Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 103, 7.0 yas tvā enā vijigāsan na śaknoti vigātum ārtim ārcchati //
JB, 1, 103, 8.0 yadi retasyāṃ na śaknoti vigātum aretaska ātmanā bhavaty aretaskā garbhā jāyante //
JB, 1, 103, 9.0 yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante //
JB, 1, 103, 10.0 yadi triṣṭubhaṃ na śaknoti vigātum andha ātmanā bhavaty andhā garbhā jāyante //
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 103, 13.0 yadi paṅktiṃ na śaknoti vigātum ṛtavo lubhyanti //
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 161, 13.0 tāṃ hendro jighṛkṣan na śaśāka grahītum //
JB, 1, 182, 12.0 taṃ nāśaknot prahartum //
JB, 1, 193, 11.0 taṃ nāśaknoddhantum //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 279, 27.0 tasmāt prāṇyāpānituṃ śaknoti //
JB, 1, 279, 31.0 tasmād v apānya prāṇituṃ śaknoti //
JB, 1, 294, 8.0 na vai tarhi śakṣyāvaḥ prajā bhartum //
JB, 2, 1, 14.0 sā pañcamam ahaḥ prāpya śakvarī bhavati yayā praśiṣṭaḥ śaknoti //
JB, 3, 120, 5.0 te 'bruvan na śakṣyāma ākrośanavanto bhaviṣyāmaḥ //