Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 21.2 śauṣkāsyam anuvartatām amitrān mota mitriṇaḥ //
AVŚ, 12, 2, 37.2 chinatti kṛṣyā gor dhanād yaṃ kravyād anuvartate //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
Gopathabrāhmaṇa
GB, 1, 2, 8, 2.0 tathā tac chaśvad anuvartate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 40, 2.6 vācā hi yajur anuvartate //
Jaiminīyabrāhmaṇa
JB, 1, 247, 8.0 sa eṣo 'har ahar imān lokān anuvartate //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Vasiṣṭhadharmasūtra
VasDhS, 29, 20.2 yo 'nasūyur imaṃ vidvān ācāram anuvartate //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 12.0 tad anuvartamāno narakāya rādhyati //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 9.6 tad yad antataḥ samabhavat tasmād antaṃ yajñasyānuvartate /
Arthaśāstra
ArthaŚ, 1, 8, 8.1 teṣām api marmajñabhayāt kṛtākṛtāny anuvarteta //
ArthaŚ, 1, 9, 10.1 tam ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminam iva cānuvarteta //
ArthaŚ, 1, 18, 1.1 vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 6, 18.1 divasānuvṛtto vartamānaḥ //
ArthaŚ, 2, 6, 24.1 divasānuvṛtto nityaḥ //
ArthaŚ, 2, 6, 27.1 saṃjātād āyavyayaviśuddhā nīvī prāptā cānuvṛttā ca //
Aṣṭasāhasrikā
ASāh, 11, 9.3 te 'pi dharmabhāṇakā evaṃ vakṣyanti ye māmanuvartsyanti tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi /
ASāh, 11, 9.4 ye māṃ nānuvartsyanti tebhyo na dāsyāmīti /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.12 nāyaṃ dātukāma iti viditvā nānuvartsyanti /
ASāh, 11, 10.6 nirviṇṇāḥ santo nānuvartsyanti /
Buddhacarita
BCar, 4, 69.2 rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum //
BCar, 11, 3.1 asatsu maitrī svakulānuvṛttā na tiṣṭhati śrīriva viklaveṣu /
Carakasaṃhitā
Ca, Sū., 5, 13.1 tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate /
Ca, Sū., 8, 6.1 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 13, 40.2 vṛṣyā balyā nirābādhā ciraṃ cāpyanuvartate //
Ca, Sū., 16, 17.2 vyādhayaścopaśāmyanti prakṛtiścānuvartate //
Ca, Sū., 24, 4.2 yunakti prāṇinaḥ śoṇitaṃ hyanuvartate //
Ca, Sū., 28, 3.2 dhātavo hi dhātvāhārāḥ prakṛtimanuvartante //
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Nid., 1, 40.1 nānyaḥ snehastathā kaścit saṃskāramanuvartate /
Ca, Nid., 7, 20.1 ye tvenamanuvartante kliśyamānaṃ svakarmaṇā /
Ca, Nid., 8, 41.2 taddhetuvaśagaṃ hetorabhāvānnānuvartate //
Ca, Vim., 6, 8.0 te ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayo jvarādayaśca //
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Indr., 11, 28.2 āyurjñānaphalaṃ kṛtsnamāyurjñe hyanuvartate //
Ca, Cik., 1, 81.2 rasāyanānāṃ siddhānām āyur yair anuvartate //
Ca, Cik., 3, 60.1 durlabhopaśamaḥ kālaṃ dīrghamapyanuvartate /
Ca, Cik., 3, 62.2 ahorātre satatako dvau kālāvanuvartate //
Ca, Cik., 3, 291.2 daurbalyāddehadhātūnāṃ jvaro jīrṇo 'nuvartate //
Lalitavistara
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
Mahābhārata
MBh, 1, 6, 6.2 anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ //
MBh, 1, 39, 32.1 te cainam anvavartanta mantriṇaḥ kālacoditāḥ /
MBh, 1, 58, 22.2 dharmam evānuvartante na paśyanti sma kilbiṣam /
MBh, 1, 76, 11.2 sarva eva naravyāghra vidhānam anuvartate /
MBh, 1, 80, 21.2 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MBh, 1, 84, 4.3 santo 'satāṃ nānuvartanti caitad yathā ātmaiṣām anukūlavādī //
MBh, 1, 96, 53.100 īśvaraḥ kṣatriyāṇāṃ hi balaṃ dharmo 'nuvartate /
MBh, 1, 110, 6.2 suvṛttim anuvartiṣye tām ahaṃ pitur avyayām /
MBh, 1, 110, 29.3 svavṛttim anuvartiṣye tām ahaṃ pitur avyayām //
MBh, 1, 115, 21.5 anvavartanta pārthāśca mādrīputrau tathaiva ca /
MBh, 1, 126, 19.3 vīryaśreṣṭhāśca rājanyā balaṃ dharmo 'nuvartate /
MBh, 1, 137, 5.1 nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate /
MBh, 1, 143, 14.2 sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā //
MBh, 1, 185, 23.1 pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā /
MBh, 1, 188, 22.105 anuvartamānā tvādityaṃ tathā pañcatapābhavat /
MBh, 1, 200, 2.2 draupadī dharmapatnī ca kathaṃ tān anvavartata //
MBh, 1, 212, 1.428 anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata /
MBh, 2, 5, 15.2 kaccid vṛttim udāsīne madhyame cānuvartase //
MBh, 2, 34, 7.1 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān /
MBh, 2, 53, 18.2 nātīvaprītamanasaste 'nvavartanta bhārata //
MBh, 2, 57, 10.2 mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ //
MBh, 2, 68, 18.1 ye ca tvām anuvartante kāmalobhavaśānugāḥ /
MBh, 3, 1, 4.1 ke cainān anvavartanta prāptān vyasanam uttamam /
MBh, 3, 29, 32.2 ato 'nyathānuvartatsu tejasaḥ kāla ucyate //
MBh, 3, 44, 19.2 sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata //
MBh, 3, 156, 9.2 vaneṣvapi vasan kaccid dharmam evānuvartase //
MBh, 3, 156, 11.1 pitṛpaitāmahaṃ vṛttaṃ kaccit pārthānuvartase /
MBh, 3, 159, 6.1 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate /
MBh, 3, 160, 26.1 sa merum anuvṛttaḥ san punar gacchati pāṇḍava /
MBh, 3, 189, 3.1 tacchīlam anuvartsyante manuṣyā lokavāsinaḥ /
MBh, 3, 197, 14.2 bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate //
MBh, 3, 222, 33.1 tān sarvān anuvartāmi divārātram atandritā /
MBh, 3, 225, 18.1 na pāpakaṃ dhyāsyati dharmaputro dhanaṃjayaś cāpyanuvartate tam /
MBh, 3, 228, 19.1 anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 231, 19.2 ye śīlam anuvartante te paśyanti parābhavam //
MBh, 3, 253, 22.2 etāvad uktvā prayayur hi śīghraṃ tānyeva vartmānyanuvartamānāḥ /
MBh, 3, 260, 11.3 te 'nvavartan pitṝn sarve yaśasā ca balena ca //
MBh, 3, 280, 33.1 anuvartatī tu bhartāraṃ jagāma mṛdugāminī /
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 5, 4, 2.1 anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ /
MBh, 5, 6, 5.2 vidureṇānunīto 'pi putram evānuvartate //
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 5, 26, 16.2 yāvat prajñām anvavartanta tasya tāvat teṣāṃ rāṣṭravṛddhir babhūva //
MBh, 5, 33, 20.1 yasya saṃsāriṇī prajñā dharmārthāvanuvartate /
MBh, 5, 81, 25.1 maṅgalyārthapadaiḥ śabdair anvavartanta sarvaśaḥ /
MBh, 5, 81, 34.2 anyāyam anuvarteta sthirabuddhir alolupaḥ //
MBh, 5, 86, 20.2 vākyāni suhṛdāṃ hitvā tvam apyasyānuvartase //
MBh, 5, 88, 18.2 kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate //
MBh, 5, 127, 11.2 yo jānan pāpatām asya tatprajñām anuvartase //
MBh, 5, 131, 38.2 kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ //
MBh, 5, 147, 11.1 ye cainam anvavartanta bhrātaro baladarpitam /
MBh, 5, 151, 11.2 sarve tam anuvartante ṛte viduram acyuta //
MBh, 5, 154, 31.2 tato 'ham anuvartāmi keśavasya cikīrṣitam //
MBh, 6, BhaGī 3, 21.2 sa yatpramāṇaṃ kurute lokastadanuvartate //
MBh, 6, BhaGī 3, 23.2 mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ //
MBh, 6, BhaGī 4, 11.2 mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ //
MBh, 7, 21, 23.1 tam ete cānuvartante sātyakipramukhā rathāḥ /
MBh, 7, 61, 25.2 anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ //
MBh, 7, 143, 39.2 anvavartanta vegena mahatyā senayā saha //
MBh, 7, 148, 7.2 tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata /
MBh, 7, 160, 23.2 anvavartata rājānaṃ svasti te 'stviti cābravīt //
MBh, 7, 168, 8.1 diṣṭyā tāta manaste 'dya svadharmam anuvartate /
MBh, 8, 43, 22.1 yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ /
MBh, 8, 49, 103.2 vṛddhāvamantuḥ paruṣasya caiva kiṃ te ciraṃ mām anuvṛtya rūkṣam //
MBh, 9, 18, 62.2 punar evānvavartanta pāṇḍavān ātatāyinaḥ //
MBh, 11, 4, 15.1 evaṃ sarvaṃ viditvā vai yastattvam anuvartate /
MBh, 12, 28, 18.2 arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate //
MBh, 12, 28, 20.2 tathaiva sukhaduḥkhāni vidhānam anuvartate //
MBh, 12, 59, 78.2 daṇḍanītir iti proktā trīṃl lokān anuvartate //
MBh, 12, 62, 2.3 varṇāstān anuvartante trayo bharatasattama //
MBh, 12, 70, 14.1 daṇḍanītyā yadā rājā trīn aṃśān anuvartate /
MBh, 12, 70, 15.1 aśubhasya caturthāṃśastrīn aṃśān anuvartate /
MBh, 12, 70, 16.1 ardhaṃ tyaktvā yadā rājā nītyardham anuvartate /
MBh, 12, 70, 17.1 aśubhasya tadā ardhaṃ dvāvaṃśāvanuvartate /
MBh, 12, 71, 13.1 iti sarvān guṇān etān yathoktān yo 'nuvartate /
MBh, 12, 84, 48.2 svāminaṃ tvanuvartanti vṛttyartham iha mantriṇaḥ //
MBh, 12, 91, 9.1 na vedān anuvartanti vratavanto dvijātayaḥ /
MBh, 12, 93, 6.1 dharmam evānuvartasva na dharmād vidyate param /
MBh, 12, 94, 2.1 rājānam anuvartante taṃ pāpābhipravartakam /
MBh, 12, 94, 5.1 yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate /
MBh, 12, 97, 10.2 tāṃ vṛttiṃ nānuvarteta vijigīṣur mahīpatiḥ /
MBh, 12, 105, 31.2 etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate //
MBh, 12, 120, 22.2 sarvāṃstān anuvarteta svarāṃstantrīr ivāyatā //
MBh, 12, 123, 14.2 yo dharmārthau samutsṛjya kāmam evānuvartate /
MBh, 12, 123, 17.1 taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ /
MBh, 12, 131, 8.1 ṛddhim asyānuvartante purā viprakṛtā janāḥ /
MBh, 12, 132, 6.2 dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate //
MBh, 12, 136, 151.1 kālo hetuṃ vikurute svārthastam anuvartate /
MBh, 12, 136, 151.2 svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate //
MBh, 12, 142, 18.1 yastu dharmaṃ yathāśakti gṛhastho hyanuvartate /
MBh, 12, 145, 15.1 yāpi caivaṃvidhā nārī bhartāram anuvartate /
MBh, 12, 183, 11.2 anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam /
MBh, 12, 186, 27.1 pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate /
MBh, 12, 186, 27.2 dhārmikeṇa kṛto dharmaḥ kartāram anuvartate //
MBh, 12, 187, 24.2 pravartamānaṃ hi rajastadbhāvam anuvartate //
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 208, 22.2 tat parīkṣyānuvarteta yat pravṛttyanuvartakam //
MBh, 12, 221, 41.1 dharmam evānvavartanta na hiṃsanti parasparam /
MBh, 12, 222, 17.2 dharmam evānuvartante dharmajñā dvijasattama /
MBh, 12, 240, 10.3 pravartamānaṃ tu rajaḥ sattvam apyanuvartate //
MBh, 12, 244, 12.2 paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate //
MBh, 12, 254, 20.2 anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām //
MBh, 12, 255, 24.2 satāṃ vartmānuvartante yathābalam ahiṃsayā //
MBh, 12, 259, 26.1 śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate /
MBh, 12, 259, 26.2 sadaiva hi guror vṛttam anuvartanti mānavāḥ //
MBh, 12, 261, 46.1 sarvaṃ pāvayate jñānaṃ yo jñānaṃ hyanuvartate /
MBh, 12, 292, 1.2 evam apratibuddhatvād abuddham anuvartate /
MBh, 12, 315, 49.2 yasya vartmānuvartete mṛtyuvaivasvatāvubhau //
MBh, 13, 6, 20.1 akṛtvā mānuṣaṃ karma yo daivam anuvartate /
MBh, 13, 6, 22.1 kṛtaḥ puruṣakārastu daivam evānuvartate /
MBh, 13, 24, 83.2 ye dharmam anuvartante te narāḥ svargagāminaḥ //
MBh, 13, 34, 13.1 ye cainam anuvartante te na yānti parābhavam /
MBh, 13, 109, 33.2 dve cānye bharataśreṣṭha pravṛttim anuvartatā //
MBh, 13, 133, 60.3 prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ //
MBh, 14, 1, 17.2 duryodhanam ahaṃ pāpam anvavartaṃ vṛthāmatiḥ //
MBh, 14, 2, 6.1 nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum /
MBh, 14, 27, 20.2 evam evānuvartante sapta jyotīṃṣi bhāskaram //
MBh, 15, 1, 8.1 kuntibhojasutā caiva gāndhārīm anvavartata /
MBh, 15, 2, 7.2 tat sarvam anvavartanta dhṛtarāṣṭravyapekṣayā //
MBh, 15, 3, 12.2 akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata //
MBh, 15, 3, 16.1 anvavartata bhīmo 'pi niṣṭanan dharmajaṃ nṛpam /
MBh, 15, 3, 17.1 rājānam anuvartantaṃ dharmaputraṃ mahāmatim /
MBh, 15, 3, 17.2 anvavartata kauravyo hṛdayena parāṅmukhaḥ //
Manusmṛti
ManuS, 6, 93.2 adhītya cānuvartante te yānti paramāṃ gatim //
ManuS, 8, 175.2 prajās tam anuvartante samudram iva sindhavaḥ //
Rāmāyaṇa
Rām, Ay, 17, 25.1 yo hi māṃ sevate kaścid atha vāpy anuvartate /
Rām, Ay, 20, 11.1 viklavo vīryahīno yaḥ sa daivam anuvartate /
Rām, Ay, 21, 18.2 bhavatīm anuvarteta sa hi dharmarataḥ sadā //
Rām, Ay, 21, 20.2 bhartāraṃ nānuvarteta sā ca pāpagatir bhavet //
Rām, Ay, 27, 28.2 taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā //
Rām, Ay, 47, 13.1 arthadharmau parityajya yaḥ kāmam anuvartate /
Rām, Ār, 7, 11.2 sītayā cānayā sārdhaṃ chāyayevānuvṛttayā //
Rām, Ār, 15, 32.1 na pitryam anuvartante mātṛkaṃ dvipadā iti /
Rām, Ki, 7, 10.1 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate /
Rām, Ki, 7, 12.1 ye śokam anuvartante na teṣāṃ vidyate sukham /
Rām, Ki, 29, 20.1 niḥsaṃśayaṃ kāryam avekṣitavyaṃ kriyāviśeṣo hy anuvartitavyaḥ /
Rām, Ki, 30, 7.2 tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam //
Rām, Ki, 41, 20.2 na hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām //
Rām, Ki, 43, 6.2 deśakālānuvṛttaś ca nayaś ca nayapaṇḍita //
Rām, Ki, 55, 4.1 vidhiḥ kila naraṃ loke vidhānenānuvartate /
Rām, Su, 19, 9.1 iha santo na vā santi sato vā nānuvartase /
Rām, Su, 46, 39.2 ityevam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ //
Rām, Su, 46, 40.2 vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma //
Rām, Su, 46, 46.2 astrabandhaḥ sa cānyaṃ hi na bandham anuvartate //
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Yu, 24, 36.1 girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti /
Rām, Yu, 36, 31.1 na kālaḥ kapirājendra vaiklavyam anuvartitum /
Rām, Yu, 38, 10.2 anuvṛttā nakhāḥ snigdhāḥ samāścāṅgulayo mama //
Rām, Yu, 70, 25.1 athavā durbalaḥ klībo balaṃ dharmo 'nuvartate /
Rām, Yu, 78, 25.1 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam /
Rām, Yu, 97, 1.2 ajānann iva kiṃ vīra tvam enam anuvartase //
Rām, Yu, 104, 14.1 tvayā tu naraśārdūla krodham evānuvartatā /
Rām, Utt, 10, 8.1 pañcavarṣasahasrāṇi sūryaṃ caivānvavartata /
Rām, Utt, 42, 19.2 yathā hi kurute rājā prajā tam anuvartate //
Rām, Utt, 49, 5.2 nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate //
Saundarānanda
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
SaundĀ, 10, 27.2 evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ //
SaundĀ, 13, 47.2 mohādyenānuvṛttena paratreha ca hanyate //
SaundĀ, 16, 83.2 cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ //
Amaruśataka
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 23.1 avṛttivyādhiśokārtān anuvarteta śaktitaḥ /
AHS, Sū., 2, 29.1 taṃ tathaivānuvarteta parārādhanapaṇḍitaḥ /
AHS, Sū., 29, 79.2 ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vā vidhiḥ //
AHS, Nidānasthāna, 2, 63.2 śuddhyaśuddhau jvaraḥ kālaṃ dīrgham apyanuvartate //
AHS, Cikitsitasthāna, 1, 84.1 dehadhātvabalatvācca jvaro jīrṇo 'nuvartate /
AHS, Cikitsitasthāna, 9, 70.2 saṃsargyāṃ kriyamāṇāyāṃ śūlaṃ yadyanuvartate //
AHS, Utt., 26, 50.1 anuvarteta varṣaṃ ca yathoktaṃ vraṇayantraṇām /
Daśakumāracarita
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 66.1 gataścāsau kāmaśaraikalakṣyatāṃ mām anvavartiṣṭa //
DKCar, 2, 6, 74.1 tatraiva copasṛtya rājaputro nirabhimānamanukūlābhiḥ kathābhirmāmanuvartamāno muhūrtamāsta //
DKCar, 2, 6, 257.1 anuvartiṣyate devīmivātra bhavatīm //
DKCar, 2, 8, 122.0 asāvapi gurūpadeśam ivātyādareṇa tasya matamanvavartata //
DKCar, 2, 8, 194.0 mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām satītyevaināṃ prakṛtayo 'nuvartiṣyante //
Divyāvadāna
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Harivaṃśa
HV, 11, 23.2 prajās tad anuvartante pramāṇācaritaṃ sadā //
Kumārasaṃbhava
KumSaṃ, 3, 36.1 madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ /
Kāmasūtra
KāSū, 4, 1, 25.1 nāyakasya vratam upavāsaṃ ca svayam api karaṇenānuvarteta /
KāSū, 4, 1, 42.1 sadvṛttam anuvarteta nāyakasya hitaiṣiṇī /
KāSū, 4, 2, 44.1 rahasi ca kalayā catuḥṣaṣṭyānuvarteta /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.3 śākalyasya grahaṇaṃ vibhāṣārtham iha apy anuvartate /
Kūrmapurāṇa
KūPur, 1, 2, 67.1 vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām /
KūPur, 1, 16, 45.2 sa yat pramāṇaṃ kurute lokastadanuvartate //
Liṅgapurāṇa
LiPur, 1, 52, 5.1 sā jyotīṃṣyanuvartantī jyotirgaṇaniṣevitā /
LiPur, 1, 53, 30.1 pareṇa puṣkarasyātha anuvṛtya sthito mahān /
LiPur, 1, 67, 7.2 putro yastvanuvarteta sa te rājyadharastviti //
Matsyapurāṇa
MPur, 30, 12.2 sarvameva naravyāghra vidhānamanuvartate /
MPur, 34, 25.1 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MPur, 38, 4.3 santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī //
MPur, 142, 52.2 vaiśyāñchūdrā anuvartante parasparamanugrahāt //
Nāradasmṛti
NāSmṛ, 2, 19, 69.1 vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ /
Suśrutasaṃhitā
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Utt., 39, 12.1 punaścaiva cyutaḥ svargānmānuṣyamanuvartate /
Su, Utt., 39, 70.1 ahorātre satatako dvau kālāvanuvartate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.15 evaṃ sattvarajastamāṃsi mithoviruddhānyapyanuvartsyanti ca kāryaṃ kariṣyanti ca /
Viṣṇupurāṇa
ViPur, 1, 12, 20.2 anuvartasva mā mohaṃ nivartāsmād adharmataḥ //
ViPur, 5, 22, 18.1 manuṣyadehināṃ ceṣṭāmityevamanuvartataḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 36.1, 1.1 pravṛttir utpannā manasaḥ sthitinibandhanīti anuvartate /
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Śatakatraya
ŚTr, 1, 109.1 lajjāguṇaughajananīṃ jananīm iva svāmatyantaśuddhahṛdayām anuvartamānām /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.1 hrasvā peyā sukhā sā hi parihāre'nuvartate /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 5.2 muner jānata āścaryaṃ mamatvam anuvartate //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 36.2 tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata //
BhāgPur, 1, 18, 6.2 tadaivehānuvṛtto 'sāvadharmaprabhavaḥ kaliḥ //
BhāgPur, 3, 11, 24.1 niśāvasāna ārabdho lokakalpo 'nuvartate /
BhāgPur, 3, 11, 29.2 niśāyām anuvṛttāyāṃ nirmuktaśaśibhāskaram //
BhāgPur, 3, 14, 46.2 nirvairādibhir ātmānaṃ yacchīlam anuvartitum //
BhāgPur, 3, 16, 21.1 yas tāṃ viviktacaritair anuvartamānāṃ nātyādriyat paramabhāgavataprasaṅgaḥ /
BhāgPur, 3, 31, 16.2 taṃ jīvakarmapadavīm anuvartamānās tāpatrayopaśamanāya vayaṃ bhajema //
BhāgPur, 4, 1, 9.2 tatputrapautranaptṝṇām anuvṛttaṃ tadantaram //
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 7, 34.3 vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān //
BhāgPur, 4, 20, 15.1 evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ /
BhāgPur, 4, 25, 56.2 mahiṣī yadyadīheta tattadevānvavartata //
BhāgPur, 11, 21, 20.1 kaler durviṣahaḥ krodhas tamas tam anuvartate /
Bhāratamañjarī
BhāMañj, 6, 61.2 tanmā kāryānnivartasva lokastvāmanuvartatām //
BhāMañj, 13, 1457.2 maryādāmanuvartante lalanāścapalāśayāḥ //
Garuḍapurāṇa
GarPur, 1, 49, 25.2 vaiśyānāṃ mārutaṃ sthānaṃ svadharmam anuvartatām //
GarPur, 1, 63, 17.1 prathamā jñānarekhā tu hyaṅguṣṭhādanuvartate /
GarPur, 1, 114, 7.2 yathopāyo vadho daṇḍastathaiva hyanuvartate //
GarPur, 1, 114, 24.1 yasminkasminkṛte kārye kartāramanuvartate /
GarPur, 1, 114, 65.1 kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
GarPur, 1, 148, 4.1 gandhavarṇānuvṛtteṣu raktena vyapadiśyate /
GarPur, 1, 163, 15.1 dūṣayitvā tu dīrghānuvṛttasthūlakharātmikām /
Hitopadeśa
Hitop, 2, 112.1 tasya tādṛśīm avasthām avalokya parikliṣṭamanās tvām anuvartitum āgatā /
Kathāsaritsāgara
KSS, 1, 1, 66.1 evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 2.2 dravyasya mānamudriktaṃ puṃsi puṃsyanuvartate //
RājNigh, Sattvādivarga, 30.1 sādhāraṇaṃ tu sāmānyaṃ tat sarvatrānuvartate /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 6.0 kārmaṃ ca malam etasmin dvaye bandho 'nuvartate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 32.0 kālo 'pi tāṃ mahāmāyāṃ svatantrām anuvartate //
ŚSūtraV zu ŚSūtra, 3, 31.1, 1.0 svaśaktipracayau proktau tāv apīty anuvartate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 sannipātatastridoṣakopāt lāvādīnāṃ gamanaṃ nāḍī dhatte iti pūrvād anuvartate //
Haribhaktivilāsa
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 53.2, 2.0 atrāpi pataṅgikalkata ityanuvartanīyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 8.1 mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate /