Occurrences

Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Śivasūtravārtika
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 18.0 anuvrajet sarvapaśūnāṃ patnīsaṃyājān iti gautamaḥ //
DrāhŚS, 14, 3, 4.1 taṃ hriyamāṇaṃ yathetam anuvrajan japet /
Gautamadharmasūtra
GautDhS, 1, 2, 28.1 gacchantam anuvrajet /
Kauśikasūtra
KauśS, 7, 2, 1.0 udita iti khādiraṃ śaṅkuṃ saṃpātavantam udgṛhṇan nikhanan gā anuvrajati //
Mānavagṛhyasūtra
MānGS, 2, 14, 13.1 adhvānaṃ vrajan manyate pṛṣṭhato me kaścid anuvrajati //
Vaitānasūtra
VaitS, 3, 5, 16.1 somaṃ rājānam ity ardharcenāgnīṣomau praṇīyamānāv anuvrajati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 15.1 ā sīmāntam anuvrajed anujñānād vā //
Āpastambagṛhyasūtra
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 3.1 anuvrajann uttarā antareṇaiva vartmanī //
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 8, 22.1 vrajatsv anuvrajet //
ĀśvŚS, 4, 10, 2.1 anuvrajann uttarāḥ //
Buddhacarita
BCar, 7, 11.2 tapasvinaṃ kaṃcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 7, 35.1 anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ /
Carakasaṃhitā
Ca, Indr., 12, 11.2 āgacchanti bhiṣak teṣāṃ na bhartāramanuvrajet //
Ca, Indr., 12, 21.2 paśyennimittamaśubhaṃ taṃ ca nānuvrajedbhiṣak //
Mahābhārata
MBh, 1, 56, 8.2 anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ //
MBh, 1, 78, 24.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ /
MBh, 1, 155, 16.1 tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan /
MBh, 1, 167, 12.1 anuvrajati ko nveṣa mām ityeva ca so 'bravīt /
MBh, 2, 42, 39.3 te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān //
MBh, 2, 42, 56.1 taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 70, 10.1 tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm /
MBh, 3, 62, 31.2 anuvrajantī bahulā na svapāmi niśāḥ sadā //
MBh, 3, 83, 105.2 ebhiḥ saha mahārāja tīrthānyetānyanuvraja //
MBh, 3, 83, 106.2 sameṣyati tvayā caiva tena sārdham anuvraja //
MBh, 3, 83, 107.1 mayā ca saha dharmajña tīrthānyetānyanuvraja /
MBh, 5, 81, 33.1 tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 132, 34.2 pṛṣṭhato 'nuvrajantaṃ vā kā śāntir hṛdayasya me //
MBh, 6, 54, 18.2 nighnan bhīmaḥ śaraistīkṣṇair anuvavrāja pṛṣṭhataḥ //
MBh, 10, 9, 40.2 kiṃ nāma tad bhavet karma yena tvānuvrajema vai //
MBh, 12, 28, 42.2 yajecca vidvān vidhivat trivargaṃ cāpyanuvrajet //
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 309, 49.2 anuvrajanti saṃkaṭe vrajantam ekapātinam //
MBh, 13, 7, 6.2 anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 129, 14.2 satkṛtyānuvrajed yaśca tasya dharmaḥ sanātanaḥ //
MBh, 13, 153, 11.2 stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan //
MBh, 15, 45, 35.1 yadṛcchayānuvrajatā mayā rājñaḥ kalevaram /
Manusmṛti
ManuS, 11, 112.1 tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet /
Rāmāyaṇa
Rām, Ay, 14, 17.2 ādvāram anuvavrāja maṅgalāny abhidadhyuṣī //
Rām, Ay, 23, 13.2 anuvrajitum icchanti paurajānapadās tathā //
Rām, Ay, 32, 22.1 anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca /
Rām, Ay, 35, 37.1 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet /
Rām, Ay, 41, 7.1 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam /
Rām, Ār, 15, 3.2 pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt //
Rām, Ki, 66, 20.3 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet //
Rām, Su, 16, 10.1 aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat /
Rām, Yu, 69, 4.1 pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave /
Rām, Utt, 99, 7.2 anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 13.2 paśyen nimittam aśubhaṃ taṃ ca nānuvrajed bhiṣak //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 176.1 ambā dūram anuvrajya hitaṃ mahyam upādiśat /
BKŚS, 20, 229.1 uttānavadanaś cāhaṃ caṇḍasiṃham anuvrajan /
Kumārasaṃbhava
KumSaṃ, 7, 38.1 taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ /
Kūrmapurāṇa
KūPur, 2, 41, 7.2 kṣiptametanmayā cakramanuvrajata māciram /
Matsyapurāṇa
MPur, 17, 60.1 bahiḥ pradakṣiṇāṃ kuryātpadāny aṣṭāv anuvrajan /
MPur, 32, 25.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
Suśrutasaṃhitā
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Viṣṇupurāṇa
ViPur, 3, 15, 49.2 nivartetābhyanujñāta ādvārāt tānanuvrajet //
Viṣṇusmṛti
ViSmṛ, 21, 16.1 brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet //
ViSmṛ, 73, 32.2 pūjayitvā yathānyāyam anuvrajyābhivādya ca //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 113.1 atithiṃ śrotriyaṃ tṛptam ā sīmantam anuvrajet /
YāSmṛ, 1, 249.1 pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam /
YāSmṛ, 3, 1.2 ā śmaśānād anuvrajya itaro jñātibhir vṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
BhāgPur, 3, 30, 4.1 jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet /
BhāgPur, 11, 14, 16.2 anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghrireṇubhiḥ //
Bhāratamañjarī
BhāMañj, 1, 1129.2 tāmevānuvrajañśakro dadarśa girimūrdhani //
Garuḍapurāṇa
GarPur, 1, 96, 23.2 śrotriyaṃ vātithiṃ tṛptam ā sīmāntād anuvrajet //
GarPur, 1, 99, 29.2 pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam //
GarPur, 1, 106, 2.1 ā śmaśānādanuvrajya itarairjñātibhiryutaḥ /
GarPur, 1, 115, 61.1 yadīcchetpunarāgantuṃ nātidūramanuvrajet /
Skandapurāṇa
SkPur, 4, 37.2 kṣiptametanmayā cakramanuvrajata māciram //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 5.0 tattatkarmānusāreṇa nānāyonīr anuvrajat //
Haribhaktivilāsa
HBhVil, 1, 98.2 āyāntam agrato gacched gacchantaṃ tam anuvrajet /
HBhVil, 1, 167.2 taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 31.2 gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet //
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā gā anuvrajet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 86.1 anuvrajeta gacchantaṃ sarvaṃ tasya gṛhaṃ nayet /