto droṇād avārayat //
MBh, 7, 24, 13.2 subāhur bhrātaraṃ śūraṃ yatto droṇād avārayat //
MBh, 7, 24, 22.2 asyantam iṣujālāni yāntaṃ droṇād avārayat //
MBh, 7, 24, 24.2 droṇāyābhimukhaṃ vīraṃ viviṃśatir avārayat //
MBh, 7, 24, 36.2 droṇāyābhimukhaṃ yāntaṃ vatsadantair avārayat //
MBh, 7, 24, 38.2 droṇāyābhimukhaṃ yāntaṃ kuntibhojam avārayat //
MBh, 7, 24, 40.2 droṇāyābhimukhaṃ yātāñ śaravarṣair avārayat //
MBh, 7, 24, 47.2 cedirājaḥ śarān asyan kruddho droṇād avārayat //
MBh, 7, 24, 49.2 akṣudraḥ kṣudrakair droṇāt kruddharūpam avārayat //
MBh, 7, 27, 11.2 rājaṃs tāvakasainyānāṃ nograṃ kaścid avārayat //
MBh, 7, 29, 35.2 maheṣvāsaṃ naravyāghraṃ nograṃ kaścid avārayat //
MBh, 7, 31, 37.2 vindānuvindāv avantyau śalyaścainān avārayan //
MBh, 7, 39, 25.1 taṃ tadā nāśakat kaścid droṇād vārayituṃ raṇe /
MBh, 7, 41, 6.2 sa putragṛddhinaḥ pārthān sahasainyān avārayat //
MBh, 7, 41, 8.3 yad ekaḥ pāṇḍavān kruddhān putragṛddhīn avārayat //
MBh, 7, 41, 10.2 sindhurājena yenaikaḥ kruddhān pārthān avārayat //
MBh, 7, 51, 3.1 sa vāryamāṇo rathibhī rakṣitena mayā tathā /
MBh, 7, 64, 34.1 tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi /
MBh, 7, 66, 36.2 kāmbojaśca śrutāyuśca dhanaṃjayam avārayan //
MBh, 7, 66, 41.2 maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan //
MBh, 7, 67, 14.2 visṛjantaṃ śitān bāṇān avārayata taṃ yudhi //
MBh, 7, 67, 33.1 na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā /
MBh, 7, 68, 30.2 nāśaknuvan vārayituṃ pārthaṃ kṣatriyapuṃgavāḥ //
MBh, 7, 69, 15.2 nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān //
MBh, 7, 70, 13.1 vārayāmāsa tān droṇo jalaughān acalo yathā /
MBh, 7, 70, 37.2 sahasenaḥ sahāmātyo draupadeyān avārayat //
MBh, 7, 70, 38.2 kāśyasyābhibhuvaḥ putraṃ parākrāntam avārayat //
MBh, 7, 70, 41.2 catuḥśatair maheṣvāsaiścekitānam avārayam //
MBh, 7, 70, 42.1 śakunistu sahānīko mādrīputram avārayat /
MBh, 7, 70, 44.2 bāhlikaḥ pratisaṃyattaḥ parākrāntam avārayat //
MBh, 7, 70, 45.2 āvantyaḥ saha sauvīraiḥ kruddharūpam avārayat //
MBh, 7, 70, 47.2 sainyena mahatā yuktaḥ kruddharūpam avārayat //
MBh, 7, 75, 4.2 nāśaknuvan vārayituṃ tad adbhutam ivābhavat //
MBh, 7, 75, 29.2 nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam //
MBh, 7, 77, 26.2 kadarthīkṛtya te putraḥ pratyamitram avārayat //
MBh, 7, 81, 14.1 sātyakiṃ tu naravyāghraṃ vyāghradattastvavārayat /
MBh, 7, 81, 15.2 saṃrabdhān rathināṃ śreṣṭhān saumadattir avārayat //
MBh, 7, 81, 21.2 avārayata dharmātmā darśayan pāṇilāghavam //
MBh, 7, 82, 9.2 vīradhanvā maheṣvāso vārayāmāsa bhārata //
MBh, 7, 86, 47.2 vārayiṣyati vikramya veleva makarālayam //
MBh, 7, 88, 16.2 iyeṣa sātyakir gantuṃ tato droṇena vāritaḥ //
MBh, 7, 88, 57.3 vikramya vāritā rājan vīreṇa kṛtavarmaṇā //
MBh, 7, 88, 58.2 abhitastāñ śaraugheṇa klāntavāhān avārayat //
MBh, 7, 90, 35.2 avārayat kūrmanakhair āśugair hṛdikātmajam //
MBh, 7, 90, 46.2 yad ekaḥ samare pārthān vārayāmāsa sānugān //
MBh, 7, 91, 28.2 sātyakir vārayāmāsa velevodvṛttam arṇavam //
MBh, 7, 92, 44.2 tasthau tatraiva balavān vārayan yudhi pāṇḍavān //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 96, 16.1 etad balārṇavaṃ tāta vārayiṣye mahāraṇe /
MBh, 7, 100, 1.3 ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan //
MBh, 7, 101, 10.2 avārayaccharair eva tāvadbhir niśitair dṛḍhaiḥ //
MBh, 7, 102, 73.2 vārayantaḥ śarair bhīmaṃ meghāḥ sūryam ivoditam //
MBh, 7, 102, 77.2 tam avārayad ācāryo velevodvṛttam arṇavam //
MBh, 7, 103, 10.1 droṇastu samare bhīmaṃ vārayitvā śarormibhiḥ /
MBh, 7, 105, 24.1 tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā /
MBh, 7, 107, 21.1 sa tottrair iva mātaṅgo vāryamāṇaḥ patatribhiḥ /
MBh, 7, 108, 2.2 vārayed yo raṇe karṇaḥ sayakṣāsuramānavān //
MBh, 7, 109, 14.2 viratho rathināṃ śreṣṭho vārayāmāsa yad ripum //
MBh, 7, 109, 17.2 tvaramāṇo 'bhyayāt karṇaṃ bhīmaṃ cāvārayaccharaiḥ //
MBh, 7, 109, 19.1 tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ /
MBh, 7, 110, 33.2 taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutaistava //
MBh, 7, 110, 38.1 sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ /
MBh, 7, 111, 10.2 śarair avārayad rājan sarvasainyasya paśyataḥ //
MBh, 7, 111, 12.1 tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe /
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 115, 12.2 alambusaḥ sātyakiṃ mādhavāgryam avārayad rājavaro 'bhipatya //
MBh, 7, 118, 34.1 vāryamāṇaḥ sa kṛṣṇena pārthena ca mahātmanā /
MBh, 7, 125, 3.2 avadhīt saindhavaṃ saṃkhye nainaṃ kaścid avārayat //
MBh, 7, 131, 25.2 bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat //
MBh, 7, 132, 42.2 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 7, 132, 42.3 nāśakyanta mahārāja yodhā vārayituṃ tadā //
MBh, 7, 134, 19.2 vārayāmāsa tat sainyaṃ samantād bharatarṣabha //
MBh, 7, 134, 20.1 tatastu śaravarṣeṇa pārthivāstam avārayan /
MBh, 7, 134, 39.2 vārayāmāsa tejasvī pāṇḍavaḥ śatrutāpanaḥ //
MBh, 7, 134, 63.2 na jahyāt puruṣavyāghrastāvad vāraya kauravam //
MBh, 7, 134, 64.2 kauravaḥ pārthivo vīrastāvad vāraya taṃ drutam //
MBh, 7, 134, 78.1 tān vāraya mahābāho kekayāṃśca narottama /
MBh, 7, 136, 17.1 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 7, 136, 17.2 na śakyante mahārāja yodhā vārayituṃ tadā //
MBh, 7, 140, 7.2 karṇo vaikartano rājan vārayāmāsa pāṇḍavam //
MBh, 7, 140, 9.2 śakuniḥ saubalo rājan vārayāmāsa satvaraḥ //
MBh, 7, 140, 10.2 kṛpaḥ śāradvato rājan vārayāmāsa saṃyuge //
MBh, 7, 140, 11.2 duḥśāsano mahārāja yatto yattam avārayat //
MBh, 7, 140, 13.2 vārayāmāsa samare droṇaprepsuṃ mahāratham //
MBh, 7, 140, 14.2 madrarājaḥ susaṃkruddho vārayāmāsa bhārata //
MBh, 7, 140, 17.2 dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat //
MBh, 7, 140, 18.2 tāvakā rathino rājan vārayāmāsur ojasā //
MBh, 7, 140, 23.2 vārayāmāsa saṃkruddho velevodvṛttam arṇavam //
MBh, 7, 142, 1.3 karṇo vaikartano yuddhe vārayāmāsa bhārata //
MBh, 7, 142, 12.2 vāryamāṇaśca viśikhaiḥ sahadevo raṇaṃ jahau //
MBh, 7, 143, 1.3 citrasenastava suto vārayāmāsa bhārata //
MBh, 7, 147, 24.2 vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate //
MBh, 7, 149, 3.1 abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham /
MBh, 7, 152, 36.2 vārayasva naravyāghra mahaddhi bhayam āgatam //
MBh, 7, 159, 2.1 dṛṣṭvā bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava /
MBh, 7, 160, 15.2 sāyakair vāritaścāpi varṣamāṇo mahātmanā //
MBh, 7, 161, 11.3 nāśaknuvan vārayituṃ vardhamānam ivānalam //
MBh, 7, 163, 33.1 vāryamāṇastu pārthena tathā madhye mahātmanām /
MBh, 7, 164, 15.2 yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt //
MBh, 7, 165, 123.1 tathāpi vāryamāṇena kauravair arjunena ca /
MBh, 7, 169, 24.2 vāryamāṇena nihatastataḥ pāpataraṃ nu kim //
MBh, 7, 169, 58.1 athavā phalgunaḥ sarvān vārayiṣyati saṃyuge /
MBh, 7, 169, 61.2 yatnena mahatā vīrau vārayāmāsatustataḥ //
MBh, 7, 171, 15.2 vāryamāṇo 'pi kaunteya yad yuddhānna nivartase //
MBh, 8, 9, 14.2 chādayañ śaravarṣeṇa vārayāmāsa bhārata //
MBh, 8, 9, 15.1 vāryamāṇau tatas tau tu śaineyaśaravṛṣṭibhiḥ /
MBh, 8, 17, 15.1 sahadevaṃ tu nakulo vārayitvāṅgam ārdayat /
MBh, 8, 17, 48.2 karṇo vaikartano rājan vārayāmāsa vai tadā //
MBh, 8, 17, 66.2 nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ //
MBh, 8, 18, 41.1 dhṛṣṭadyumnaṃ kṛpo rājan vārayāmāsa saṃyuge /
MBh, 8, 18, 41.2 yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi //
MBh, 8, 18, 61.2 hārdikyo vārayāmāsa smayann iva muhur muhuḥ //
MBh, 8, 27, 23.2 ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane //
MBh, 8, 27, 100.2 yo mām asmād abhiprāyād vārayed iti me matiḥ //
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 32, 24.1 ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan /
MBh, 8, 32, 45.2 tvadīyāś cāpare rājan vīrā vīrān avārayan //
MBh, 8, 32, 59.2 suṣeṇaṃ bahubhir bāṇair vārayāmāsa saṃyuge //
MBh, 8, 33, 22.3 ete ca tvaritā vīrā vasuṣeṇam avārayan //
MBh, 8, 38, 15.2 pratijagrāha te putraḥ śaravarṣeṇa vārayan //
MBh, 8, 38, 16.2 karṇo vaikartano yuddhe vārayāmāsa bhārata //
MBh, 8, 38, 39.2 kṛtavarmāṇam abhyetya vārayāmāsa pārṣataḥ //
MBh, 8, 38, 41.2 kauravān samare tūrṇaṃ vārayāmāsa sāyakaiḥ //
MBh, 8, 40, 1.3 vaikartanaḥ svayaṃ ruddhvā vārayāmāsa sāyakaiḥ //
MBh, 8, 40, 14.2 pāṇḍuputrau maheṣvāsau vārayāmāsa patribhiḥ //
MBh, 8, 42, 32.3 ekaḥ sa vārayāmāsa prekṣaṇīyaḥ samantataḥ //
MBh, 8, 43, 75.2 kruddhena narasiṃhena bhīmasenena vāritāḥ //
MBh, 8, 44, 16.2 bhīṣmahantā mahārāja vārayāmāsa patribhiḥ //
MBh, 8, 44, 40.1 ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ /
MBh, 8, 44, 48.1 bhīmasenaṃ tava suto vārayāmāsa saṃyuge /
MBh, 8, 45, 5.2 tad astraṃ brāhmaṇo yuddhe vārayāmāsa bhārata //
MBh, 8, 45, 24.1 vāryamāṇā mahāsenā putrais tava janeśvara /
MBh, 8, 51, 41.2 nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata //
MBh, 8, 51, 42.1 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam /
MBh, 8, 54, 1.3 mahābhaye sārathim ity uvāca bhīmaś camūṃ vārayan dhārtarāṣṭrīm /
MBh, 8, 55, 47.2 vārayāmāsa taṃ vīro veleva makarālayam /
MBh, 8, 55, 47.3 sa nyavartata taṃ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ //
MBh, 8, 56, 26.2 pāṇḍaveyān mahārāja śarair vāritavān raṇe //
MBh, 8, 62, 4.1 sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ /
MBh, 8, 64, 22.1 dhanaṃjayaḥ sthāsyati vārito mayā janārdano naiva virodham icchati /
MBh, 9, 10, 27.2 avārayaccharaistīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 9, 10, 33.2 bāṇavarṣeṇa mahatā kruddharūpam avārayat //
MBh, 9, 11, 49.1 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ /
MBh, 9, 12, 27.1 te vāryamāṇāḥ samare madrarājñā mahārathāḥ /
MBh, 9, 15, 5.1 śakuniṃ sahadevastu sahasainyam avārayat /
MBh, 9, 15, 7.1 bhīmasenastu rājānaṃ gadāpāṇir avārayat /
MBh, 9, 16, 79.2 javenāpatataḥ pārthān ekaḥ sarvān avārayat //
MBh, 9, 17, 2.3 na gantavyaṃ na gantavyam iti madrān avārayat //
MBh, 9, 17, 3.1 duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ /
MBh, 9, 17, 16.2 vāryamāṇā yayur vegāt tava putreṇa bhārata //
MBh, 9, 17, 17.1 duryodhanastu tān vīrān vārayāmāsa sāntvayan /
MBh, 9, 17, 21.2 vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama /
MBh, 9, 18, 44.2 nigrahītuṃ pracakrur hi yodhāṃścānyān avārayan //
MBh, 9, 19, 19.2 sa saṃgṛhīto rathibhir gajo vai cacāla tair vāryamāṇaśca saṃkhye //
MBh, 9, 20, 5.2 yad eko vārayāmāsa pāṇḍusenāṃ durāsadām //
MBh, 9, 20, 34.2 asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat //
MBh, 9, 27, 16.2 sarvasainyāni saṃkruddho vārayāmāsa bhārata //
MBh, 9, 27, 42.2 śarair anekasāhasrair vārayāmāsa saṃyuge //
MBh, 9, 29, 40.2 vāryamāṇāḥ praviṣṭāśca bhīmasenasya paśyataḥ //
MBh, 9, 60, 32.2 pātyamānastvayā dṛṣṭo na cainaṃ tvam avārayaḥ //
MBh, 10, 2, 26.2 vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ //
MBh, 10, 4, 1.3 na tvā vārayituṃ śakto vajrapāṇir api svayam //
MBh, 10, 8, 2.1 kaccinna vāritau kṣudrai rakṣibhir nopalakṣitau /
MBh, 10, 13, 11.2 nāśaknuvan vārayituṃ sametyāpi mahārathāḥ //
MBh, 11, 19, 4.2 vārayatyaniśaṃ bālā na ca śaknoti mādhava //
MBh, 11, 22, 17.1 vārayāmāsa yaḥ sarvān pāṇḍavān putragṛddhinaḥ /
MBh, 12, 37, 24.1 vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat /
MBh, 12, 81, 18.2 nityaṃ kṣatād vārayati yo dharmeṣvapi karmasu //
MBh, 12, 91, 8.2 bhayam āhur divārātraṃ yadā pāpo na vāryate //
MBh, 12, 91, 9.2 na yajñāṃstanvate viprā yadā pāpo na vāryate //
MBh, 12, 91, 10.2 manuṣyāṇāṃ mahārāja yadā pāpo na vāryate //
MBh, 12, 112, 70.2 avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan //
MBh, 12, 258, 55.1 cirāyate ca saṃtāpācciraṃ svapiti vāritaḥ /
MBh, 12, 265, 8.2 suhṛdbhir vāryamāṇo 'pi paṇḍitaiścāpi bhārata //
MBh, 12, 278, 34.2 putratvam agamad devyā vārite śaṃkare ca saḥ //
MBh, 12, 315, 25.1 tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat /
MBh, 12, 315, 25.2 śuko vāritamātrastu kautūhalasamanvitaḥ //
MBh, 12, 329, 18.4 tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti //
MBh, 13, 6, 36.2 dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ //
MBh, 13, 29, 4.1 mataṅga paramaṃ sthānaṃ vāryamāṇo mayā sakṛt /
MBh, 13, 64, 6.1 nidāghakāle pānīyaṃ yasya tiṣṭhatyavāritam /
MBh, 13, 84, 64.1 sā vahninā vāryamāṇā devaiścāpi saridvarā /
MBh, 14, 7, 13.3 na māṃ kāmayate yājyam asau vāsavavāritaḥ //
MBh, 14, 73, 4.2 vārayāmāsa tān vīrān sāntvapūrvam ariṃdamaḥ //
MBh, 14, 73, 7.1 sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ /
MBh, 14, 75, 15.2 vārayāmāsa tān astāṃstad adbhutam ivābhavat //
MBh, 14, 83, 8.2 vighnakartā mayā vārya iti me vratam āhitam //
MBh, 14, 85, 4.1 vāryamāṇāstu pārthena sāntvapūrvam amarṣitāḥ /
MBh, 14, 91, 40.1 dīyatāṃ bhujyatāṃ ceti divārātram avāritam /
MBh, 15, 7, 9.2 duḥkhānyavārayad rājanmaivam ityeva cābravīt //
MBh, 16, 4, 11.2 jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ //
MBh, 16, 8, 51.2 abhipetur janaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ //
MBh, 16, 8, 70.2 vajreṇākrūradārāstu vāryamāṇāḥ pravavrajuḥ //
Manusmṛti
ManuS, 4, 59.1 na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit /
ManuS, 8, 239.2 chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam //
ManuS, 8, 240.2 sapālaḥ śatadaṇḍārho vipālān vārayet paśūn //
Rāmāyaṇa
Rām, Bā, 1, 40.1 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ /
Rām, Ay, 20, 24.2 aham eko mahīpālān alaṃ vārayituṃ balāt //
Rām, Ay, 29, 22.2 ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat //
Rām, Ay, 31, 20.2 kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ //
Rām, Ay, 40, 30.2 dadṛśe tamasā tatra vārayantīva rāghavam //
Rām, Ār, 36, 19.1 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham /
Rām, Ki, 9, 7.2 vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā //
Rām, Su, 12, 30.2 vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ //
Rām, Su, 36, 16.2 tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasam //
Rām, Su, 44, 23.1 sa kapir vārayāmāsa taṃ vyomni śaravarṣiṇam /
Rām, Su, 61, 5.1 ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ /
Rām, Su, 61, 7.2 vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ //
Rām, Su, 61, 20.3 vāritāḥ sahitāḥ pālāstathā jānubhir āhatāḥ //
Rām, Yu, 9, 7.1 tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ /
Rām, Yu, 35, 5.2 astravit paramāstreṇa vārayāmāsa rāvaṇiḥ //
Rām, Yu, 46, 33.1 apārayan vārayituṃ pratyagṛhṇānnimīlitaḥ /
Rām, Yu, 49, 30.2 katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ //
Rām, Yu, 57, 46.2 bāṇaughair vāryamāṇāśca harayo bhīmavikramāḥ //
Rām, Yu, 66, 8.2 rāmastān vārayāmāsa śaravarṣeṇa rākṣasān //
Rām, Yu, 66, 9.1 vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ /
Rām, Yu, 69, 22.1 ityuktvā vānaraśreṣṭho vārayan sarvavānarān /
Rām, Yu, 75, 5.2 muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge //
Rām, Yu, 78, 5.2 avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam //
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 91, 21.1 āpatantaṃ śaraugheṇa vārayāmāsa rāghavaḥ /
Rām, Yu, 92, 5.1 sa śaraiḥ śarajālāni vārayan samare sthitaḥ /
Rām, Yu, 98, 2.1 vāryamāṇāḥ subahuśo veṣṭantyaḥ kṣitipāṃsuṣu /
Rām, Yu, 102, 23.2 dākṣiṇyāt tadamarṣācca vārayāmāsa rāghavaḥ //
Rām, Utt, 15, 14.1 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate /
Rām, Utt, 27, 35.2 vikrameṇa mahātejā vārayāmāsa saṃyuge //
Rām, Utt, 28, 30.1 putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ /
Saundarānanda
SaundĀ, 8, 55.2 capalaṃ bhavanotsukaṃ manaḥ pratisaṃkhyānabalena vāryatām //
SaundĀ, 14, 9.2 tasmād duṣyati nāhāro vikalpo 'tra tu vāryate //
SaundĀ, 16, 75.1 na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ /
SaundĀ, 16, 75.2 guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo 'pi tataḥ prayāti //
Agnipurāṇa
AgniPur, 10, 22.1 avindhyavārito rājā rathasthaḥ sabalo yayau /
AgniPur, 12, 9.1 vārito 'pi sa devakyā mṛtyurgarbho 'ṣṭamo mama /
AgniPur, 13, 17.2 indravṛṣṭiṃ vārayaṃś ca śaravarṣeṇa pāṇḍavaḥ //
Amarakośa
AKośa, 2, 423.1 āgnīdhrādyā dhanairvāryā ṛtvijo yājakāśca te /
Amaruśataka
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 18.2 mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā //
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 44.1 sirādidāhas taireva na dahet kṣāravāritān /
AHS, Cikitsitasthāna, 13, 26.2 pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī //
AHS, Utt., 5, 44.1 rakṣograhān vārayate pānābhyañjananāvanaiḥ /
AHS, Utt., 35, 40.1 dūṣīviṣārir nāmnāyaṃ na cānyatrāpi vāryate /
AHS, Utt., 37, 85.2 agadavarā vṛttasthāḥ kugatīriva vārayantyete //
AHS, Utt., 40, 71.2 mahatāpi prayatnena vāryatāṃ katham anyathā //
Bhallaṭaśataka
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
BhallŚ, 1, 66.1 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam /
Bodhicaryāvatāra
BoCA, 5, 14.1 bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi /
BoCA, 5, 14.2 svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ //
BoCA, 6, 32.1 vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /
BoCA, 6, 73.2 tan nārakavyathāhetuḥ krodhaḥ kasmān na vāryate //
BoCA, 6, 77.2 na vāritaṃ ca guṇibhiḥ parāvarjanam uttamam //
BoCA, 6, 85.1 kiṃ vārayatu puṇyāni prasannān svaguṇānatha /
BoCA, 8, 11.1 hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt /
BoCA, 8, 102.2 duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ //
BoCA, 8, 103.2 vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat //
BoCA, 9, 77.2 duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 94.2 iṣṭakāloṣṭakair hanti tenāsau vāryatām iti //
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 7, 54.2 tena coddhatahastena tāta mā meti vāritaḥ //
BKŚS, 12, 74.2 tayā cāṅgāni saṃhṛtya mā tāvad iti vāritaḥ //
BKŚS, 12, 81.2 śarīraṃ paruṣībhūtaṃ vāritā stha tato mayā //
BKŚS, 17, 137.2 tāvad gandharvadattāyā rūpaṃ paśyāmy avāritaḥ //
BKŚS, 18, 139.2 tiṣṭha tiṣṭheti ruṣṭena dvārapālena vāritaḥ //
BKŚS, 18, 193.2 svayaṃ prakṣālayat pādau vārito 'pi kuṭumbikaḥ //
BKŚS, 18, 440.1 athāceraḥ puraḥsthitvā pānthān uccair avārayat /
BKŚS, 19, 136.1 mantriprabhṛtayas tena vāritāḥ puravāsinaḥ /
BKŚS, 20, 215.1 sarvathā vārayiṣyāmi putrān api bhaviṣyataḥ /
BKŚS, 20, 296.2 ādityaśarmaṇā lokaḥ siddhādeśena vāritaḥ //
BKŚS, 22, 234.1 tayā tu vāryamāṇo 'pi vācā mandaprayatnayā /
BKŚS, 22, 310.1 tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ /
Daśakumāracarita
DKCar, 2, 4, 27.0 veśeṣu vilasantaṃ māmasau vinayaruciravārayat //
DKCar, 2, 6, 165.1 śiraḥkampasaṃjñāvāritā ca punaraparakarakeṇācamanamadatta kanyā //
Harivaṃśa
HV, 9, 58.1 taṃ vāraya mahākāyaṃ lokānāṃ hitakāmyayā /
HV, 9, 93.2 na ca taṃ vārayāmāsa vasiṣṭho bhagavān ṛṣiḥ //
HV, 10, 6.2 na vārayāmāsa munir vasiṣṭhaḥ kāraṇena hi //
HV, 10, 40.2 sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ tadā //
HV, 16, 8.2 na cāśakyanta te tābhyāṃ tadā vārayituṃ dvijāḥ //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 8, 49.1 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ /
Kir, 8, 50.1 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
Kir, 13, 70.2 sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //
Kir, 14, 8.1 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ /
Kumārasaṃbhava
KumSaṃ, 8, 87.2 vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat //
Kāmasūtra
KāSū, 2, 5, 37.1 vāryamāṇaśca puruṣo yat kuryāt tad anu kṣatam /
KāSū, 3, 2, 17.4 vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet /
KāSū, 3, 5, 9.1 suptāṃ caikacāriṇīṃ dhātreyikāṃ vārayitvā saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 4, 1, 25.2 vāritāyāṃ ca nāham atra nirbandhanīyeti tadvacaso nivartanam //
Kāvyālaṃkāra
KāvyAl, 2, 94.2 gā vārayati daṇḍena ḍimbhaḥ śasyāvatāraṇīḥ //
Kūrmapurāṇa
KūPur, 1, 14, 68.2 āgatya vārayāmāsa vīrabhadraṃ ca keśavam //
KūPur, 1, 21, 53.2 vārayāmāsa ghorātmā kalpānte bhairavo yathā //
KūPur, 2, 16, 37.1 na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
Liṅgapurāṇa
LiPur, 1, 36, 67.2 vārayāmāsa niśceṣṭaṃ padmayonirjagadguruḥ //
LiPur, 1, 101, 15.2 vārayāmāsa tair devān sarvalokeṣu māyayā //
LiPur, 1, 107, 48.2 vārayāmāsa saumyena dhāraṇāṃ tasya yoginaḥ //
Matsyapurāṇa
MPur, 11, 14.2 manunā vāryamāṇāpi mama śāpam adād vibho //
MPur, 50, 62.3 sa vaiśampāyanenaiva praviśanvāritastataḥ //
MPur, 62, 35.2 yadyaśuddhā tadānyena vārayetprayatā svayam //
MPur, 131, 47.1 mayena vāryamāṇā api te vināśamupasthitāḥ /
MPur, 134, 30.2 tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ //
MPur, 135, 40.1 vāritā dāritā bāṇairyodhāstasminbalārṇave /
MPur, 135, 61.2 virejurbhujagā mantrairvāryamāṇā yathā tathā //
MPur, 135, 64.1 tārakākhyena vāryante śaravarṣaistadā gaṇāḥ /
MPur, 151, 35.2 nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam //
MPur, 160, 17.1 tato'strairvārayāmāsa dānavānāmanīkinīm /
MPur, 175, 53.2 uvāca vāryatāṃ putro jagataśca dayāṃ kuru //
Meghadūta
Megh, Uttarameghaḥ, 6.1 mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ /
Saṃvitsiddhi
SaṃSi, 1, 53.2 guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam //
Suśrutasaṃhitā
Su, Ka., 2, 52.2 nāmnā dūṣīviṣāristu na cānyatrāpi vāryate //
Su, Ka., 6, 29.2 śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaśca vārayet //
Tantrākhyāyikā
TAkhy, 1, 506.1 punaś ca tenāsakṛd vāryamāṇo naiva śāmyati //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 19, 54.1 bahuśo vārito 'smābhir ayaṃ pāpas tathāpyareḥ /
ViPur, 3, 11, 66.2 icchayā ca budho dadyādvibhave saty avāritam //
ViPur, 3, 17, 25.1 bhakṣayatyatha kalpānte bhūtāni yad avāritam /
ViPur, 5, 4, 7.1 madrāṣṭre vāritā vṛṣṭiryadā śakreṇa kiṃ tadā /
ViPur, 5, 6, 13.2 śaśāka no vārayituṃ krīḍantāvaticañcalau //
ViPur, 5, 11, 23.2 mithyāpratijño balabhidvārayāmāsa tānghanān //
ViPur, 5, 13, 58.1 tā vāryamāṇāḥ patibhiḥ pitṛbhirbhrātṛbhistathā /
ViPur, 5, 20, 59.2 vārayāmāsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ //
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 7.2 na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kucakuṅkumāni //
BhāgPur, 4, 14, 40.2 lokānnāvārayañchaktā api taddoṣadarśinaḥ //
Bhāratamañjarī
BhāMañj, 1, 58.2 vāraya pratiśāpaṃ me tvamapi kṣmābhṛtāṃ vara //
BhāMañj, 1, 137.2 avahan kratusaṃbhāram anāratam avāritāḥ //
BhāMañj, 1, 445.2 tvatsutānāṃ tu vīrāṇāṃ rājyaṃ ko vārayiṣyati //
BhāMañj, 1, 904.1 yudhiṣṭhireṇa kṛpayā vārito 'tha dhanaṃjayaḥ /
BhāMañj, 5, 212.2 sa rathastūrṇamāyāto vāryatāṃ yadi śakyate //
BhāMañj, 6, 10.2 bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ //
BhāMañj, 6, 253.1 mahārathairvārite 'pi kīrṇe tasminbalārṇave /
BhāMañj, 6, 357.2 avārayadgajendreṇa bhagadatto nṛpāgraṇīḥ //
BhāMañj, 6, 362.2 śikhaṇḍinaṃ madrarājo divyairastrairavārayat //
BhāMañj, 7, 20.2 avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ //
BhāMañj, 7, 23.2 gadayā vīravārinyā bhīmaśca tamavārayat //
BhāMañj, 7, 60.2 avārayitum abhyetya satyajitsatyavikramaḥ //
BhāMañj, 7, 170.1 avārayadbhargavarāddṛpto rājā jayadrathaḥ /
BhāMañj, 7, 171.2 sa babhau pāṇḍutanayānvārayansapadānugān //
BhāMañj, 7, 242.2 api sthitaṃ taṃ madbāṇā dārayiṣyanty avāritāḥ //
BhāMañj, 7, 248.1 ahaṃ dhanaṃjayaṃ vīraṃ vārayiṣyāmi sāyakaiḥ /
BhāMañj, 7, 304.2 avāritagatir vīro viveśācyutasārathiḥ //
BhāMañj, 7, 308.2 carantaṃ mama sainyeṣu sāmānyo vārayiṣyati //
BhāMañj, 7, 366.2 avārayanmahākāyaṃ mahākāyo ghaṭotkacaḥ //
BhāMañj, 7, 402.2 bhagnapradhānā hi camūrvāryamāṇāpi dīryate //
BhāMañj, 7, 452.1 avāritā viśantyeva sarve pāñcālasṛñjayāḥ /
BhāMañj, 7, 500.2 avārayanmahānīkaṃ sātyakiḥ satyapauruṣaḥ //
BhāMañj, 7, 528.1 sa kṛṣṇena ca bhūpālairvāryamāṇena saṃbhramāt /
BhāMañj, 7, 585.2 avārayad asaṃrambho brahmāstreṇaiva dharmajaḥ //
BhāMañj, 7, 619.1 mṛtyuvīthīmapi prāptaṃ sahadevamavārayat /
BhāMañj, 7, 728.2 tasmādavārayanghorāllokasaṃhāravaiśasāt //
BhāMañj, 7, 736.2 krodhāndhaḥ pāṇḍutanayairvāryamāṇo 'pi saṃbhramam //
BhāMañj, 7, 785.2 avārayatsvayaṃ kruddho bāṇavarṣairdhanaṃjayaḥ //
BhāMañj, 8, 14.2 vāryamāṇāpi dudrāva kururājavarūthinī //
BhāMañj, 8, 18.2 āviṣṭeṣviva vīreṣu yudhi māneṣv avāritam //
BhāMañj, 9, 26.2 avārayadbalādekaḥ pūjyamāno nabhaścaraiḥ //
BhāMañj, 11, 61.1 vārayantaṃ gadāgreṇa muhuḥ kravyādamaṇḍalam /
BhāMañj, 13, 42.2 bhaikṣyeṇa phalamūlairvā vṛttayaḥ santy avāritāḥ //
BhāMañj, 13, 607.2 na vārayāmi te māṃsaṃ vitarāmi na te svayam //
BhāMañj, 13, 970.2 paścāttāpamanuprāpto nijāmājñāmavārayat //
BhāMañj, 13, 1042.2 prītiṃ vārayituṃ śakto lalanādhanabandhuṣu //
BhāMañj, 13, 1259.1 iti bruvāṇaḥ sa tayā vārito 'pyaparairvaraiḥ /
BhāMañj, 13, 1603.2 śrutvā niṣpratibhā kṛtyā bisarakṣyām avārayat //
BhāMañj, 17, 8.1 śvā tānanuyayāveko vāryamāṇo 'pi yatnataḥ /
Garuḍapurāṇa
GarPur, 1, 111, 28.1 cāpalādvārayeddṛṣṭiṃ mithyāvākyaṃ ca vārayet /
GarPur, 1, 111, 28.1 cāpalādvārayeddṛṣṭiṃ mithyāvākyaṃ ca vārayet /
GarPur, 1, 113, 32.1 prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ /
Gītagovinda
GītGov, 3, 3.2 sāparādhatayā mām api na vāritātibhayena //
Kathāsaritsāgara
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 2, 4, 26.2 so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat //
KSS, 2, 5, 126.1 tato maricadoṣeṇa tasyā dṛgbhyām avāritam /
KSS, 3, 2, 17.2 padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ //
KSS, 3, 6, 93.2 upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat //
KSS, 3, 6, 157.2 sattre sundarakasyāśu vārayāmāsa bhojanam //
KSS, 5, 3, 17.1 tad yāvad vārayāmyetad ahaṃ pravahaṇaṃ manāk /
KSS, 5, 3, 76.2 prāyo vāritavāmā hi pravṛttir manaso nṛṇām //
KSS, 5, 3, 249.1 jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan /
Kālikāpurāṇa
KālPur, 56, 58.1 vāyor iva matistasya bhaved anyair avāritā /
Narmamālā
KṣNarm, 1, 4.1 tena prajopasargeṣu vāriteṣu vivekinā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 3.1 uktarītyā karṣakamātrasya pāpaprasaktau tad vārayituṃ viśinaṣṭi //
Rasamañjarī
RMañj, 9, 65.2 bhakṣito vārayatyeva patantaṃ garbhasaṃsthitam //
Rasaratnākara
RRĀ, Ras.kh., 2, 87.2 trayaṃ bhūnāgasattvasya bhāgamekatra vārayet //
Rasendracūḍāmaṇi
RCūM, 16, 58.2 vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 23.1 ūrdhve nivārayed vajraṃ vane siṃhāṃśca vārayet /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 80.2 kvacidbheṣajasaṃyuktaṃ na kvacidvāri vāryate //
Tantrāloka
TĀ, 2, 6.2 upāyasyāpi no vāryā tadanyatvādvicitratā //
Ānandakanda
ĀK, 1, 19, 125.2 nānāsugandhitarubhir vāryamāṇārkadīdhitau //
Āryāsaptaśatī
Āsapt, 2, 433.1 mama vāritasya bahubhir bhūyo bhūyaḥ svayaṃ ca bhāvayataḥ /
Āsapt, 2, 510.2 ketakaviṭapa kim etair nanu vāraya mañjarīgandham //
Āsapt, 2, 582.2 vātād avāritād api bhavati gavākṣānilaḥ śītaḥ //
Dhanurveda
DhanV, 1, 182.2 śastraughaṃ vārayettatra puṣyārke vidhinoddhṛtam //
Gheraṇḍasaṃhitā
GherS, 1, 45.1 vārayet koṣṭhakāṭhinyam āmājīrṇaṃ nivārayet /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 3.2 liṅgam etan narāḥ spṛṣṭvā svargaṃ gacchanty avāritāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 52.2 icchayā ca tato dadyād vibhave satyavāritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 73.3 praveśaya mahābhāgaṃ kimarthaṃ vārito bahiḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 6.2 prasthito devadevena svapnānte vāritaḥ kila //
SkPur (Rkh), Revākhaṇḍa, 83, 7.1 vāritaḥ kumbhakarṇena sītāṃ mocaya mocaya /
SkPur (Rkh), Revākhaṇḍa, 192, 92.2 tamahaṃ vārayiṣyāmi nivṛtto bhava vāsava //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 4.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antarā ivoṣmāṇaṃ vārayadhvāt //