Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 9, 32.2 icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ //
LiPur, 1, 9, 50.2 brahmaṇā tadguṇaṃ śakyaṃ vettumanyairna śakyate //
LiPur, 1, 20, 53.2 nāhaṃ bhavantaṃ śaknomi soḍhuṃ tejomayaṃ gurum //
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 53, 56.1 dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ /
LiPur, 1, 63, 94.1 trilokadhāraṇe śaktā devarṣikulasaṃbhavāḥ /
LiPur, 1, 74, 29.2 śakyate naiva viprendrās tasmād vai sthāpayet tathā //
LiPur, 1, 77, 24.1 na tasya śakyate vaktuṃ puṇyaṃ śatayugairapi /
LiPur, 1, 91, 59.2 yāvadeva tu śakyante dhāryante tāvadeva hi //
LiPur, 1, 92, 4.2 śakyate naiva viprendrā varṣakoṭiśatairapi //
LiPur, 1, 92, 114.2 na śaśāka punardraṣṭuṃ hṛṣṭaromā girīndrajā //
LiPur, 1, 92, 116.1 taṃ śaśāka punardraṣṭuṃ harasya ca mahātmanaḥ /
LiPur, 1, 102, 32.1 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā /
LiPur, 1, 102, 32.2 vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ //
LiPur, 1, 102, 37.2 cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca //
LiPur, 1, 103, 73.2 avimuktasya māhātmyaṃ vistarācchakyate nahi //
LiPur, 2, 8, 8.1 purā kaściddvijaḥ śakto dhundhumūka iti śrutaḥ /
LiPur, 2, 26, 30.1 varṣakoṭiśatenāpi vistareṇa na śakyate //