Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 7.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 2, 4, 8.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 8.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 9.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 10.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 6, 1, 8.2 sā saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 9.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 10.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 11.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 12.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 13.3 na vai śakṣyāmas tvad ṛte jīvitum iti /