Occurrences

Rasārṇava

Rasārṇava
RArṇ, 6, 95.1 tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam /
RArṇ, 6, 98.1 amṛtākandatimirabījatvakkṣīraveṣṭitam /
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 6, 101.2 veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //
RArṇ, 6, 107.2 anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 6, 111.1 ekatra peṣayettattu kāntagolakaveṣṭitam /
RArṇ, 6, 114.1 nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /
RArṇ, 7, 25.2 vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ //
RArṇ, 12, 93.1 veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /
RArṇ, 12, 94.2 vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //
RArṇ, 12, 200.2 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //
RArṇ, 12, 220.2 gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //
RArṇ, 12, 256.0 svedayet saptarātraṃ tu trilohena ca veṣṭayet //
RArṇ, 12, 330.1 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /
RArṇ, 12, 348.2 strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //
RArṇ, 14, 51.2 eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //
RArṇ, 14, 164.1 veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /
RArṇ, 14, 164.1 veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /
RArṇ, 14, 172.1 saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /
RArṇ, 15, 185.1 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /
RArṇ, 16, 64.2 krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //
RArṇ, 16, 65.2 krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ //
RArṇ, 16, 97.1 veṣṭayeddevadeveśi golena nigalena ca /
RArṇ, 16, 101.2 veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //
RArṇ, 16, 101.2 veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //
RArṇ, 18, 67.2 bālavatsapurīṣeṇa tadvajraṃ veṣṭayettataḥ //