Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 8.0 prajāṃ me paśavo 'rjayann iti tv eva sajanīyam anuśaṃsati //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
Aitareyabrāhmaṇa
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 7.0 evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo 'nuśastā bhavanti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 2, 37, 11.0 evam u hāsyānuṣṭubbhir eva pratipadyamānasya gāyatryo 'nuśastā bhavanti //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 4, 3.0 sa yad agniḥ pravān iva dahati tad asya vāyavyaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 5.0 atha yad uc ca hṛṣyati ni ca hṛṣyati tad asya maitrāvaruṇaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 9.0 atha yad enam ekaṃ santaṃ bahudhā viharanti tad asya vaiśvadevaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 7.0 ye eva triṣṭubhau dhāyye yat traiṣṭubhaṃ nividdhānam tābhir evāsya triṣṭubho 'nuśastā bhavanti //
AB, 3, 17, 8.0 evam u hāsyaiṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavati ya evaṃ veda //
AB, 4, 6, 12.0 parimitaṃ stuvanty aparimitam anuśaṃsati parimitaṃ vai bhūtam aparimitam bhavyam aparimitasyāvaruddhyā iti //
AB, 5, 23, 6.0 atha caturhotṝn hotā vyācaṣṭe tad eva tat stutam anuśaṃsati //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
Atharvaprāyaścittāni
AVPr, 6, 5, 8.0 śastrāc cec chastram anuśaṃsan vyāpadyeta mā pragāma patho vayam iti pañcabhir juhuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 15, 19.0 hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti //
Gopathabrāhmaṇa
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 12.0 tad ubhayaṃ maitrāvaruṇaṃ maitrāvaruṇo 'nuśaṃsati //
GB, 2, 3, 23, 15.0 aindraṃ brāhmaṇācchaṃsy anuśaṃsati //
GB, 2, 3, 23, 18.0 aindrāgnam acchāvāko 'nuśaṃsati //
GB, 2, 6, 6, 43.0 tasmād aindrāvāruṇam aindrābārhaspatyam aindrāvaiṣṇavam anuśasyate //
GB, 2, 6, 7, 4.0 aindrāvāruṇam anuśasyate //
GB, 2, 6, 7, 12.0 aindrābārhaspatyam anuśasyate //
GB, 2, 6, 7, 20.0 aindrāvaiṣṇavam anuśasyate //
Jaiminīyabrāhmaṇa
JB, 1, 76, 1.0 tad āhur adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 76, 3.0 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti //
JB, 1, 76, 5.0 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 180, 7.0 aindrāvaruṇam anuśasyate //
JB, 1, 180, 16.0 aindrābārhaspatyam anuśasyate //
JB, 1, 180, 25.0 aindrāvaiṣṇavam anuśasyate //
JB, 1, 199, 8.0 sarvāṇi rūpāṇy anuśasyante //
JB, 1, 199, 12.0 yat sarvāṇi rūpāṇy anuśasyante hotainaṃ tena prajanayati //
JB, 1, 209, 12.0 ā sūryasyodetor āśvinam anuśasyate //
JB, 1, 211, 14.0 yad viśvān devān abruvan yuṣmākam āyataneneti tasmāj jagatyo 'nuśasyante //
JB, 1, 212, 14.0 tasmād āhur nodite sūrya āśvinam anuśasyam iti //
JB, 1, 244, 12.0 tāni ca hotānuśaṃsaty upa ca trīṇy āharaty anuṣṭubhaṃ paṅktiṃ jagatīm //
JB, 1, 345, 21.0 stutam anuśaṃsanty etā ṛco 'nubruvanto dakṣiṇān ūrūn upāghnānāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 7, 29.0 stutaṃ vā etad anuśaṃsati //
MS, 1, 9, 7, 30.0 na hi stutam ananuśastam asti //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 13.0 caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam //
PB, 4, 9, 13.0 caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam //
PB, 6, 8, 11.0 bahiḥ stuvanty antar anuśaṃsanti tasmād grāmam āhṛtair bhuñjate //
PB, 7, 8, 6.0 yan maitrāvaruṇo 'nuśaṃsati tena maitrāvaruṇam //
PB, 8, 8, 6.0 sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃ varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 9, 1, 34.0 āśvinaṃ hotānuśaṃsati //
PB, 9, 7, 4.0 aindrāvaiṣṇavaṃ hotānuśaṃsati //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 8, 10.0 stutam anuśaṃsaty amuṣminn evainaṃ loke nidhunvanti //
Taittirīyabrāhmaṇa
TB, 2, 2, 6, 3.2 stutam anuśaṃsati śāntyai /
Vaitānasūtra
VaitS, 6, 5, 1.1 yathāstutam anuśaṃsati //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 15.1 stutaṃ hotānuśaṃsati //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 12.0 pitā mātariśveti saṃcitokthyena hotānuśaṃsati //
ĀpŚS, 19, 12, 26.1 jaghanenāgniṃ prāṅmukha upaviśya saṃcitokthyena hotānuśaṃsati bhūr bhuvaḥ svar ity anuvākena //
ĀpŚS, 19, 15, 6.1 ṛcāṃ prācī mahatī dig ucyata ity anenānuvākenānuśaṃsati //
ĀpŚS, 20, 24, 10.1 upākṛtān dakṣiṇato 'vasthāya brahmā sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena parā cānuśaṃsati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 24.1 athāgniṃ saṃcitam anugītam anuśaṃset //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 4.1 taṃ vai harivatyarcā gṛhṇāti harivatīṣu stuvate harivatīr anuśaṃsati /
ŚBM, 4, 5, 3, 4.4 tasmāddharivatyarcā gṛhṇāti harivatīṣu stuvate harivatīr anuśaṃsati //
ŚBM, 4, 5, 3, 11.4 astamite 'nuśaṃsati /
ŚBM, 4, 5, 3, 11.6 tasmāt purāstamayād upākaroty astamite 'nuśaṃsati //
ŚBM, 4, 6, 9, 18.2 etad evaitat stutam anuśaṃsati /
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 7, 2.0 stotriyān evaitābhir anuśaṃsati gāyatryā gāyatram auṣṇihyā ca bārhatyā ca bṛhadrathantare //
Ṛgveda
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
Mahābhārata
MBh, 11, 23, 41.1 sāmabhistribhir antaḥsthair anuśaṃsanti cāpare /
MBh, 13, 16, 48.1 ṛgbhir yam anuśaṃsanti tantre karmaṇi bahvṛcaḥ /