Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 10, 10, 4.2 amuṣyāmuṣyāyaṇasyāmuṣyāḥ putrasya varcas teja indriyaṃ prāṇam āyur ni veṣṭayāmi //
Atharvaveda (Śaunaka)
AVŚ, 10, 5, 36.2 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi //
Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 7.1 dhruvayā vartamānaḥ śuklena vāsasā śiro veṣṭayati /
BaudhDhS, 3, 2, 7.2 bhūtyai tvā śiro veṣṭayāmīti /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 19.1 athāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukhaṃ śiro veṣṭayati citaḥ stha paricitaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 7.0 athāsyāhatena vāsasā śiraḥ saṃmukhaṃ veṣṭayati //
Kauśikasūtra
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 31.0 uttarasya pyukṣṇaveṣṭitaṃ dhanuḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 28.0 yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 25.0 uṣṇīṣeṇa śiro veṣṭayate yuvā suvāsā iti //
Vasiṣṭhadharmasūtra
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 9.0 raśanāsthāne saptadaśabhir vasābhir veṣṭayati //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 22.0 na sopānahveṣṭitaśirā avahitapāṇir vābhivādayīta //
Āpastambaśrautasūtra
ĀpŚS, 18, 1, 12.1 raśanākāle saptadaśabhir vāsobhir yūpaṃ veṣṭayati //
ĀpŚS, 18, 10, 27.2 dhanur vā vetraveṣṭitam //
ĀpŚS, 20, 3, 9.1 pauṃścaleyaḥ peśasā jānu veṣṭayitvā paścād anveti //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
Aṣṭasāhasrikā
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
Carakasaṃhitā
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Mahābhārata
MBh, 1, 1, 63.42 tamasāndhasya lokasya veṣṭitasya svakarmabhiḥ /
MBh, 1, 39, 33.3 veṣṭayitvā ca bhogena vinadya ca mahāsvanam /
MBh, 1, 47, 21.1 visphurantaḥ śvasantaśca veṣṭayantastathā pare /
MBh, 2, 19, 4.1 puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ /
MBh, 3, 237, 12.1 tataḥ samantāt paśyāmi śarajālena veṣṭitam /
MBh, 5, 40, 15.2 dvābhyām ayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ //
MBh, 7, 102, 56.1 pītaraktāsitasitair vāsobhiśca suveṣṭitaḥ /
MBh, 8, 59, 28.2 vyālambata mahārāja prāyaśaḥ śastraveṣṭitam //
MBh, 8, 68, 28.2 kuthāḥ patākāmbaraveṣṭitāś ca kirīṭamālā mukuṭāś ca śubhrāḥ //
MBh, 12, 177, 13.1 vallī veṣṭayate vṛkṣaṃ sarvataścaiva gacchati /
MBh, 12, 309, 14.2 kośakāravad ātmānaṃ veṣṭayannāvabudhyase //
MBh, 12, 316, 28.2 kośakāravad ātmānaṃ veṣṭayannāvabudhyase //
MBh, 13, 14, 123.2 jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ //
MBh, 13, 14, 139.1 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ /
MBh, 13, 90, 13.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
Manusmṛti
ManuS, 1, 49.1 tamasā bahurūpeṇa veṣṭitāḥ karmahetunā /
ManuS, 3, 238.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
Rāmāyaṇa
Rām, Ār, 25, 5.1 veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam /
Rām, Ki, 13, 22.2 veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ //
Rām, Su, 56, 129.2 veṣṭitaṃ śaṇavalkaiśca paṭaiḥ kārpāsakaistathā //
Rām, Yu, 35, 19.2 śaraveṣṭitasarvāṅgāvārtau paramapīḍitau //
Rām, Utt, 28, 28.1 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ /
Saundarānanda
SaundĀ, 8, 53.1 tvacaveṣṭitamasthipañjaraṃ yadi kāyaṃ samavaiṣi yoṣitām /
Śvetāśvataropaniṣad
ŚvetU, 6, 20.1 yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ /
Agnipurāṇa
AgniPur, 248, 26.2 na ca kubjā na cottānā na calā nātiveṣṭitā //
AgniPur, 250, 5.2 kṣipet tūrṇamaye tūrṇaṃ puruṣe carmaveṣṭite //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 16.2 nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet //
AHS, Sū., 11, 21.1 purīṣe vāyur antrāṇi saśabdo veṣṭayann iva /
AHS, Sū., 22, 28.2 ā karṇabandhanasthānaṃ lalāṭe vastraveṣṭite //
AHS, Sū., 24, 18.2 veṣṭayitvā mṛdā liptaṃ dhavadhanvanagomayaiḥ //
AHS, Cikitsitasthāna, 13, 39.1 mūtrajaṃ sveditaṃ snigdhair vastrapaṭṭena veṣṭitam /
AHS, Cikitsitasthāna, 15, 50.2 vāsasā veṣṭayed evaṃ vāyur nādhmāpayet punaḥ //
AHS, Cikitsitasthāna, 15, 113.2 svinnasyoṣṇāmbunākakṣam udare paṭṭaveṣṭite //
AHS, Cikitsitasthāna, 15, 115.2 vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram //
AHS, Kalpasiddhisthāna, 2, 53.1 tat kṣaudrapippalīliptaṃ svedyaṃ mṛddarbhaveṣṭitam /
AHS, Utt., 18, 4.2 mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt //
AHS, Utt., 26, 48.2 veṣṭayitvānu paṭṭena ghṛtena pariṣecayet //
AHS, Utt., 27, 14.1 paṭṭaiḥ prabhūtasarpirbhiḥ veṣṭayitvā sukhaistataḥ /
AHS, Utt., 39, 29.1 āmūlaṃ veṣṭitaṃ darbhaiḥ padminīpaṅkalepitam /
Bodhicaryāvatāra
BoCA, 2, 45.2 mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ //
BoCA, 5, 88.1 dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 100.2 paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam //
BKŚS, 17, 60.2 āsanānāṃ catuḥṣaṣṭiṃ mahāpaṭṭorṇaveṣṭitam //
BKŚS, 19, 161.2 veṣṭitaṃ kuṭṭitaṃ baddham udbaddhaṃ pādapeṣu ca //
BKŚS, 20, 361.1 tatrānyatra śarastambe badarījhāṭaveṣṭite /
Daśakumāracarita
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Divyāvadāna
Divyāv, 1, 246.0 tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā yāvat sa eva sūryasyābhyudgamanakālasamayaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 56.2 loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi //
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 5, 6, 10.3 āstaraṇaprāvaraṇaveṣṭitasya vā praveśanirhārau /
KāSū, 7, 2, 10.0 ekām eva latikāṃ pramāṇavaśena veṣṭayed ityekacūḍakaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 305.1 sūkṣmeṇa tamasā nityaṃ veṣṭitā mama māyayā /
KūPur, 1, 47, 26.2 krauñcadvīpastato viprā veṣṭayitvā ghṛtodadhim //
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Liṅgapurāṇa
LiPur, 1, 72, 67.2 mattebhacarmāṃbaraveṣṭitāṅgī yayau purastācca gaṇeśvarasya //
LiPur, 1, 88, 57.2 veṣṭitaḥ sarvagātraiś ca aparyāptapraveśanaḥ //
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 2, 21, 35.1 sasūtraṃ sapidhānaṃ ca vastrayugmena veṣṭitam /
LiPur, 2, 21, 74.1 sakūrcena savastreṇa tantunā veṣṭitena ca /
LiPur, 2, 25, 80.1 tato hyantisūtreṇa sruksruvau turīyeṇa veṣṭayedarcayecca //
LiPur, 2, 27, 44.1 yavamātrāntaraṃ samyak tantunā veṣṭayeddhi vai /
LiPur, 2, 29, 6.1 śālimadhye kṣipennītvā navavastraiśca veṣṭayet /
LiPur, 2, 30, 7.1 veṣṭayitvā navairvastraiḥ paritaḥ pūjayetkramāt /
LiPur, 2, 35, 8.2 savatsāṃ surabhiṃ tatra vastrayugmena veṣṭayet //
LiPur, 2, 47, 15.2 utkūrcaiḥ svastikādyaiśca citratantukaveṣṭitaiḥ //
LiPur, 2, 47, 18.2 sarvalakṣaṇasampūrṇā tayā bāhye ca veṣṭayet //
LiPur, 2, 50, 43.2 pretasthāne 'pi vā rāṣṭre mṛtavastreṇa veṣṭayet //
Matsyapurāṇa
MPur, 81, 18.1 tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ /
MPur, 89, 5.1 veṣṭayecchuklavāsobhir ikṣudaṇḍaphalādikaiḥ /
MPur, 120, 4.1 kācitpuṣpoccaye saktā latājālena veṣṭitā /
MPur, 123, 46.1 svādūdakasamudrastu sa samantād aveṣṭayat /
MPur, 133, 20.1 kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam /
MPur, 175, 10.1 veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ /
MPur, 176, 12.1 etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān /
MPur, 176, 14.2 veṣṭayanti sma tānghorāndaityānmeghagaṇā iva //
Suśrutasaṃhitā
Su, Śār., 2, 54.1 jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite /
Su, Śār., 4, 7.2 śleṣmaṇā veṣṭitāṃś cāpi kalābhāgāṃstu tān viduḥ //
Su, Cik., 2, 62.2 veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 3, 21.2 ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi //
Su, Cik., 3, 26.2 dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet //
Su, Cik., 3, 30.1 tataḥ kavalikāṃ dattvā veṣṭayet susamāhitaḥ /
Su, Cik., 3, 38.2 tataḥ kuśāṃ samaṃ dattvā vastrapaṭṭena veṣṭayet //
Su, Cik., 16, 14.1 upadihya pratanunā vāsasā veṣṭayedvraṇam /
Su, Cik., 19, 18.2 mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Utt., 17, 67.1 ghṛtenābhyajya nayanaṃ vastrapaṭṭena veṣṭayet /
Viṣṇupurāṇa
ViPur, 2, 4, 71.2 śākadvīpapramāṇena valayeneva veṣṭitaḥ //
ViPur, 2, 4, 72.1 kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ /
ViPur, 2, 7, 23.2 sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ //
ViPur, 5, 7, 23.2 niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam //
ViPur, 6, 7, 62.1 yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā /
Viṣṇusmṛti
ViSmṛ, 11, 4.1 tāni ca karadvayasahitāni sūtreṇa veṣṭayet //
ViSmṛ, 23, 53.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaraveṣṭitam //
ViSmṛ, 43, 43.1 kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ /
ViSmṛ, 81, 12.1 na veṣṭitaśirasaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 103.2 saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Abhidhānacintāmaṇi
AbhCint, 2, 58.1 pakṣiṇī pakṣatulyābhyām ahobhyāṃ veṣṭitā niśā /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 25.1 ādīpanaṃ svagātrāṇāṃ veṣṭayitvolmukādibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 183.2 iti bruvāṇaṃ sacivāstakṣakastamaveṣṭayat //
BhāMañj, 5, 647.2 tasminvane mahadveśma dadarśa maṇiveṣṭitam //
BhāMañj, 6, 20.2 dvīpe 'smin maṇḍalākāre lavaṇāmbudhiveṣṭite /
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 43, 26.2 vedikāṃ veṣṭayitvā tu ātmānaṃ kalaśaṃ ghṛtam //
GarPur, 1, 48, 31.1 sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam /
GarPur, 1, 48, 58.1 atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam /
GarPur, 1, 48, 65.2 astreṇa jvālayedvahniṃ kavacena tu veṣṭayet //
GarPur, 1, 48, 71.1 vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet /
GarPur, 1, 57, 9.2 tadaṇḍaṃ mahatā rudra pradhānena ca veṣṭitam //
GarPur, 1, 75, 4.1 patreṇa kāñcanamayena tu veṣṭayitvā taptaṃ yadā hutavahe bhavati prakāśam /
GarPur, 1, 132, 5.2 āmraṃ patrapuṭe kṛtvā yo bhuṅkte kuśaveṣṭite //
GarPur, 1, 155, 20.2 śaktyānantyādgatābhāsaścalaśchalitaveṣṭitaḥ //
Hitopadeśa
Hitop, 3, 142.2 sārasadvitīyaś citravarṇasya senāpatinā kukkuṭenāgatya veṣṭitaḥ /
Kathāsaritsāgara
KSS, 2, 5, 152.2 prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ //
Kālikāpurāṇa
KālPur, 52, 29.1 na nyūnādhikabhāgāni sabahirveṣṭitāni ca /
Kṛṣiparāśara
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
Mātṛkābhedatantra
MBhT, 11, 4.2 tadabhāve maheśāni tṛṇenainaṃ ca veṣṭayet //
MBhT, 11, 5.1 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet /
MBhT, 13, 10.1 brahmagranthiyutāṃ mālāṃ sārdhadvitayaveṣṭitām /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 5.0 'tra iti darśayati vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ athavā veṣṭitaṃ svabalotkarṣāt strīṇāṃ viḍādimalarahita caśabda pariṇamanti vartate atandrito saumyaṃ kartāraḥ //
Rasahṛdayatantra
RHT, 5, 28.1 kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /
RHT, 5, 43.1 athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /
Rasamañjarī
RMañj, 2, 24.2 saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet //
RMañj, 2, 42.1 kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake /
RMañj, 2, 44.2 naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ //
RMañj, 2, 45.2 ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet //
RMañj, 3, 46.2 veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //
RMañj, 6, 69.1 saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet /
RMañj, 6, 98.1 saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu /
RMañj, 6, 236.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
RMañj, 6, 255.2 saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //
RMañj, 6, 256.1 gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /
RMañj, 6, 297.2 veṣṭayennāgavallyā ca niḥkṣipet kācabhājane //
RMañj, 8, 23.1 saptāhaṃ lepayedveṣṭya kadalyāśca dalaiḥ śiraḥ /
Rasaprakāśasudhākara
RPSudh, 1, 33.2 triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //
RPSudh, 1, 109.1 bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /
RPSudh, 2, 14.2 gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //
RPSudh, 2, 77.2 triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //
RPSudh, 4, 82.1 cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /
RPSudh, 6, 49.1 vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet /
RPSudh, 6, 49.1 vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet /
RPSudh, 10, 31.1 veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /
RPSudh, 11, 59.1 veṣṭitāṃ pūrvakalkena ravigharmeṇa śoṣayet /
RPSudh, 11, 74.2 veṣṭitaṃ narakeśena drute nāge nimajjitam //
Rasaratnasamuccaya
RRS, 3, 30.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RRS, 4, 36.2 sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet //
RRS, 5, 162.1 bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /
RRS, 5, 198.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RRS, 5, 202.1 suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ /
RRS, 6, 29.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRS, 10, 33.2 caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //
RRS, 14, 21.2 ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ //
Rasaratnākara
RRĀ, R.kh., 3, 22.2 kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //
RRĀ, R.kh., 4, 2.1 naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /
RRĀ, R.kh., 5, 42.1 liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet /
RRĀ, R.kh., 5, 44.1 kṛṣṇakarkaṭamāṃsena piṣṭitaṃ veṣṭayed bahiḥ /
RRĀ, R.kh., 5, 45.2 piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
RRĀ, R.kh., 6, 12.2 evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //
RRĀ, Ras.kh., 2, 30.1 veṣṭayed vastrakhaṇḍena vajramṛttikayā bahiḥ /
RRĀ, Ras.kh., 3, 8.1 hemnā suveṣṭitā samyagvayaḥstambhakarī parā /
RRĀ, Ras.kh., 3, 115.1 veṣṭayed bhūrjapattreṇa vastre baddhvā pacet tryaham /
RRĀ, Ras.kh., 3, 116.2 etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam //
RRĀ, Ras.kh., 3, 164.2 veṣṭitāni nirudhyātha nikhanec culligarbhataḥ //
RRĀ, Ras.kh., 4, 56.1 kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
RRĀ, Ras.kh., 5, 40.1 kāravallyā dalairveṣṭya tato vastreṇa bandhayet /
RRĀ, Ras.kh., 5, 50.2 veṣṭayetpūrvayogena kapālarañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 70.2 veṣṭayedarkajaiḥ pattraiḥ śuklavarṇā bhavanti ca //
RRĀ, Ras.kh., 7, 34.1 trilohairveṣṭitaṃ baddhaṃ tatkaṭyāṃ vīryadhārakam /
RRĀ, Ras.kh., 7, 37.1 ūrṇanābhasya jālena veṣṭayitvātha dhārayet /
RRĀ, Ras.kh., 8, 46.2 tadgolaṃ veṣṭayel lohais tribhir yatnāt krameṇa vai //
RRĀ, V.kh., 1, 41.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRĀ, V.kh., 3, 48.1 nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /
RRĀ, V.kh., 3, 53.1 aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /
RRĀ, V.kh., 3, 55.1 nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
RRĀ, V.kh., 3, 55.3 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 58.2 veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 60.2 vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //
RRĀ, V.kh., 3, 61.1 atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
RRĀ, V.kh., 3, 99.2 kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //
RRĀ, V.kh., 4, 4.2 gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ //
RRĀ, V.kh., 4, 5.1 vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /
RRĀ, V.kh., 4, 9.1 tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet /
RRĀ, V.kh., 4, 10.2 veṣṭyam aṅgulitailena sūryatāpena śoṣitam //
RRĀ, V.kh., 4, 44.1 vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /
RRĀ, V.kh., 6, 39.1 kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /
RRĀ, V.kh., 6, 74.2 tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt //
RRĀ, V.kh., 6, 107.1 tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /
RRĀ, V.kh., 7, 5.2 mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //
RRĀ, V.kh., 8, 34.2 anena veṣṭayed golaṃ tadbahirnigaḍena ca //
RRĀ, V.kh., 9, 16.1 mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet /
RRĀ, V.kh., 9, 61.2 supakvabhānupatraistu liptapatrāṇi veṣṭayet //
RRĀ, V.kh., 12, 23.1 tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /
RRĀ, V.kh., 14, 7.1 tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet /
RRĀ, V.kh., 14, 62.1 samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /
RRĀ, V.kh., 15, 42.1 anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /
RRĀ, V.kh., 15, 54.2 veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //
RRĀ, V.kh., 15, 106.2 veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //
RRĀ, V.kh., 18, 123.1 tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet /
RRĀ, V.kh., 19, 35.2 veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //
RRĀ, V.kh., 19, 103.1 veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /
RRĀ, V.kh., 20, 134.2 rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam //
Rasendracintāmaṇi
RCint, 4, 19.1 veṣṭayedarkapatraistu samyaggajapuṭe pacet /
RCint, 7, 80.1 bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /
Rasendracūḍāmaṇi
RCūM, 3, 19.1 kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /
RCūM, 11, 17.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RCūM, 14, 61.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RCūM, 16, 21.1 tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /
Rasendrasārasaṃgraha
RSS, 1, 70.1 saptabhirmṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet /
RSS, 1, 163.2 veṣṭayedarkapatreṇa cakrākāraṃ tu kārayet //
Rasādhyāya
RAdhy, 1, 277.1 bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā /
RAdhy, 1, 289.2 veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham //
RAdhy, 1, 293.2 veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ //
RAdhy, 1, 372.2 veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //
RAdhy, 1, 386.2 ā kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //
RAdhy, 1, 446.1 veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 291.2, 2.0 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
Rasārṇava
RArṇ, 6, 95.1 tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam /
RArṇ, 6, 98.1 amṛtākandatimirabījatvakkṣīraveṣṭitam /
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 6, 101.2 veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //
RArṇ, 6, 107.2 anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 6, 111.1 ekatra peṣayettattu kāntagolakaveṣṭitam /
RArṇ, 6, 114.1 nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /
RArṇ, 7, 25.2 vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ //
RArṇ, 12, 93.1 veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /
RArṇ, 12, 94.2 vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //
RArṇ, 12, 200.2 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //
RArṇ, 12, 220.2 gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //
RArṇ, 12, 256.0 svedayet saptarātraṃ tu trilohena ca veṣṭayet //
RArṇ, 12, 330.1 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /
RArṇ, 12, 348.2 strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //
RArṇ, 14, 51.2 eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //
RArṇ, 14, 164.1 veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /
RArṇ, 14, 164.1 veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /
RArṇ, 14, 172.1 saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /
RArṇ, 15, 185.1 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /
RArṇ, 16, 64.2 krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //
RArṇ, 16, 65.2 krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ //
RArṇ, 16, 97.1 veṣṭayeddevadeveśi golena nigalena ca /
RArṇ, 16, 101.2 veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //
RArṇ, 16, 101.2 veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //
RArṇ, 18, 67.2 bālavatsapurīṣeṇa tadvajraṃ veṣṭayettataḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
Skandapurāṇa
SkPur, 23, 43.2 veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ //
Tantrāloka
TĀ, 16, 38.2 paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 15.1 sārdhatrivalayākārakuṇḍalyā veṣṭitaṃ sadā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
Ānandakanda
ĀK, 1, 3, 13.2 tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam //
ĀK, 1, 3, 14.1 vāsobhyāṃ veṣṭitaṃ sūtapañcaratnasamanvitam /
ĀK, 1, 4, 160.2 tāmrapiṣṭyā dehasiddhau veṣṭayetparameśvari //
ĀK, 1, 4, 217.1 dravaistadgolakaṃ kṛtvā vaṅgapatreṇa veṣṭayet /
ĀK, 1, 4, 233.1 tatpiṣṭvā veṣṭayettacca bhūrjapatreṇa veṣṭayet /
ĀK, 1, 4, 233.1 tatpiṣṭvā veṣṭayettacca bhūrjapatreṇa veṣṭayet /
ĀK, 1, 4, 234.2 vajraṃ ṣoḍaśabhāgena hemapatreṇa veṣṭayet //
ĀK, 1, 4, 475.2 tatpiṣṭyā veṣṭayet tacca bhūrjapatreṇa veṣṭayet //
ĀK, 1, 4, 475.2 tatpiṣṭyā veṣṭayet tacca bhūrjapatreṇa veṣṭayet //
ĀK, 1, 4, 477.1 vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet /
ĀK, 1, 4, 507.2 anena veṣṭayet siddhasūtaṃ loheṣu vedhayet //
ĀK, 1, 7, 36.2 mātṛvāhakamadhyasthaṃ tittirīmāṃsaveṣṭitam //
ĀK, 1, 7, 38.1 tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ /
ĀK, 1, 10, 20.1 hemnā suveṣṭitā samyagvalīpalitanāśinī /
ĀK, 1, 10, 30.1 hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam /
ĀK, 1, 12, 56.1 amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet /
ĀK, 1, 12, 58.2 śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam //
ĀK, 1, 15, 47.2 mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet //
ĀK, 1, 15, 357.1 tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate /
ĀK, 1, 16, 86.1 veṣṭayettattu vastreṇa nivāte kṣīrabhojanam /
ĀK, 1, 16, 119.4 anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam //
ĀK, 1, 21, 37.1 ṭhakārāveṣṭitaṃ kuryājjvarāpasmṛtimṛtyuham /
ĀK, 1, 23, 213.1 dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ /
ĀK, 1, 23, 322.2 veṣṭayedvṛścikālīṃ ca tatpiṇḍaṃ lepayettataḥ //
ĀK, 1, 23, 347.1 snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet /
ĀK, 1, 23, 435.1 gṛhītvā pūrvavatpatraiḥ pālāśairveṣṭayedbahiḥ /
ĀK, 1, 23, 463.2 svedayetsaptarātraṃ tu trilohena ca veṣṭayet //
ĀK, 1, 23, 528.2 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ //
ĀK, 1, 23, 547.2 strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //
ĀK, 1, 23, 642.2 eteṣāṃ nikṣipetpiṇḍe vajragolaṃ tu veṣṭayet //
ĀK, 1, 23, 729.1 ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet /
ĀK, 1, 23, 740.1 veṣṭayedbhūrjapatreṇa bāhye vastreṇa veṣṭayet /
ĀK, 1, 23, 740.1 veṣṭayedbhūrjapatreṇa bāhye vastreṇa veṣṭayet /
ĀK, 1, 24, 173.2 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu //
ĀK, 1, 24, 180.2 ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ //
ĀK, 1, 26, 203.1 caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā /
ĀK, 2, 4, 51.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
ĀK, 2, 8, 113.1 kṛṣṇakakaṭamāṃsena peṣitaṃ veṣṭayetpunaḥ /
ĀK, 2, 8, 114.2 peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
ĀK, 2, 8, 116.1 nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam /
ĀK, 2, 8, 121.1 aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam /
ĀK, 2, 8, 123.1 nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam /
ĀK, 2, 8, 124.1 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet /
ĀK, 2, 8, 126.2 veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
ĀK, 2, 8, 128.2 vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe //
ĀK, 2, 8, 129.1 atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
Śukasaptati
Śusa, 19, 3.1 tacca mithunaṃ dṛṣṭvā rājapuruṣaḥ tadbandhanāya yakṣagṛhaṃ veṣṭitam /
Śyainikaśāstra
Śyainikaśāstra, 5, 70.2 navanītena tu svinnāṃ liptvā vastreṇa veṣṭayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 62.2 veṣṭayedarkapatraiśca samyaggajapuṭe pacet //
ŚdhSaṃh, 2, 12, 90.2 paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet //
ŚdhSaṃh, 2, 12, 197.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.0 eraṇḍapatrairveṣṭayitvā paścāttāmrasaṃpuṭe mṛṇmayasaṃpuṭe vā saṃnidhāya tadanu dhānyarāśau sthāpayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 5.0 veṣṭayed arkapatraiścetyanena cakrākāraṃ dravyaṃ patrair veṣṭayitvāgnau puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 5.0 veṣṭayed arkapatraiścetyanena cakrākāraṃ dravyaṃ patrair veṣṭayitvāgnau puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.4 sandhiṃ nirudhya yatnena veṣṭayet karpaṭaṃ mṛdā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 9.1 saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet /
Agastīyaratnaparīkṣā
AgRPar, 1, 42.1 svedayed agninā vāpi śvetavastreṇa veṣṭayet /
Bhāvaprakāśa
BhPr, 7, 3, 212.1 veṣṭayed arkapatraiśca samyaggajapuṭe pacet /
Gheraṇḍasaṃhitā
GherS, 2, 21.2 kūrparābhyāṃ śiro veṣṭya matsyāsanaṃ tu rogahā //
GherS, 2, 28.2 pādadaṇḍena yāmyena veṣṭayed vāmapādakam /
GherS, 6, 3.2 nīpopavanasaṃkulair veṣṭitaṃ paritā iva //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 58.1 cakreṇa veṣṭayāmāsa taṃ vahniṃ madhusūdanaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 5, 169.2 praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam //
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ /
HBhVil, 5, 212.1 svargād iva paribhraṣṭakanyakāśataveṣṭitam /
HBhVil, 5, 213.9 tādṛśīnāṃ kanyānāṃ śrīgopakumārīṇāṃ śatena veṣṭitam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 28.2 vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam //
HYP, Tṛtīya upadeshaḥ, 113.2 mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam //
Kokilasaṃdeśa
KokSam, 2, 11.1 tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 7.2 vajramṛtsnāṃ samādāya veṣṭayettatprayatnataḥ //
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
Rasakāmadhenu
RKDh, 1, 1, 247.2 piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 10, 38.2, 4.0 tathā caturasrā catuṣkoṇā sarvato dārḍhyāya mṛnmayena kuḍyena bhittyā bahirveṣṭitā kāryā //
Rasasaṃketakalikā
RSK, 4, 84.2 saptadhā veṣṭayetpaścāttatsaṃdhiṃ vastramṛtsnayā //
Rasārṇavakalpa
RAK, 1, 166.2 ekameva bhavennālaṃ tasya romaṃ ca veṣṭitam //
RAK, 1, 239.0 brahmadaṇḍīyamūlaṃ tu kṛṣṇasūtreṇa veṣṭitam //
RAK, 1, 391.1 gomayena tato veṣṭyaṃ māhiṣeṇātiyatnataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 36.1 sa saptalokāntaraniḥsṛtātmā mahabhujāveṣṭitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 26.1 dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan /
SkPur (Rkh), Revākhaṇḍa, 42, 40.2 avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam //
SkPur (Rkh), Revākhaṇḍa, 50, 21.1 gacched vimānamārūḍhaḥ so 'psarovṛndaveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 10.1 vicitraiḥ sūkṣmavastraiśca devaḥ sampūjya veṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 166.1 sūtreṇa veṣṭayeddvīpamathavā jagatīṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 97, 168.2 saptasāgaraparyantā veṣṭitā tena bhārata //
SkPur (Rkh), Revākhaṇḍa, 103, 156.1 kṛmibhirveṣṭitaṃ gāntraṃ kvacit paśyatyaveṣṭitam /
SkPur (Rkh), Revākhaṇḍa, 121, 6.1 tatkālocitadharmeṇa veṣṭito raurave patet /
SkPur (Rkh), Revākhaṇḍa, 122, 23.2 veṣṭitaṃ mahiṣārūḍhaṃ naraṃ paśyati manmukham //
SkPur (Rkh), Revākhaṇḍa, 136, 13.2 bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 16.2 sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 155, 80.2 tataḥ kālena mahatā pāpāḥ pāpena veṣṭitāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 16.1 tāpasairveṣṭito yatra dadṛśe tatra sannidhau /
SkPur (Rkh), Revākhaṇḍa, 172, 59.1 sūtreṇa veṣṭayet kṣetramathavā śivamandiram /
SkPur (Rkh), Revākhaṇḍa, 212, 7.1 evaṃ sampracaran devo veṣṭito bahubhir janaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 14.1 bhallātakena saṃyuktaṃ kṛṣṇasūtreṇa veṣṭayet /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //
Yogaratnākara
YRā, Dh., 35.2 trapu śuktimitaṃ tena veṣṭayitvātha tāni tu //
YRā, Dh., 100.1 bhallātatailasaṃliptaṃ vaṅgaṃ vastreṇa veṣṭitam /
YRā, Dh., 125.1 veṣṭayed arkapatraiśca samyaggajapuṭe pacet /