Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
Aitareyopaniṣad
AU, 1, 3, 3.3 tan nāśaknod vācā grahītum /
AU, 1, 3, 4.2 tan nāśaknot prāṇena grahītum /
AU, 1, 3, 5.2 tan nāśaknoc cakṣuṣā grahītum /
AU, 1, 3, 6.2 tan nāśaknocchrotreṇa grahītum /
AU, 1, 3, 7.2 tan nāśaknot tvacā grahītum /
AU, 1, 3, 8.2 tan nāśaknon manasā grahītum /
AU, 1, 3, 9.2 tan nāśaknocchiśnena grahītum /
Atharvaveda (Paippalāda)
AVP, 4, 26, 3.1 kuvic chakat kuvit karat kuvin no vasyasas karat /
AVP, 4, 36, 5.1 ye kīlālais tarpayatho ye ghṛtena yābhyāṃ narte kiṃcana śaknuvanti /
AVP, 5, 24, 5.1 yā cakāra na śaśāka śaśre pādam aṅgulim /
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 3.1 na bahavaḥ sam aśakan nārbhakā abhi dādhṛṣuḥ /
AVŚ, 4, 18, 6.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 4, 26, 6.1 ye kīlālena tarpayatho ye ghṛtena yābhyām ṛte na kiṃcana śaknuvanti /
AVŚ, 4, 36, 7.1 na piśācaiḥ saṃ śaknomi na stenaiḥ na vanargubhiḥ /
AVŚ, 5, 8, 2.3 tebhiḥ śakema vīryaṃ jātavedas tanūvaśin //
AVŚ, 5, 18, 7.1 śatāpāṣṭhāṃ ni girati tāṃ na śaknoti niḥkhidam /
AVŚ, 5, 31, 11.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 6, 114, 3.2 akāmā viśve vo devāḥ śikṣanto nopa śekima //
AVŚ, 8, 8, 20.1 avapadyantām eṣām āyudhāni mā śakan pratidhām iṣum /
AVŚ, 11, 10, 16.2 indra eṣāṃ bāhūn pratibhanaktu mā śakan pratidhām iṣum /
AVŚ, 12, 4, 18.2 ubhayenaivāsmai duhe dātuṃ ced aśakad vaśām //
AVŚ, 18, 2, 29.2 tebhyaḥ śakema haviṣā nakṣamāṇā jyog jīvantaḥ śaradaḥ purūcīḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 16.1 adhyāpanayājanapratigrahair aśaktaḥ kṣatradharmeṇa jīvet pratyanantaratvāt //
BaudhDhS, 2, 4, 24.3 kāmaṃ śakyaṃ nabho gantum ārūḍhapatitena vā //
BaudhDhS, 2, 5, 12.1 yadi bahūnāṃ na śaknuyād ekasmai guṇavate dadyāt //
BaudhDhS, 4, 8, 8.1 etān aṣṭau gaṇān hotuṃ na śaknoti yadi dvijaḥ /
BaudhDhS, 4, 8, 10.2 hāvanīyā hy aśaktena nāvasādyaḥ śarīradhṛk //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 15.1 atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
BaudhGS, 1, 5, 15.2 vāyo vratapata āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām iti //
BaudhGS, 2, 5, 36.1 agne vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā //
BaudhGS, 2, 5, 37.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 2, 5, 67.1 agne vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tanme rādhi svāhā //
BaudhGS, 2, 5, 68.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 4, 16.1 atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.2 vāyo vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.3 āditya vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.4 vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāmiti //
BaudhGS, 3, 4, 32.1 atha devatā upatiṣṭhate āditya vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 32.2 vāyo vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 32.3 agne vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 32.4 vratānāṃ vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 1.1 atha prātarhute 'gnihotre hastau saṃmṛśate karmaṇe vāṃ devebhyaḥ śakeyam iti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 2.0 tāni cet sarvāṇi na śaknuyād vittam udasyet tato rūpam //
BhārGS, 3, 4, 4.2 agne vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā /
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 5.1 upaniṣatsūpaniṣadbhyo vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
BhārGS, 3, 5, 5.2 agne vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāhā /
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 6.1 upaniṣatsūpaniṣadbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 7.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 2, 4, 8.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 8.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 9.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 10.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 6, 1, 8.2 sā saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 9.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 10.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 11.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 12.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 13.3 na vai śakṣyāmas tvad ṛte jīvitum iti /
Chāndogyopaniṣad
ChU, 5, 1, 8.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 9.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 3, 5.2 teṣāṃ naikaṃcanāśakaṃ vivaktum iti /
Gautamadharmasūtra
GautDhS, 3, 3, 19.1 durbalahiṃsāyāṃ ca vimocane śaktaś cet //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 50.0 sarvatrācāriṣaṃ tad aśakaṃ tenārātsam upāgām iti mantraviśeṣaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 11.0 taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 48.1 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.2 vāyo vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.3 āditya vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.4 vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
JaimGS, 1, 12, 50.0 vratasamāptāvagne vratapate vratam acāriṣaṃ tad aśakaṃ tanme 'rādhi svāheti mantrān saṃnamayet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 6.1 athaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva //
JUB, 1, 8, 4.2 tasya pīᄆayann ekam evākṣaraṃ nāśaknot pīᄆayitum om iti yad etat //
JUB, 3, 19, 3.1 tasya pīḍayanta ekam evākṣaraṃ nāśaknuvan pīḍayitum om iti yad etat //
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 4, 20, 6.3 tan na śaśāka dagdhum /
JUB, 4, 20, 6.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 10.3 tan na śaśākādātum /
JUB, 4, 20, 10.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
Jaiminīyabrāhmaṇa
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 103, 7.0 yas tvā enā vijigāsan na śaknoti vigātum ārtim ārcchati //
JB, 1, 103, 8.0 yadi retasyāṃ na śaknoti vigātum aretaska ātmanā bhavaty aretaskā garbhā jāyante //
JB, 1, 103, 9.0 yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante //
JB, 1, 103, 10.0 yadi triṣṭubhaṃ na śaknoti vigātum andha ātmanā bhavaty andhā garbhā jāyante //
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 103, 13.0 yadi paṅktiṃ na śaknoti vigātum ṛtavo lubhyanti //
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 161, 13.0 tāṃ hendro jighṛkṣan na śaśāka grahītum //
JB, 1, 182, 12.0 taṃ nāśaknot prahartum //
JB, 1, 193, 11.0 taṃ nāśaknoddhantum //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 279, 27.0 tasmāt prāṇyāpānituṃ śaknoti //
JB, 1, 279, 31.0 tasmād v apānya prāṇituṃ śaknoti //
JB, 1, 294, 8.0 na vai tarhi śakṣyāvaḥ prajā bhartum //
JB, 2, 1, 14.0 sā pañcamam ahaḥ prāpya śakvarī bhavati yayā praśiṣṭaḥ śaknoti //
JB, 3, 120, 5.0 te 'bruvan na śakṣyāma ākrośanavanto bhaviṣyāmaḥ //
Kauśikasūtra
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 11, 10, 17.1 idaṃ cin me kṛtam astīdaṃ cicchaknavāni /
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 5.0 vyādhitaś cet tad aśaktaś cet pitā bhrātā vācāryaputraśiṣyāṇām anyatamo vānvārabdhe kuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 19.0 tāvindro nāśaknod abhi vajraṃ prahartum //
Kaṭhopaniṣad
KaṭhUp, 3, 2.2 abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi //
KaṭhUp, 6, 4.1 iha ced aśakad boddhuṃ prākśarīrasya visrasaḥ /
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 2.0 śakyapuruṣārthakṛtatvaikārthasamavāyaśrutibhyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.10 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
Kāṭhakasaṃhitā
KS, 8, 5, 32.0 agniṃ vai vibhājaṃ nāśaknuvan //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 1, 4, 1, 2.1 agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam //
MS, 1, 6, 3, 4.0 tā atitiṣṭighiṣann atiṣṭighaṃ nāśaknot //
MS, 1, 6, 4, 1.0 agniṃ vai devā vibhājaṃ nāśaknuvan //
MS, 1, 6, 5, 50.0 agnir vai sṛṣṭa ulbam apalumpaṃ nāśaknot //
MS, 1, 10, 12, 14.0 prajāpatir vā annādyam avarundhaṃ nāśaknot //
MS, 1, 10, 14, 13.0 indro vai vṛtrāya vajram udyamaṃ nāśaknot //
MS, 2, 4, 3, 20.0 tam udyamaṃ nāśaknot //
MS, 2, 7, 1, 5.12 tvayā vayam agniṃ śakema khanituṃ sadhasthā ā jāgatena chandasā /
MS, 3, 16, 4, 5.2 vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi //
Pañcaviṃśabrāhmaṇa
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 6.4 tau vibhājaṃ nāśaknot /
TB, 1, 1, 6, 1.6 tad agnir notsaham aśaknot /
TB, 2, 1, 2, 1.6 tam avarundhan nāśaknot /
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.1 karmaṇe vāṃ devebhyaḥ śakeyam /
TS, 2, 5, 2, 3.6 abhi saṃdaṣṭau vai svo na śaknuva aitum iti /
TS, 5, 4, 1, 12.0 tam avarudhaṃ nāśaknuvan //
TS, 5, 5, 2, 2.0 tābhyaḥ punaḥ saṃbhavituṃ nāśaknot //
TS, 5, 5, 3, 14.0 yad uttānaṃ na patituṃ śaknuyād asuvargyo 'sya syāt //
TS, 5, 5, 5, 32.0 tena patituṃ nāśaknuvan //
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
TS, 6, 2, 3, 2.0 tā devā jetuṃ nāśaknuvan //
TS, 6, 2, 4, 33.0 iyati śakṣyāmīti tvā avamāya yajante //
TS, 6, 4, 10, 3.0 te 'nyonyaṃ nāśaknuvann abhibhavitum //
Taittirīyāraṇyaka
TĀ, 5, 7, 8.4 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
Vaitānasūtra
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 12.2 na brahma tasmai prabrūyācchakyaṃ mānam akurvata iti //
VasDhS, 25, 7.2 gatiṃ gantuṃ dvijāḥ śaktā yogāt samprāpnuvanti yām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 5.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
VSM, 2, 28.1 agne vratapate vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi /
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 11, 10.1 abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 4, 33.1 agne vratapate vratam acāriṣaṃ taṃ te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity āhavanīyam //
VārŚS, 1, 1, 4, 33.1 agne vratapate vratam acāriṣaṃ taṃ te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity āhavanīyam //
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 7, 1, 1.0 tat satyaṃ tañ śakeyaṃ tena śakeyaṃ tena rādhyāsam iti yajamāno japati //
VārŚS, 1, 7, 1, 1.0 tat satyaṃ tañ śakeyaṃ tena śakeyaṃ tena rādhyāsam iti yajamāno japati //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 19.0 kṛtvā vidyāṃ yāvatīṃ śaknuyād vedadakṣiṇām āhared dharmato yathāśakti //
ĀpDhS, 2, 20, 1.0 māsiśrāddhe tilānāṃ droṇaṃ droṇaṃ yenopāyena śaknuyāt tenopayojayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me mā vyāgād iti vā //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 29, 2.6 śaktir asi śaktyai tvā śakeyam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.11 vairūpe sāmann iha tat śakeyaṃ jagaty enaṃ vikṣv āveśayāni /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 2, 1, 4, 26.5 yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 4, 5, 1, 16.6 tatro yacchaknuyāt tad dadyāt /
ŚBM, 4, 6, 4, 1.3 sa visrastaiḥ parvabhir na śaśāka saṃhātum /
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 4, 6, 9, 6.6 sa ha priya evānnasyānnādo bhavati ya evaṃ vidvān etasya vrataṃ śaknoti caritum //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 10, 2, 1, 1.3 sa etai rūpair nāśaknot /
ŚBM, 10, 2, 1, 1.7 sa nāśaknot /
ŚBM, 10, 2, 1, 1.9 tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti //
ŚBM, 10, 2, 5, 16.5 yadi saṃvatsaraṃ na śaknuyād viśvajitā sarvapṛṣṭhenātirātreṇa yajeta /
ŚBM, 10, 4, 1, 5.4 tāv abrūtāṃ na vā itthaṃ santau śakṣyāvaḥ prajāḥ prajanayitum /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 5, 3.0 yāvad vai puruṣo bhāṣate na tāvat prāṇituṃ śaknoti //
ŚāṅkhĀ, 4, 5, 5.0 yāvad vai puruṣaḥ prāṇiti na tāvad bhāṣituṃ śaknoti //
ŚāṅkhĀ, 5, 2, 10.0 na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum //
ŚāṅkhĀ, 7, 9, 3.0 sa ya enaṃ prāṇaṃ vaṃśaṃ bruvan param upavadet śaknuvan kaściccenmanyeta prāṇaṃ vaṃśaṃ samadhām //
ŚāṅkhĀ, 7, 9, 4.0 prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 1.0 sa yadi prāṇaṃ vaṃśaṃ bruvantaṃ param upavadet śaknuvantaṃ cen manyeta prāṇaṃ vaṃśaṃ samadhitsiṣam prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 10, 1.0 sa yadi prāṇaṃ vaṃśaṃ bruvantaṃ param upavadet śaknuvantaṃ cen manyeta prāṇaṃ vaṃśaṃ samadhitsiṣam prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 10, 3.0 atha ced aśaknuvantaṃ manyeta prāṇaṃ vaṃśaṃ samadhitsīs tan nāśakaḥ saṃdhātum //
ŚāṅkhĀ, 7, 10, 3.0 atha ced aśaknuvantaṃ manyeta prāṇaṃ vaṃśaṃ samadhitsīs tan nāśakaḥ saṃdhātum //
Ṛgveda
ṚV, 1, 10, 6.2 sa śakra uta naḥ śakad indro vasu dayamānaḥ //
ṚV, 1, 27, 13.2 yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsam ā vṛkṣi devāḥ //
ṚV, 1, 42, 9.1 śagdhi pūrdhi pra yaṃsi ca śiśīhi prāsy udaram /
ṚV, 1, 73, 10.2 śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 2, 2, 12.2 vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ //
ṚV, 2, 5, 1.2 prayakṣañ jenyaṃ vasu śakema vājino yamam //
ṚV, 3, 16, 6.1 śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare /
ṚV, 3, 27, 3.1 agne śakema te vayaṃ yamaṃ devasya vājinaḥ /
ṚV, 4, 21, 10.2 puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya //
ṚV, 5, 17, 5.2 ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 40, 9.2 atrayas tam anv avindan nahy anye aśaknuvan //
ṚV, 5, 61, 2.1 kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya /
ṚV, 5, 68, 3.1 tā naḥ śaktam pārthivasya maho rāyo divyasya /
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 67, 5.2 viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ //
ṚV, 7, 68, 8.1 vṛkāya cij jasamānāya śaktam uta śrutaṃ śayave hūyamānā /
ṚV, 8, 3, 11.1 śagdhī na indra yat tvā rayiṃ yāmi suvīryam /
ṚV, 8, 3, 11.2 śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya //
ṚV, 8, 3, 11.2 śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya //
ṚV, 8, 3, 12.1 śagdhī no asya yaddha pauram āvitha dhiya indra siṣāsataḥ /
ṚV, 8, 3, 12.2 śagdhi yathā ruśamaṃ śyāvakaṃ kṛpam indra prāvaḥ svarṇaram //
ṚV, 8, 24, 11.2 maghavañchagdhi tava tan na ūtibhiḥ //
ṚV, 8, 32, 12.1 sa naḥ śakraś cid ā śakad dānavāṃ antarābharaḥ /
ṚV, 8, 61, 5.1 śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 61, 13.2 maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi //
ṚV, 8, 80, 3.2 kuvit sv indra ṇaḥ śakaḥ //
ṚV, 8, 91, 4.1 kuvicchakat kuvit karat kuvin no vasyasas karat /
ṚV, 9, 73, 3.2 mahaḥ samudraṃ varuṇas tiro dadhe dhīrā icchekur dharuṇeṣv ārabham //
ṚV, 9, 89, 7.2 śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma //
ṚV, 10, 2, 3.1 ā devānām api panthām aganma yacchaknavāma tad anu pravoḍhum /
ṚV, 10, 29, 3.2 kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ //
ṚV, 10, 40, 5.2 bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate //
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 44, 6.2 na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ //
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 8, 4.1 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 1.4 na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti //
Arthaśāstra
ArthaŚ, 10, 2, 3.1 aśakto vā sainyeṣvāyojayet antareṣu vā nicinuyāt //
Avadānaśataka
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
Aṣṭasāhasrikā
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 34.3 tatkasya hetoḥ na hi āyuṣman śāriputra duṣkarasaṃjñāṃ janayitvā śakyo 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kartum /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 10, 2.6 na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum /
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato vā /
ASāh, 11, 10.4 jānīdhvaṃ kulaputrāḥ śakyatha yūyametāni duḥkhāni pratyanubhavitum evaṃ tān sūkṣmeṇopāyena pratyākhyāsyati /
Buddhacarita
BCar, 1, 30.1 nirīkṣamāṇā bhayahetumeva dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ /
BCar, 2, 3.1 ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyam ihābhinetum /
BCar, 2, 18.2 jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato nivāsāya divaṃ jagāma //
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 4, 11.1 śaktāścālayituṃ yūyaṃ vītarāgān ṛṣīnapi /
BCar, 4, 12.2 strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām //
BCar, 6, 7.2 bhaktimāṃścaiva śaktaśca durlabhastvadvidho bhuvi //
BCar, 6, 36.1 nāsmi yātuṃ puraṃ śakto dahyamānena cetasā /
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
BCar, 10, 34.1 śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ /
BCar, 10, 38.2 kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ //
Carakasaṃhitā
Ca, Sū., 11, 61.1 tathāvidhaṃ ca kaḥ śakto durbalaṃ vyādhipīḍitam /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 156.2 na sajjate paravacanāvamardanairna śakyate paravacanaiśca marditum //
Ca, Śār., 1, 100.1 viṣayapravaṇaṃ sattvaṃ dhṛtibhraṃśānna śakyate /
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Indr., 9, 11.1 peyaṃ pātuṃ na śaknoti kaṇṭhasya ca mukhasya ca /
Ca, Indr., 12, 6.2 yatamāno na śaknoti durlabhaṃ tasya jīvitam //
Lalitavistara
LalVis, 4, 19.1 na ca vākyarutaraveṇā śakyāḥ saṃpādituṃ kuśaladharmān /
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 45.4 na ca śaknoti sma draṣṭum /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 57.6 na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṃ pratiroddhum /
LalVis, 11, 2.2 te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum /
LalVis, 12, 32.2 tāśca dārikā na śaknuvanti sma bodhisattvasya śriyaṃ tejaśca soḍhum /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
LalVis, 12, 59.1 atha sa rājā śuddhodano bodhisattvamevamāha śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatim anupraveṣṭuṃ tena hi gaṇyatām /
LalVis, 12, 59.2 athārjuno gaṇakamahāmātro bodhisattvamevamāha jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatiṃ bodhisattva āha śakyāmi deva /
LalVis, 12, 81.8 tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt tatottari na śaknoti sma /
LalVis, 12, 81.9 devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.10 sundaranandena ṣaṭkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.11 daṇḍapāṇinā dviyojanasthā bheryāhatābhūt nirviddhā ca nottari śaknoti sma /
LalVis, 12, 81.15 na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 82.2 tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 82.5 na ca śaknoti sma /
Mahābhārata
MBh, 1, 3, 21.1 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot /
MBh, 1, 3, 120.3 na māṃ śaktas takṣako nāgarājo dharṣayitum iti //
MBh, 1, 3, 131.2 nāhaṃ śaktaḥ śāpaṃ pratyādātum /
MBh, 1, 3, 133.2 tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum /
MBh, 1, 7, 5.1 śakto 'ham api śaptuṃ tvāṃ mānyāstu brāhmaṇā mama /
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 37, 23.2 na śaknuyāma carituṃ dharmaṃ putra yathāsukham //
MBh, 1, 38, 21.1 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam /
MBh, 1, 38, 38.3 nivartasva na śaktastvaṃ mayā daṣṭaṃ cikitsitum //
MBh, 1, 39, 1.2 daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃciccikitsitum /
MBh, 1, 46, 18.4 na śaktastvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam /
MBh, 1, 55, 15.2 nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān //
MBh, 1, 56, 5.1 kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ /
MBh, 1, 56, 7.2 śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā /
MBh, 1, 56, 7.3 kathaṃ sā draupadī śaktā dhārtarāṣṭrāṃśca nādahat //
MBh, 1, 56, 31.6 nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ /
MBh, 1, 57, 62.1 kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama /
MBh, 1, 58, 29.2 na śaśākātmanātmānam iyaṃ dhārayituṃ dharā //
MBh, 1, 58, 36.2 tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt //
MBh, 1, 67, 23.6 na cainaṃ lajjayāśaknod akṣibhyām abhivīkṣitum /
MBh, 1, 68, 6.10 mardito na śaśākāsmān mocituṃ balavattayā /
MBh, 1, 68, 9.72 śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava //
MBh, 1, 68, 41.14 na puṃbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃcana /
MBh, 1, 71, 13.1 tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim /
MBh, 1, 71, 14.1 tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate /
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 75, 4.4 sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha /
MBh, 1, 75, 8.3 duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me //
MBh, 1, 82, 5.9 śaktastu kṣamate nityam aśaktaḥ krośate naraḥ /
MBh, 1, 93, 27.2 ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum /
MBh, 1, 94, 55.9 vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum //
MBh, 1, 96, 53.102 na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃcana /
MBh, 1, 98, 11.2 kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum //
MBh, 1, 100, 6.2 bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum //
MBh, 1, 100, 30.6 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati //
MBh, 1, 104, 17.15 taṃ devadevaṃ jānan vai na śaknomyavamantraṇe /
MBh, 1, 112, 34.2 śakto janayituṃ putrāṃstapoyogabalānvayāt //
MBh, 1, 113, 12.7 śāpānugrahayoḥ śaktastūṣṇīṃbhūto mahāvrataḥ /
MBh, 1, 116, 7.2 na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ /
MBh, 1, 129, 18.27 sa kathaṃ śakyate 'smābhir apakraṣṭuṃ nararṣabha /
MBh, 1, 136, 16.2 na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ //
MBh, 1, 137, 20.2 diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ //
MBh, 1, 138, 8.2 nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā /
MBh, 1, 138, 8.11 itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam /
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 1, 139, 31.1 na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam /
MBh, 1, 140, 7.3 hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ /
MBh, 1, 140, 7.4 etān bādhayituṃ śakto devo vā dānavo 'pi vā /
MBh, 1, 142, 9.2 apanetuṃ ca yatito na caiva śakito mayā //
MBh, 1, 145, 29.10 athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama /
MBh, 1, 145, 29.11 evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api //
MBh, 1, 145, 30.1 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana /
MBh, 1, 145, 33.3 parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām //
MBh, 1, 145, 34.1 kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam /
MBh, 1, 145, 34.3 sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃcana /
MBh, 1, 145, 34.10 kuta eva parityaktuṃ putrīṃ śakṣyāmyahaṃ svayam //
MBh, 1, 145, 38.2 svayaṃ ca na parityaktuṃ śaknomyetān ahaṃ yathā /
MBh, 1, 145, 38.3 tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum //
MBh, 1, 145, 40.1 sa kṛcchrām aham āpanno na śaktastartum āpadam /
MBh, 1, 146, 8.2 na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe //
MBh, 1, 146, 11.2 ayuktaistava saṃbandhe kathaṃ śakṣyāmi rakṣitum //
MBh, 1, 146, 13.2 sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama /
MBh, 1, 146, 15.1 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpsitān /
MBh, 1, 148, 15.2 suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana /
MBh, 1, 149, 14.1 na cāsau rākṣasaḥ śakto mama putravināśane /
MBh, 1, 161, 11.1 na hyahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā /
MBh, 1, 164, 11.6 śaktāḥ prārthayituṃ vīra manasāpi mahābalāḥ //
MBh, 1, 165, 30.2 na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate /
MBh, 1, 167, 20.1 taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaścana /
MBh, 1, 170, 18.1 yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ /
MBh, 1, 171, 12.2 śaktair na śakitās trātum iṣṭaṃ matveha jīvitam //
MBh, 1, 171, 12.2 śaktair na śakitās trātum iṣṭaṃ matveha jīvitam //
MBh, 1, 172, 12.9 na hi taṃ rākṣasaḥ kaścicchakto bhakṣayituṃ mune /
MBh, 1, 178, 15.7 tat kārmukaṃ saṃhananopapannaṃ sajyaṃ na śekustarasāpi kartum //
MBh, 1, 181, 18.2 pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ /
MBh, 1, 181, 28.1 ko hi rādhāsutaṃ karṇaṃ śakto yodhayituṃ raṇe /
MBh, 1, 181, 29.2 ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe //
MBh, 1, 181, 30.3 vīrād duryodhanād vānyaḥ śaktaḥ pātayituṃ raṇe //
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 182, 15.9 śaktena kṛṣṇena ca kārmukaṃ tan nāropitaṃ jñātukāmena pārthān /
MBh, 1, 187, 12.3 prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram //
MBh, 1, 188, 11.2 adharmo dharma iti vā vyavasāyo na śakyate //
MBh, 1, 188, 22.76 tasmiṃstasyā manaḥ saktaṃ na śaśāka kadācana /
MBh, 1, 192, 7.48 na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt /
MBh, 1, 192, 7.193 na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum /
MBh, 1, 192, 26.1 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ /
MBh, 1, 194, 2.2 nigrahītuṃ yadā vīra śakitā na tadā tvayā //
MBh, 1, 194, 3.2 ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum //
MBh, 1, 194, 6.1 paraspareṇa bhedaśca nādhātuṃ teṣu śakyate /
MBh, 1, 194, 7.1 na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ /
MBh, 1, 195, 14.1 tadā prabhṛti gāndhāre na śaknomyabhivīkṣitum /
MBh, 1, 196, 22.2 yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam //
MBh, 1, 196, 23.2 yat tasya rājyaṃ sāmātyo na śaknotyabhivardhitum /
MBh, 1, 197, 17.2 kathaṃ hi yudhi śakyeta vijetum amarair api /
MBh, 1, 197, 26.1 yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa /
MBh, 1, 199, 25.1 na ca vo vasatastatra kaścicchaktaḥ prabādhitum /
MBh, 1, 205, 12.1 sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ /
MBh, 1, 215, 6.2 taṃ na śaknomyahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā //
MBh, 1, 215, 8.3 taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā //
MBh, 1, 215, 9.2 tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam //
MBh, 1, 215, 11.40 yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa /
MBh, 1, 215, 13.2 yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn //
MBh, 1, 215, 15.3 na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān //
MBh, 1, 217, 1.12 nānyasya havir ādātuṃ śakto 'bhūddhavyavāhanaḥ /
MBh, 1, 217, 6.2 tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ //
MBh, 1, 218, 3.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 218, 6.1 na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ /
MBh, 1, 219, 10.2 nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ //
MBh, 1, 219, 24.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 219, 25.1 nāśakaṃstatra bhūtāni mahāntyapi raṇe 'rjunam /
MBh, 1, 219, 29.2 nirīkṣituṃ vai śaknoti kaścid yoddhuṃ kutaḥ punaḥ //
MBh, 1, 221, 5.1 aśaktimattvācca sutā na śaktāḥ saraṇe mama /
MBh, 1, 221, 5.2 ādāya ca na śaktāsmi putrān saritum anyataḥ //
MBh, 1, 221, 6.1 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me /
MBh, 1, 221, 9.3 sahaiva carituṃ bālair na śaknomi tapovane //
MBh, 1, 221, 10.1 kam upādāya śakyeta gantuṃ kasyāpad uttamā /
MBh, 1, 221, 18.3 paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum //
MBh, 1, 222, 10.3 avijñāya na śakṣyāmo bilam āviśatuṃ vayam //
MBh, 1, 224, 12.2 pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃcana //
MBh, 2, 1, 7.3 evaṃ gate na śakṣyāmi kiṃcit kārayituṃ tvayā //
MBh, 2, 11, 1.5 śakyate yā na nirdeṣṭum evaṃrūpeti bhārata //
MBh, 2, 13, 60.6 etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum /
MBh, 2, 16, 41.2 na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum //
MBh, 2, 17, 3.3 meruṃ vā khādituṃ śaktā kiṃ punastava bālakam /
MBh, 2, 20, 9.2 vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ //
MBh, 2, 23, 22.2 na ca śaknomi te tāta sthātuṃ pramukhato yudhi //
MBh, 2, 24, 7.2 na śaśāka bṛhantastu soḍhuṃ pāṇḍavavikramam //
MBh, 2, 25, 9.1 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana /
MBh, 2, 25, 12.2 na hi mānuṣadehena śakyam atrābhivīkṣitum //
MBh, 2, 28, 15.2 nottaraṃ prativaktuṃ ca śakto 'bhūjjanamejaya //
MBh, 2, 30, 7.2 kartuṃ yasya na śakyeta kṣayo varṣaśatair api //
MBh, 2, 40, 20.2 śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacastava //
MBh, 2, 41, 14.1 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa /
MBh, 2, 42, 14.1 imaṃ tvasya na śakṣyāmi kṣantum adya vyatikramam /
MBh, 2, 43, 27.2 apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum //
MBh, 2, 44, 15.1 naite yudhi balājjetuṃ śakyāḥ suragaṇair api /
MBh, 2, 44, 16.1 ahaṃ tu tad vijānāmi vijetuṃ yena śakyate /
MBh, 2, 44, 17.3 yadi śakyā vijetuṃ te tanmamācakṣva mātula //
MBh, 2, 44, 18.3 samāhūtaśca rājendro na śakṣyati nivartitum //
MBh, 2, 44, 22.3 nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum //
MBh, 2, 46, 28.1 tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram /
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 62, 12.2 kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ //
MBh, 2, 62, 14.3 loke na śakyate gantum api viprair mahātmabhiḥ //
MBh, 2, 62, 16.1 na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt /
MBh, 2, 66, 17.2 evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha //
MBh, 2, 66, 36.2 antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum //
MBh, 3, 3, 2.2 na cāsmi pālane śakto bahuduḥkhasamanvitaḥ //
MBh, 3, 3, 3.1 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me /
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 8, 16.2 na cāsya śaknumaḥ sarve priye sthātum atandritāḥ //
MBh, 3, 10, 3.1 parityaktuṃ na śaknomi duryodhanam acetanam /
MBh, 3, 10, 13.2 naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava //
MBh, 3, 30, 12.1 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati /
MBh, 3, 32, 12.2 śāpānugrahaṇe śaktān devair api garīyasaḥ //
MBh, 3, 33, 13.1 tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇyakarmakṛt /
MBh, 3, 34, 68.2 amitraḥ śakyate hantuṃ madhuhā bhramarair iva //
MBh, 3, 35, 5.1 yantuṃ nātmā śakyate pauruṣeṇa mānena vīryeṇa ca tāta naddhaḥ /
MBh, 3, 37, 28.3 śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca //
MBh, 3, 40, 31.2 śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam //
MBh, 3, 45, 28.1 ayaṃ teṣāṃ samastānāṃ śaktaḥ pratisamāsane /
MBh, 3, 50, 17.1 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā /
MBh, 3, 52, 17.1 na tvenaṃ śaknuvanti sma vyāhartum api kiṃcana /
MBh, 3, 60, 6.1 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara /
MBh, 3, 63, 6.1 tasya śāpān na śaknomi padād vicalituṃ padam /
MBh, 3, 72, 29.2 na bāṣpam aśakat soḍhuṃ praruroda ca bhārata //
MBh, 3, 84, 6.1 śakto 'yam ityato matvā mayā saṃpreṣito 'rjunaḥ /
MBh, 3, 84, 6.2 indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam /
MBh, 3, 93, 26.2 punaḥ śakṣyantyupādātum anyair dattāni kānicit //
MBh, 3, 99, 7.2 na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt //
MBh, 3, 101, 10.3 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe //
MBh, 3, 102, 9.1 taṃ nivārayituṃ śakto nānyaḥ kaścid dvijottama /
MBh, 3, 107, 22.1 na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa /
MBh, 3, 109, 3.2 nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ //
MBh, 3, 109, 13.2 nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum //
MBh, 3, 110, 34.2 tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam //
MBh, 3, 120, 11.1 pradyumnamuktān niśitān na śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ /
MBh, 3, 127, 17.3 yadi śaknoṣi tat kartum atha vakṣyāmi somaka //
MBh, 3, 131, 7.1 śakyate dustyaje 'pyarthe cirarātrāya jīvitum /
MBh, 3, 134, 32.3 yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama //
MBh, 3, 139, 8.1 idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃcana /
MBh, 3, 139, 20.2 kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapasvinam /
MBh, 3, 141, 16.1 ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati /
MBh, 3, 141, 22.2 tapasā śakyate gantuṃ parvato gandhamādanaḥ /
MBh, 3, 143, 8.2 na cāpi śekuste kartum anyonyasyābhibhāṣaṇam //
MBh, 3, 147, 10.3 pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate //
MBh, 3, 147, 13.2 bale parākrame yuddhe śakto 'haṃ tava nigrahe //
MBh, 3, 147, 17.2 na cāśakaccālayituṃ bhīmaḥ pucchaṃ mahākapeḥ //
MBh, 3, 147, 18.2 noddhartum aśakad bhīmo dorbhyām api mahābalaḥ //
MBh, 3, 147, 19.2 svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha //
MBh, 3, 149, 8.2 etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha //
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 149, 15.1 tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām /
MBh, 3, 149, 45.1 mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet /
MBh, 3, 154, 43.2 śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt //
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 163, 29.1 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe /
MBh, 3, 163, 30.1 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat /
MBh, 3, 170, 36.2 nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan //
MBh, 3, 170, 53.3 na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ //
MBh, 3, 171, 2.2 na tvābhibhavituṃ śakto mānuṣo bhuvi kaścana //
MBh, 3, 175, 19.2 visphurañśanakair bhīmo na śaśāka viceṣṭitum //
MBh, 3, 175, 21.2 na cainam aśakad vīraḥ kathaṃcit pratibādhitum //
MBh, 3, 176, 39.2 bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum //
MBh, 3, 177, 13.3 api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama //
MBh, 3, 185, 21.1 gaṅgāyāṃ hi na śaknomi bṛhattvācceṣṭituṃ prabho /
MBh, 3, 188, 16.1 āyuṣaḥ prakṣayād vidyāṃ na śakṣyantyupaśikṣitum /
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra //
MBh, 3, 190, 77.2 ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum /
MBh, 3, 193, 14.1 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva /
MBh, 3, 193, 23.1 tena rājan na śaknomi tasmin sthātuṃ sva āśrame /
MBh, 3, 193, 27.1 na hi dhundhur mahātejās tejasālpena śakyate /
MBh, 3, 200, 16.2 na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara //
MBh, 3, 214, 14.1 divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā /
MBh, 3, 233, 10.2 śakyante mṛdunā śreyaḥ pratipādayituṃ tadā //
MBh, 3, 234, 5.2 na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum //
MBh, 3, 235, 13.1 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ /
MBh, 3, 236, 11.2 nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm //
MBh, 3, 237, 9.2 sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ //
MBh, 3, 238, 19.1 tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum /
MBh, 3, 246, 19.2 na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā //
MBh, 3, 252, 21.1 na sambhramaṃ gantum ahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā /
MBh, 3, 262, 6.2 bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ //
MBh, 3, 264, 59.2 na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ //
MBh, 3, 267, 27.1 śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ /
MBh, 3, 267, 43.2 kuru setuṃ samudre tvaṃ śakto hyasi mato mama //
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 281, 75.3 na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi //
MBh, 3, 285, 16.1 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam /
MBh, 3, 289, 19.2 na śaśāka dvitīyaṃ sā pratyākhyātum aninditā /
MBh, 3, 291, 1.3 anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī //
MBh, 3, 291, 2.1 na śaśāka yadā bālā pratyākhyātuṃ tamonudam /
MBh, 3, 299, 23.2 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau //
MBh, 4, 1, 16.1 yāni yāni ca karmāṇi tasya śakṣyāmahe vayam /
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 12, 17.2 na hi śaknoti vivṛte pratyākhyātuṃ narādhipam //
MBh, 4, 20, 6.2 lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum //
MBh, 4, 27, 8.2 na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ //
MBh, 4, 31, 10.2 na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān //
MBh, 4, 36, 9.3 pratiyoddhuṃ na śakṣyāmi kurusainyam anantakam //
MBh, 4, 36, 16.2 pratiyoddhuṃ na śakṣyāmi nivartasva bṛhannaḍe //
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 36, 36.2 na ca vyavasituṃ kiṃcid uttaraṃ śaknuvanti te /
MBh, 4, 38, 2.2 nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam //
MBh, 4, 53, 59.2 na ca bāṇāntare vāyur asya śaknoti sarpitum //
MBh, 4, 59, 37.2 na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum //
MBh, 4, 65, 20.1 na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara /
MBh, 5, 8, 32.2 yaccānyad api śakṣyāmi tat kariṣyāmi te priyam //
MBh, 5, 9, 26.3 kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam //
MBh, 5, 10, 18.1 na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam /
MBh, 5, 15, 31.2 nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati /
MBh, 5, 18, 24.3 yaccānyad api śakṣyāmi tat kariṣyāmyahaṃ tava //
MBh, 5, 20, 7.2 śeṣavanto na śakitā nayituṃ yamasādanam //
MBh, 5, 23, 27.2 sarvātmanā parijetuṃ vayaṃ cenna śaknumo dhṛtarāṣṭrasya putram //
MBh, 5, 25, 12.1 mahad balaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantum akṣīyamāṇaḥ /
MBh, 5, 29, 34.1 kārpaṇyād eva sahitāstatra rājño nāśaknuvan prativaktuṃ sabhāyām /
MBh, 5, 32, 29.2 bhūmiṃ sphītāṃ durbalatvād anantāṃ na śaktastvaṃ rakṣituṃ kauraveya //
MBh, 5, 35, 55.2 prājño hyavāpya dharmārthau śaknoti sukham edhitum //
MBh, 5, 36, 3.1 sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum /
MBh, 5, 36, 34.1 sūkṣmo 'pi bhāraṃ nṛpate syandano vai śakto voḍhuṃ na tathānye mahījāḥ /
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 43, 4.2 na ced vedā vedavidaṃ śaktāstrātuṃ vicakṣaṇa /
MBh, 5, 45, 12.1 sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ /
MBh, 5, 50, 24.2 śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 50, 28.2 prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 54, 28.1 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt /
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 56, 43.3 na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 5, 60, 20.2 śaktāstrātuṃ mayā dviṣṭaṃ satyam etad bravīmi te //
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 66, 8.2 na tu kṛtsnaṃ jagacchaktaṃ bhasma kartuṃ janārdanam //
MBh, 5, 70, 13.2 saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana //
MBh, 5, 80, 11.1 śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 5, 89, 20.2 yatāmahe pūjayituṃ govinda na ca śaknumaḥ //
MBh, 5, 90, 9.2 bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum //
MBh, 5, 91, 6.1 dharmakāryaṃ yatañ śaktyā na cecchaknoti mānavaḥ /
MBh, 5, 91, 16.2 śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān //
MBh, 5, 93, 24.2 suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum //
MBh, 5, 98, 4.2 śakyante vaśam ānetuṃ tathaiva dhanadena ca //
MBh, 5, 98, 7.2 jānāsi ca yathā śakro naitāñ śaknoti bādhitum //
MBh, 5, 112, 4.2 evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha //
MBh, 5, 113, 7.1 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga /
MBh, 5, 127, 21.1 na hi rājyaṃ mahāprājña svena kāmena śakyate /
MBh, 5, 127, 47.1 na caiṣa śaktaḥ pārthānāṃ yastvadartham abhīpsati /
MBh, 5, 127, 52.2 na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum //
MBh, 5, 128, 31.2 śaknuyāṃ yadi panthānam avatārayituṃ punaḥ //
MBh, 5, 128, 42.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 43.2 grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 44.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 144, 13.1 mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum /
MBh, 5, 147, 34.2 kramāgataṃ rājyam idaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ //
MBh, 5, 149, 43.2 na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam //
MBh, 5, 154, 33.2 na hi śakṣyāmi kauravyānnaśyamānān upekṣitum //
MBh, 5, 156, 5.2 na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ //
MBh, 5, 157, 17.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 158, 10.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 169, 3.2 citrayodhī ca śaktaśca mato me rathapuṃgavaḥ //
MBh, 5, 177, 14.2 na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃcana //
MBh, 5, 184, 4.1 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani /
MBh, 5, 185, 21.2 na sthātum antarikṣe ca śekur ākāśagāstadā //
MBh, 5, 187, 2.1 na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam /
MBh, 5, 187, 8.1 na caiṣa śakyate yuddhe viśeṣayitum antataḥ /
MBh, 5, 187, 22.2 nivartyamānāpi tu sā jñātibhir naiva śakyate //
MBh, 6, 12, 32.2 śakyate parisaṃkhyātuṃ puṇyāstā hi saridvarāḥ //
MBh, 6, 15, 16.2 prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam //
MBh, 6, 15, 35.2 kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ //
MBh, 6, 19, 33.2 na śekuḥ sarvato yodhāḥ prativīkṣitum antike //
MBh, 6, BhaGī 1, 30.2 na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ //
MBh, 6, BhaGī 5, 23.1 śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt /
MBh, 6, BhaGī 11, 8.1 na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā /
MBh, 6, BhaGī 12, 9.1 atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram /
MBh, 6, 44, 6.1 na śekuścalituṃ kecit saṃnipatya rathā rathaiḥ /
MBh, 6, 45, 57.2 na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṃ nirīkṣitum //
MBh, 6, 46, 5.1 katham enaṃ mahātmānaṃ śakṣyāmaḥ prativīkṣitum /
MBh, 6, 48, 52.2 nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave //
MBh, 6, 49, 33.2 na śaśāka tato gantuṃ balavān api saṃyuge //
MBh, 6, 54, 20.2 nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau //
MBh, 6, 55, 25.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti vīkṣitum /
MBh, 6, 55, 34.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ //
MBh, 6, 59, 25.2 nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ //
MBh, 6, 59, 28.1 nāśaknuvan vārayituṃ variṣṭhaṃ madhyaṃdine sūryam ivātapantam /
MBh, 6, 73, 57.1 na saṃdhārayituṃ śaktā tava senā janādhipa /
MBh, 6, 73, 69.2 nāśaknuvan vārayituṃ samastāste mahārathāḥ //
MBh, 6, 78, 11.2 madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum //
MBh, 6, 78, 12.2 na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam //
MBh, 6, 84, 1.3 na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram //
MBh, 6, 86, 82.2 eka eva raṇe śakto hantum asmān sasainikān //
MBh, 6, 94, 11.1 ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 96, 2.1 na śekuḥ samare kruddhaṃ saubhadram arisūdanam /
MBh, 6, 102, 24.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān //
MBh, 6, 102, 74.2 nirīkṣituṃ na śekuste bhīṣmam apratimaṃ raṇe /
MBh, 6, 102, 77.2 bhīṣmaṃ na śekuḥ prativīkṣituṃ te śarārciṣaṃ sūryam ivātapantam //
MBh, 6, 103, 93.2 tvad anyaḥ śaknuyāddhantum api vajradharaḥ svayam //
MBh, 6, 104, 21.2 nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam //
MBh, 6, 104, 51.1 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ /
MBh, 6, 105, 10.2 aśaknuvan raṇe jetuṃ pāśahastam ivāntakam //
MBh, 6, 105, 34.1 na cainaṃ pāṇḍaveyānāṃ kecicchekur nirīkṣitum /
MBh, 6, 112, 83.1 yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham /
MBh, 6, 113, 29.1 na cainaṃ pārthivā rājañ śekuḥ kecin nirīkṣitum /
MBh, 6, 114, 31.1 śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān /
MBh, 6, 114, 52.3 māṃ caiva śaktā nirjetuṃ kimu martyāḥ sudurbalāḥ //
MBh, 6, 116, 18.2 tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi //
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 1, 44.1 sa hi śakto raṇe rājaṃstrātum asmānmahābhayāt /
MBh, 7, 3, 20.2 śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ //
MBh, 7, 6, 12.1 karṇo hi samare śakto jetuṃ devān savāsavān /
MBh, 7, 10, 26.2 karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya //
MBh, 7, 11, 24.1 sa cāpakramyatāṃ yuddhād yenopāyena śakyate /
MBh, 7, 12, 19.2 na śekuḥ sṛñjayā rājaṃstaddhi droṇena pālitam //
MBh, 7, 12, 20.2 na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā //
MBh, 7, 12, 26.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti māriṣa /
MBh, 7, 16, 41.1 naitacchaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha /
MBh, 7, 19, 24.2 na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃcana //
MBh, 7, 26, 7.1 na cāvābhyām ṛte 'nyo 'sti śaktastaṃ pratibādhitum /
MBh, 7, 27, 13.2 nāśaknuvaṃste saṃsoḍhuṃ sparśam agner iva prajāḥ //
MBh, 7, 28, 21.2 śakto lokān imāñ jetuṃ taccāpi viditaṃ tava //
MBh, 7, 34, 9.2 na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ //
MBh, 7, 39, 25.1 taṃ tadā nāśakat kaścid droṇād vārayituṃ raṇe /
MBh, 7, 43, 21.1 taṃ tadā nāśakat kaściccakṣurbhyām abhivīkṣitum /
MBh, 7, 47, 29.1 etat kuru maheṣvāsa rādheya yadi śakyate /
MBh, 7, 49, 18.2 tasyāsmābhir na śakitastrātum adyātmajo bhayāt //
MBh, 7, 50, 79.2 na smāśakyata bībhatsuḥ kenacit prasamīkṣitum //
MBh, 7, 50, 81.1 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam /
MBh, 7, 51, 4.1 te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ /
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 52, 7.2 duḥśāsanādayaḥ śaktāstrātum apyantakādritam //
MBh, 7, 56, 24.2 udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā //
MBh, 7, 60, 31.2 śaknuyāṃ saindhavaṃ hantum anapekṣo nararṣabha //
MBh, 7, 61, 48.2 apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ //
MBh, 7, 62, 22.1 yāvat tu śakyate kartum anuraktair janādhipaiḥ /
MBh, 7, 63, 15.1 tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ /
MBh, 7, 64, 57.2 prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum //
MBh, 7, 65, 4.2 na tatra kaścit saṃgrāme śaśākārjunam īkṣitum //
MBh, 7, 68, 30.2 nāśaknuvan vārayituṃ pārthaṃ kṣatriyapuṃgavāḥ //
MBh, 7, 69, 37.2 śarān arpayituṃ kaścit kavace tava śakṣyati //
MBh, 7, 69, 64.2 na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu //
MBh, 7, 75, 4.2 nāśaknuvan vārayituṃ tad adbhutam ivābhavat //
MBh, 7, 75, 29.2 nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam //
MBh, 7, 75, 34.2 śarārtāśca raṇe yodhā na kṛṣṇau śekur īkṣitum //
MBh, 7, 77, 21.2 kṛṣṇāyāḥ śaknuyāṃ gantuṃ padaṃ keśapradharṣaṇe //
MBh, 7, 85, 24.1 bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum /
MBh, 7, 85, 86.2 sa hi śakto raṇe tāta trīṃl lokān api saṃgatān //
MBh, 7, 86, 46.2 samāsādayituṃ śakto na ca māṃ dharṣayiṣyati //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 97, 9.2 yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ //
MBh, 7, 97, 42.2 nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ //
MBh, 7, 97, 48.2 na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān //
MBh, 7, 102, 19.2 śakto hyeṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ /
MBh, 7, 110, 7.2 na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya //
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 121, 2.2 na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum //
MBh, 7, 122, 71.2 nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ //
MBh, 7, 123, 25.2 nedṛśaṃ śaknuyāt kaścid raṇe kartuṃ parākramam /
MBh, 7, 125, 17.2 vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi //
MBh, 7, 125, 18.2 śayānaṃ nāśakaṃ trātuṃ bhīṣmam āyodhane hatam //
MBh, 7, 126, 38.1 tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya /
MBh, 7, 128, 16.1 na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum /
MBh, 7, 131, 100.2 nainaṃ nirīkṣituṃ kaścicchaknoti drauṇim āhave /
MBh, 7, 132, 42.3 nāśakyanta mahārāja yodhā vārayituṃ tadā //
MBh, 7, 133, 48.2 anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃcana //
MBh, 7, 134, 74.2 śatrūnna kṣapayecchakto yo na syād gautamīsutaḥ //
MBh, 7, 134, 75.2 tavāstragocare śaktāḥ sthātuṃ devāpi nānagha //
MBh, 7, 134, 81.1 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ /
MBh, 7, 136, 17.2 na śakyante mahārāja yodhā vārayituṃ tadā //
MBh, 7, 148, 18.2 nāśaknuvann avasthātuṃ kālyamānā mahātmanā //
MBh, 7, 148, 44.2 na śaknuvantyavasthātuṃ pīḍyamānāḥ śarārciṣā //
MBh, 7, 150, 26.2 dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām //
MBh, 7, 150, 84.2 nainaṃ nirīkṣitum api kaścicchaknoti pārthiva //
MBh, 7, 154, 29.2 vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum //
MBh, 7, 155, 17.2 na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham //
MBh, 7, 156, 16.2 sendrā devā na taṃ hantuṃ raṇe śaktā narottama //
MBh, 7, 157, 43.2 na hyanyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum //
MBh, 7, 161, 11.3 nāśaknuvan vārayituṃ vardhamānam ivānalam //
MBh, 7, 161, 40.2 yatamānāpi pāñcālā na śekuḥ prativīkṣitum //
MBh, 7, 163, 27.1 yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe /
MBh, 7, 164, 4.2 nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ //
MBh, 7, 165, 94.2 ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ //
MBh, 7, 166, 36.2 adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha //
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 167, 38.2 rakṣatvidānīṃ sāmātyo yadi śaknoṣi pārṣatam //
MBh, 7, 167, 39.2 sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam //
MBh, 7, 169, 34.1 na caiva mūrkha dharmeṇa kevalenaiva śakyate /
MBh, 8, 5, 26.2 na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya //
MBh, 8, 5, 37.2 paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum /
MBh, 8, 5, 74.1 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 6, 27.1 bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ /
MBh, 8, 6, 42.1 na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ /
MBh, 8, 12, 45.2 yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat //
MBh, 8, 18, 42.2 padāt padaṃ vicalituṃ nāśaknot tatra bhārata //
MBh, 8, 22, 44.1 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā /
MBh, 8, 24, 61.2 bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara /
MBh, 8, 24, 127.2 tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān //
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 26, 54.2 ato vidvann abhiyāsyāmi pārthaṃ diṣṭaṃ na śakyaṃ vyativartituṃ vai //
MBh, 8, 27, 21.2 śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ //
MBh, 8, 27, 48.2 tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi //
MBh, 8, 27, 96.1 kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api /
MBh, 8, 27, 97.2 nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ //
MBh, 8, 28, 43.2 avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum /
MBh, 8, 30, 2.2 nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave //
MBh, 8, 30, 4.1 nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃcana /
MBh, 8, 30, 4.2 anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe //
MBh, 8, 31, 8.2 ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram //
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 31, 60.2 na sa śakyo yudhā jetum anyaṃ kuru manoratham //
MBh, 8, 33, 9.2 nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā //
MBh, 8, 34, 14.1 trailokyasya samastasya śaktaḥ kruddho nivāraṇe /
MBh, 8, 39, 8.3 śekus te sarvarājānas tapantam iva bhāskaram //
MBh, 8, 40, 82.1 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ /
MBh, 8, 43, 15.1 rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe /
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 46, 18.2 kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet //
MBh, 8, 49, 105.1 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya /
MBh, 8, 50, 21.2 śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam //
MBh, 8, 51, 7.1 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān /
MBh, 8, 51, 8.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān /
MBh, 8, 51, 9.1 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā /
MBh, 8, 51, 10.2 na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum //
MBh, 8, 51, 12.1 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau /
MBh, 8, 51, 20.2 na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa //
MBh, 8, 51, 33.3 na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ //
MBh, 8, 51, 109.1 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān /
MBh, 8, 54, 8.1 tasyātivegasya raṇe 'tivegaṃ nāśaknuvan dhārayituṃ tvadīyāḥ /
MBh, 8, 56, 33.2 yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum //
MBh, 8, 57, 25.1 tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave /
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 57, 55.2 na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ //
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 9, 6, 9.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān /
MBh, 9, 12, 27.2 na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ //
MBh, 9, 12, 44.2 na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham //
MBh, 9, 18, 27.1 ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram /
MBh, 9, 18, 54.2 yad ekaṃ sahitāḥ pārthā na śekur ativartitum //
MBh, 9, 22, 49.2 keśākeśisamālagnā na śekuśceṣṭituṃ janāḥ //
MBh, 9, 28, 41.1 sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum /
MBh, 9, 28, 42.2 muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ //
MBh, 9, 29, 13.1 na te vegaṃ viṣahituṃ śaktāstava viśāṃ pate /
MBh, 9, 32, 29.2 na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ //
MBh, 9, 37, 45.1 devair api na śakyastvaṃ parijñātuṃ kuto mayā /
MBh, 9, 38, 12.1 sa tena lagnena tadā dvijātir na śaśāka ha /
MBh, 9, 39, 16.3 na ca śaknoti pṛthivīṃ yatnavān api rakṣitum //
MBh, 9, 40, 17.1 yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa /
MBh, 9, 42, 19.2 śaktā bhavantaḥ sarveṣāṃ lokānām api tāraṇe //
MBh, 9, 43, 6.2 tat sarvabhakṣo bhagavānnāśakad dagdhum akṣayam //
MBh, 9, 50, 6.2 na sa lobhayituṃ śakyaḥ phalair bahuvidhair api //
MBh, 9, 51, 10.1 sā nāśakad yadā gantuṃ padāt padam api svayam /
MBh, 9, 52, 10.2 vareṇa chandyatāṃ śakra rājarṣir yadi śakyate //
MBh, 9, 55, 16.1 naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ /
MBh, 9, 55, 37.2 śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ //
MBh, 9, 62, 19.2 kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ //
MBh, 9, 62, 24.2 vīkṣituṃ puruṣaḥ śaktastvām ṛte puruṣottama //
MBh, 9, 62, 40.2 dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ //
MBh, 9, 62, 60.1 śaktā cāsi mahābhāge pṛthivīṃ sacarācarām /
MBh, 10, 1, 14.1 kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya /
MBh, 10, 2, 15.1 śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate /
MBh, 10, 4, 1.3 na tvā vārayituṃ śakto vajrapāṇir api svayam //
MBh, 10, 4, 5.1 śaktastvam asi vikrāntuṃ viśramasva niśām imām /
MBh, 10, 4, 15.1 tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm /
MBh, 10, 4, 31.1 na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃcana /
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā /
MBh, 10, 6, 25.1 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha /
MBh, 10, 8, 17.2 nidrayā caiva pāñcālyo nāśakacceṣṭituṃ tadā //
MBh, 10, 12, 19.1 yacchaknoṣi samudyantuṃ prayoktum api vā raṇe /
MBh, 10, 12, 21.3 na caitad aśakat sthānāt saṃcālayitum acyuta //
MBh, 10, 12, 23.1 tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ /
MBh, 10, 13, 11.2 nāśaknuvan vārayituṃ sametyāpi mahārathāḥ //
MBh, 10, 15, 6.2 na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ //
MBh, 10, 15, 11.2 na śaśāka punar ghoram astraṃ saṃhartum āhave //
MBh, 11, 8, 18.1 na ca daivakṛto mārgaḥ śakyo bhūtena kenacit /
MBh, 11, 10, 13.2 prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ //
MBh, 11, 14, 3.2 śakyaḥ kenacid udyantum ato viṣamam ācaram //
MBh, 11, 14, 6.1 suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā /
MBh, 11, 19, 4.2 vārayatyaniśaṃ bālā na ca śaknoti mādhava //
MBh, 11, 20, 30.2 na śaknuvanti vivaśā nivartayitum āturāḥ //
MBh, 11, 25, 37.1 śaktena bahubhṛtyena vipule tiṣṭhatā bale /
MBh, 12, 1, 28.1 na hi śakṣyāmyahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe /
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
MBh, 12, 6, 7.1 na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ /
MBh, 12, 16, 2.2 upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ //
MBh, 12, 17, 4.2 apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt //
MBh, 12, 27, 20.1 tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum /
MBh, 12, 29, 43.2 khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan //
MBh, 12, 36, 42.1 śakyate vidhinā pāpaṃ yathoktena vyapohitum /
MBh, 12, 50, 25.2 śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ //
MBh, 12, 50, 29.2 tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃścarācarān //
MBh, 12, 54, 12.2 nānyastvad devakīputra śaktaḥ praṣṭuṃ pitāmaham //
MBh, 12, 69, 5.2 jitendriyo narapatir bādhituṃ śaknuyād arīn //
MBh, 12, 69, 18.1 yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ /
MBh, 12, 69, 23.3 yam arthaṃ śaknuyāt prāptuṃ tena tuṣyeddhi paṇḍitaḥ //
MBh, 12, 72, 20.2 tathā yuktaściraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan //
MBh, 12, 84, 1.3 śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ //
MBh, 12, 84, 13.1 amānī satyavāk śakto jitātmā mānyamānitā /
MBh, 12, 84, 42.1 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe /
MBh, 12, 86, 9.2 kārye vivadamānānāṃ śaktam artheṣv alolupam //
MBh, 12, 86, 30.1 kulīnaḥ satyasampannaḥ śakto 'mātyaḥ praśaṃsitaḥ /
MBh, 12, 92, 44.1 na jātvadakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum /
MBh, 12, 92, 45.1 tad daṇḍavinnṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum /
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 94, 14.2 śaktaṃ caivānuraktaṃ ca yuñjyānmahati karmaṇi //
MBh, 12, 101, 12.1 navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva /
MBh, 12, 103, 40.2 viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ //
MBh, 12, 104, 24.2 tataḥ śaknoti śatrūṇāṃ prahartum avicārayan //
MBh, 12, 104, 25.1 yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret /
MBh, 12, 104, 36.2 na ca śakto 'pi medhāvī sarvān evārabhennṛpaḥ //
MBh, 12, 105, 9.2 vayaṃ tvenān parityaktum asato 'pi na śaknumaḥ //
MBh, 12, 106, 2.1 tāṃ cecchakṣyasyanuṣṭhātuṃ karma caiva kariṣyasi /
MBh, 12, 118, 14.1 astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca /
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 119, 13.2 kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām //
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 136, 43.2 mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate //
MBh, 12, 136, 55.1 na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā /
MBh, 12, 136, 72.2 trāyasva māṃ mā vadhīśca śakto 'smi tava mokṣaṇe //
MBh, 12, 136, 79.2 prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām //
MBh, 12, 136, 106.2 mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ //
MBh, 12, 137, 35.1 tarasā ye na śakyante śastraiḥ suniśitair api /
MBh, 12, 138, 20.2 arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate /
MBh, 12, 147, 4.1 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum /
MBh, 12, 155, 13.2 tapasā śakyate prāptuṃ devatvam api niścayāt //
MBh, 12, 160, 3.2 khaḍgena śakyate yuddhe sādhvātmā parirakṣitum //
MBh, 12, 161, 12.2 kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ //
MBh, 12, 172, 4.1 svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ /
MBh, 12, 175, 33.2 ko 'nyastad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ //
MBh, 12, 187, 56.1 na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ /
MBh, 12, 192, 57.2 tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate //
MBh, 12, 199, 24.1 sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ /
MBh, 12, 202, 11.2 kathaṃ śakyāmahe brahman dānavair upamardanam //
MBh, 12, 202, 18.2 nāśaknuvaṃśca kiṃcit te tasya kartuṃ tadā vibho //
MBh, 12, 218, 16.3 yastvām eko viṣahituṃ śaknuyāt kamalālaye //
MBh, 12, 218, 17.3 yo mām eko viṣahituṃ śaktaḥ kaścit puraṃdara //
MBh, 12, 220, 22.1 aśaktaḥ pūrvam āsīstvaṃ kathaṃcicchaktatāṃ gataḥ /
MBh, 12, 220, 23.1 yastu śatror vaśasthasya śakto 'pi kurute dayām /
MBh, 12, 220, 31.2 śaknuvanti paritrātuṃ naraṃ kālena pīḍitam //
MBh, 12, 220, 32.2 śaknuvanti prativyoḍhum ṛte buddhibalānnarāḥ //
MBh, 12, 220, 63.2 na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ //
MBh, 12, 223, 7.1 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ /
MBh, 12, 224, 41.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ //
MBh, 12, 232, 25.1 yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ /
MBh, 12, 240, 14.1 na hyātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ /
MBh, 12, 254, 36.1 sūkṣmatvānna sa vijñātuṃ śakyate bahunihnavaḥ /
MBh, 12, 259, 17.2 yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ /
MBh, 12, 259, 20.2 vadhenāpi na śakyante niyantum apare janāḥ //
MBh, 12, 259, 23.2 tānna śaknoṣi cet sādhūn paritrātum ahiṃsayā /
MBh, 12, 263, 48.2 eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca //
MBh, 12, 271, 9.2 samprāptum indriyāṇāṃ tu saṃyamenaiva śakyate //
MBh, 12, 273, 18.2 na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum //
MBh, 12, 286, 32.2 ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ //
MBh, 12, 296, 34.2 vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām //
MBh, 12, 297, 22.1 tejasā śakyate prāptum upāyasahacāriṇā /
MBh, 12, 311, 6.2 na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ /
MBh, 12, 312, 12.2 padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām //
MBh, 12, 314, 20.1 na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ /
MBh, 12, 317, 11.2 yasminna śakyate kartuṃ yatnastannānucintayet //
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 336, 78.2 kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata //
MBh, 12, 348, 2.1 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini /
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 14, 6.2 na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ //
MBh, 13, 17, 8.2 kastasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava //
MBh, 13, 17, 10.1 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ /
MBh, 13, 20, 41.2 nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati //
MBh, 13, 33, 15.2 nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ //
MBh, 13, 38, 7.3 pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ //
MBh, 13, 39, 3.1 iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum /
MBh, 13, 39, 11.1 kastāḥ śakto rakṣituṃ syād iti me saṃśayo mahān /
MBh, 13, 40, 13.1 na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃcana /
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 40, 36.1 na śakyam asya grahaṇaṃ kartuṃ vipula kenacit /
MBh, 13, 40, 42.1 kiṃ nu śakyaṃ mayā kartuṃ gurudārābhirakṣaṇe /
MBh, 13, 40, 43.1 nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ /
MBh, 13, 40, 48.1 na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ /
MBh, 13, 41, 6.2 nigṛhītā manuṣyendra na śaśāka viceṣṭitum //
MBh, 13, 41, 10.1 na śaśāka ca sā rājan pratyutthātum aninditā /
MBh, 13, 41, 10.2 vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā //
MBh, 13, 43, 12.1 tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija /
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 43, 21.2 anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ //
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 13, 45, 3.2 tasyārthe 'patyam īheta yena nyāyena śaknuyāt //
MBh, 13, 49, 11.2 putrareto na śakyaṃ hi mithyā kartuṃ narādhipa //
MBh, 13, 49, 17.2 na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau //
MBh, 13, 51, 34.2 guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu //
MBh, 13, 53, 25.2 na śaśāka tato draṣṭum antaraṃ cyavanastadā //
MBh, 13, 53, 45.2 kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ //
MBh, 13, 54, 25.2 tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ //
MBh, 13, 55, 9.3 na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva //
MBh, 13, 69, 5.2 nāśaknuvan samuddhartuṃ tato jagmur janārdanam //
MBh, 13, 69, 18.2 na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe /
MBh, 13, 82, 40.3 śakyaḥ samāsādayituṃ golokaḥ puṣkarekṣaṇa //
MBh, 13, 84, 5.3 devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet //
MBh, 13, 84, 54.2 saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha //
MBh, 13, 84, 56.3 visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā //
MBh, 13, 84, 57.3 na te śaktāsmi bhagavaṃstejaso 'sya vidhāraṇe //
MBh, 13, 84, 59.1 dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara /
MBh, 13, 84, 63.1 śaktā hyasi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā /
MBh, 13, 84, 65.2 nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā //
MBh, 13, 86, 6.2 ekāpi śaktā taṃ garbhaṃ saṃdhārayitum ojasā //
MBh, 13, 86, 26.2 upāyair bahubhir hantuṃ nāśakaccāpi taṃ vibhum //
MBh, 13, 95, 28.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 32.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 34.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 36.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 38.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 40.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 42.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 44.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 102, 16.2 katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune /
MBh, 13, 103, 24.2 na sa śakto 'bhaviṣyad vai pātane tasya tejasā //
MBh, 13, 103, 32.1 na ca śakyaṃ vinā rājñā surā vartayituṃ kvacit /
MBh, 13, 105, 31.1 ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ /
MBh, 13, 105, 53.2 na tatra dhṛtarāṣṭraste śakyo draṣṭuṃ mahāmune //
MBh, 13, 118, 12.1 soḍhum asmadvidhenaiṣa na śakyaḥ kīṭayoninā /
MBh, 13, 125, 23.2 anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 128, 23.2 śakyo dharmam avindadbhir dharmajña vada me prabho //
MBh, 13, 131, 3.2 pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum //
MBh, 13, 140, 12.1 ityukta āha devān sa na śaknomi mahīgatān /
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 145, 25.1 nāśakat tāni maghavā bhettuṃ sarvāyudhair api /
MBh, 13, 145, 41.2 na hi śakyā guṇā vaktum api varṣaśatair api //
MBh, 13, 154, 30.2 na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ //
MBh, 13, 154, 31.2 na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ //
MBh, 14, 3, 12.2 dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me //
MBh, 14, 4, 8.2 nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ //
MBh, 14, 4, 14.1 na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye /
MBh, 14, 19, 18.1 sa cecchaknotyayaṃ sādhur yoktum ātmānam ātmani /
MBh, 14, 34, 8.1 yāvanta iha śakyeraṃstāvato 'ṃśān prakalpayet /
MBh, 14, 52, 15.3 na cāśakyanta saṃdhātuṃ te 'dharmarucayo mayā //
MBh, 14, 52, 20.1 yasmācchaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ /
MBh, 14, 52, 22.1 tvayā hi śaktena satā mithyācāreṇa mādhava /
MBh, 14, 52, 24.2 na ca māṃ tapasālpena śakto 'bhibhavituṃ pumān //
MBh, 14, 55, 13.2 na hi tān aśrupātān vai śaktā dhārayituṃ mahī //
MBh, 14, 57, 31.1 yadā sa nāśakat tasya niścayaṃ kartum anyathā /
MBh, 14, 60, 18.2 na sa śakyeta saṃgrāme nihantum api vajriṇā //
MBh, 14, 71, 15.2 śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ //
MBh, 14, 80, 14.2 na śaknomyātmanātmānam ahaṃ dhārayituṃ śubhe //
MBh, 14, 81, 8.2 nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka //
MBh, 15, 7, 3.2 yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum //
MBh, 15, 24, 10.2 śaknotyupāvartayituṃ kuntīṃ dharmaparāṃ satīm //
MBh, 15, 29, 10.1 na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā /
MBh, 16, 5, 8.2 nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ //
MBh, 16, 6, 7.2 hīnāḥ kṛṣṇena putraiśca nāśakat so 'bhivīkṣitum //
MBh, 16, 8, 2.2 vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściram iha prabho //
MBh, 16, 8, 55.2 na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam //
MBh, 16, 9, 17.1 dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe /
MBh, 16, 9, 26.2 upekṣitaṃ ca kṛṣṇena śaktenāpi vyapohitum //
MBh, 17, 1, 24.1 na cainam aśakat kaścinnivartasveti bhāṣitum /
MBh, 18, 3, 30.2 na śakyase cālayituṃ svabhāvāt pārtha hetubhiḥ //
Manusmṛti
ManuS, 2, 96.1 na tathaitāni śakyante saṃniyantum asevayā /
ManuS, 2, 109.2 āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ //
ManuS, 4, 34.1 na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃcana /
ManuS, 7, 6.2 na cainaṃ bhuvi śaknoti kaścid apy abhivīkṣitum //
ManuS, 7, 31.2 praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā //
ManuS, 7, 44.2 jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //
ManuS, 8, 130.1 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
ManuS, 9, 10.1 na kaścid yoṣitaḥ śaktaḥ prasahya parirakṣitum /
ManuS, 9, 203.1 bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā /
ManuS, 9, 225.1 kṣatraviśśūdrayonis tu daṇḍaṃ dātum aśaknuvan /
ManuS, 11, 9.1 śaktaḥ parajane dātā svajane duḥkhajīvini /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 7.2 yadīmam utpādayitum ajātaḥ śaknuyād ayam //
Rāmāyaṇa
Rām, Bā, 13, 40.1 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane /
Rām, Bā, 14, 6.2 sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ //
Rām, Bā, 18, 9.1 śakto hy eṣa mayā gupto divyena svena tejasā /
Rām, Bā, 18, 11.1 na ca tau rāmam āsādya śaktau sthātuṃ kathaṃcana /
Rām, Bā, 19, 19.2 na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ //
Rām, Bā, 19, 21.1 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi /
Rām, Bā, 19, 22.1 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ /
Rām, Bā, 20, 9.1 kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ /
Rām, Bā, 20, 18.2 apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit //
Rām, Bā, 23, 29.1 na hi kaścid imaṃ deśaṃ śaknoty āgantum īdṛśam /
Rām, Bā, 30, 9.2 kartum āropaṇaṃ śaktā na kathaṃcana mānuṣāḥ //
Rām, Bā, 30, 10.2 na śekur āropayituṃ rājaputrā mahābalāḥ //
Rām, Bā, 57, 4.2 taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava //
Rām, Bā, 57, 5.2 yājane bhagavāñ śaktas trailokyasyāpi pārthiva //
Rām, Bā, 65, 19.2 na śekur grahaṇe tasya dhanuṣas tolane 'pi vā //
Rām, Bā, 74, 28.2 yadi śaknosi kākutstha dvaṃdvaṃ dāsyāmi te tataḥ //
Rām, Bā, 75, 6.2 tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram //
Rām, Ay, 9, 18.1 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum /
Rām, Ay, 9, 19.1 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
Rām, Ay, 12, 8.2 nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā //
Rām, Ay, 12, 20.1 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ /
Rām, Ay, 15, 10.2 naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave //
Rām, Ay, 16, 3.2 śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum //
Rām, Ay, 18, 23.2 ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum //
Rām, Ay, 18, 35.1 so 'haṃ na śakṣyāmi pitur niyogam ativartitum /
Rām, Ay, 24, 11.1 tvaṃ hi kartuṃ vane śakto rāma samparipālanam /
Rām, Ay, 26, 4.1 na ca māṃ tvatsamīpasthām api śaknoti rāghava /
Rām, Ay, 26, 5.1 patihīnā tu yā nārī na sā śakṣyati jīvitum /
Rām, Ay, 30, 4.1 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ /
Rām, Ay, 34, 8.2 rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha //
Rām, Ay, 35, 23.3 evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam //
Rām, Ay, 35, 31.2 mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ //
Rām, Ay, 40, 17.2 na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ //
Rām, Ay, 42, 10.2 priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum //
Rām, Ay, 50, 7.2 phalapattrair avanatān nūnaṃ śakṣyāmi jīvitum //
Rām, Ay, 53, 19.2 na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum //
Rām, Ay, 56, 13.2 soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate //
Rām, Ay, 76, 17.1 yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt /
Rām, Ay, 93, 38.2 āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ //
Rām, Ay, 103, 21.2 ata eva na śaktāḥ smo vyāvartayitum añjasā //
Rām, Ay, 104, 25.1 taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
Rām, Ay, 108, 23.2 na śaśākottarair vākyair avaroddhuṃ samutsukam //
Rām, Ay, 110, 39.2 tan na śaktā namayituṃ svapneṣv api narādhipāḥ //
Rām, Ār, 9, 13.1 kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān /
Rām, Ār, 9, 17.1 saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam /
Rām, Ār, 12, 20.1 bhavān api sadāraś ca śaktaś ca parirakṣaṇe /
Rām, Ār, 18, 8.2 mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave //
Rām, Ār, 20, 15.2 sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe //
Rām, Ār, 20, 16.2 mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau //
Rām, Ār, 21, 2.2 na śakyate dhārayituṃ lavaṇāmbha ivotthitam //
Rām, Ār, 48, 21.1 na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
Rām, Ār, 51, 11.1 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana /
Rām, Ār, 51, 20.2 dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ //
Rām, Ār, 54, 19.3 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ //
Rām, Ār, 60, 36.2 ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ //
Rām, Ār, 64, 4.1 jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ /
Rām, Ār, 67, 12.1 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ /
Rām, Ār, 68, 15.1 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam /
Rām, Ār, 69, 22.1 na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam /
Rām, Ki, 8, 28.2 bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum //
Rām, Ki, 11, 47.2 kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa //
Rām, Ki, 18, 41.2 prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt //
Rām, Ki, 23, 14.2 parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha //
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 26, 13.2 parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam //
Rām, Ki, 28, 21.1 kāmaṃ khalu śaraiḥ śaktaḥ surāsuramahoragān /
Rām, Ki, 35, 6.1 kaḥ śaktas tasya devasya khyātasya svena karmaṇā /
Rām, Ki, 39, 6.2 abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama //
Rām, Ki, 53, 8.2 dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā //
Rām, Ki, 55, 21.1 sūryāṃśudagdhapakṣatvān na śaknomi visarpitum /
Rām, Ki, 60, 2.2 pariśrānto na śaknomi vacanaṃ paribhāṣitum //
Rām, Ki, 63, 14.1 ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet /
Rām, Ki, 64, 21.2 yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum //
Rām, Ki, 66, 11.2 vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ //
Rām, Su, 1, 19.2 viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam //
Rām, Su, 11, 38.2 na hi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā //
Rām, Su, 16, 5.2 na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum //
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 28, 28.2 śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 34.2 na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 35, 28.2 anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ //
Rām, Su, 35, 48.1 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana /
Rām, Su, 35, 51.2 kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum //
Rām, Su, 36, 37.2 rāmasya samare vegaṃ śaktāḥ pratisamādhitum //
Rām, Su, 36, 47.1 vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā /
Rām, Su, 37, 15.2 sa hi soḍhuṃ raṇe śaktas tava hetor viśeṣataḥ //
Rām, Su, 38, 8.2 ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā //
Rām, Su, 49, 17.2 śarāṇām agrataḥ sthātuṃ śakto devāsureṣvapi //
Rām, Su, 49, 30.2 laṅkāṃ nāśayituṃ śaktastasyaiṣa tu viniścayaḥ //
Rām, Su, 51, 11.1 kāmaṃ khalu na me śaktā nibaddhasyāpi rākṣasāḥ /
Rām, Su, 53, 14.2 dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum //
Rām, Su, 58, 4.2 kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ //
Rām, Su, 58, 16.2 laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ //
Rām, Su, 65, 19.2 tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum //
Rām, Su, 65, 22.1 śaktau tau puruṣavyāghrau vāyvagnisamatejasau /
Rām, Yu, 8, 2.2 na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe //
Rām, Yu, 9, 8.1 apyupāyaistribhistāta yo 'rthaḥ prāptuṃ na śakyate /
Rām, Yu, 11, 42.2 atiśāyayituṃ śakto bṛhaspatir api bruvan //
Rām, Yu, 11, 45.1 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
Rām, Yu, 14, 7.1 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ /
Rām, Yu, 14, 7.1 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ /
Rām, Yu, 16, 26.1 ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 18, 41.2 na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ //
Rām, Yu, 21, 32.1 vaktuṃ na śakto rāmasya naraḥ kaścid guṇān kṣitau /
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 35, 11.2 draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām //
Rām, Yu, 35, 16.2 nimeṣāntaramātreṇa na śekatur udīkṣitum //
Rām, Yu, 39, 11.1 upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā /
Rām, Yu, 39, 13.2 gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum //
Rām, Yu, 39, 16.1 bāṇābhihatamarmatvānna śaknotyabhivīkṣitum /
Rām, Yu, 40, 48.1 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam /
Rām, Yu, 44, 7.1 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave /
Rām, Yu, 46, 49.1 na śekuḥ samavasthātuṃ nihate vāhinīpatau /
Rām, Yu, 47, 83.1 jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara /
Rām, Yu, 48, 34.2 rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ //
Rām, Yu, 48, 37.1 yadā cainaṃ na śekuste pratibodhayituṃ tadā /
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 51, 41.2 na me pratimukhe kaścicchaktaḥ sthātuṃ jijīviṣuḥ //
Rām, Yu, 52, 2.2 avalipto na śaknoṣi kṛtyaṃ sarvatra veditum //
Rām, Yu, 55, 119.2 sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi //
Rām, Yu, 57, 68.1 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ /
Rām, Yu, 57, 70.2 na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam //
Rām, Yu, 59, 41.2 na śekur atikāyasya pratikartuṃ mahāraṇe //
Rām, Yu, 59, 96.1 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ /
Rām, Yu, 61, 37.2 na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ //
Rām, Yu, 61, 39.2 na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame //
Rām, Yu, 61, 43.2 laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt //
Rām, Yu, 63, 28.1 tasya bāṇacayaṃ prāpya na śekur ativartitum /
Rām, Yu, 64, 11.1 rākṣasā vānarāścāpi na śekuḥ spandituṃ bhayāt /
Rām, Yu, 70, 14.2 anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ //
Rām, Yu, 71, 12.2 sā draṣṭum api śakyeta naiva cānyena kenacit //
Rām, Yu, 82, 27.2 upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge //
Rām, Yu, 83, 42.2 tatastatastasya śarapravegaṃ soḍhuṃ na śekur hariyūthapāste //
Rām, Yu, 84, 2.2 na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam //
Rām, Yu, 88, 40.2 yatnataste hariśreṣṭhā na śekur avamarditum /
Rām, Yu, 90, 32.2 nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani //
Rām, Yu, 106, 16.1 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm /
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Utt, 6, 24.1 rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate /
Rām, Utt, 7, 12.1 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan /
Rām, Utt, 13, 18.2 sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate //
Rām, Utt, 22, 12.2 pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ //
Rām, Utt, 25, 15.1 ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate /
Rām, Utt, 29, 31.2 na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ //
Rām, Utt, 34, 5.2 nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ //
Rām, Utt, 47, 13.2 śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha //
Rām, Utt, 51, 11.1 śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi /
Rām, Utt, 59, 14.2 vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha //
Rām, Utt, 68, 3.1 tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha /
Rām, Utt, 69, 19.1 sa hi tārayituṃ saumya śaktaḥ suragaṇān api /
Rām, Utt, 75, 12.2 balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum //
Rām, Utt, 80, 18.1 na hi śakṣyāmyahaṃ gatvā bhṛtyadārān sukhānvitān /
Rām, Utt, 95, 7.2 na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi //
Rām, Utt, 95, 17.2 avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha //
Saundarānanda
SaundĀ, 2, 45.2 aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat //
SaundĀ, 5, 4.2 kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā //
SaundĀ, 7, 15.2 jñānācca raukṣyācca vinā vimoktuṃ na śakyate snehamayastu pāśaḥ //
SaundĀ, 10, 11.2 chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ //
SaundĀ, 10, 46.1 muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ /
SaundĀ, 15, 61.2 prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate //
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Agnipurāṇa
AgniPur, 3, 22.1 na jetum enāṃ śakto me tvadṛte 'nyaḥ pumān bhuvi /
Amarakośa
AKośa, 2, 540.2 jayyo yaḥ śakyate jetuṃ jeyo jetavyamātrake //
Amaruśataka
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
AmaruŚ, 1, 37.2 na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 23.1 adṛśyaṃ vraṇasaṃsthānād grahītuṃ śakyate yataḥ /
AHS, Śār., 5, 12.1 hanū vā piṇḍam āsyasthaṃ śaknuvanti na yasya ca /
AHS, Śār., 5, 124.1 yatamāno na śaknoti durlabhaṃ tasya jīvitam /
AHS, Cikitsitasthāna, 21, 5.1 yatheṣṭam ānāmayituṃ sukham eva hi śakyate /
AHS, Utt., 39, 57.2 śaktaḥ surūpaḥ subhagaḥ śatāyuḥ kāmī kakudmān iva gokulasthaḥ //
AHS, Utt., 40, 83.1 etat paṭhan saṃgrahabodhaśaktaḥ svabhyastakarmā bhiṣag aprakampyaḥ /
Bhallaṭaśataka
BhallŚ, 1, 45.2 ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ //
Bodhicaryāvatāra
BoCA, 6, 128.2 vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ //
BoCA, 7, 19.1 kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam /
BoCA, 8, 55.1 yadicchasi na tac cittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate /
BoCA, 8, 135.1 ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate /
BoCA, 8, 135.2 yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate //
BoCA, 10, 40.1 śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 14.2 anubhūtāni tenāhaṃ śaktā duḥkham upāsitum //
BKŚS, 5, 283.2 nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti //
BKŚS, 11, 16.1 na ceyaṃ śakyate jetum alaṃ vaḥ śaṅkayā yataḥ /
BKŚS, 11, 68.1 na nāgarakatāṃ prāptum upadeśena śakyate /
BKŚS, 17, 2.2 draṣṭuṃ gandharvadatteti tena coktaṃ na śakyate //
BKŚS, 17, 3.1 agāndharveṇa sā draṣṭuṃ devenāpi na śakyate /
BKŚS, 17, 13.2 ko yakṣīkāmukaṃ śakto daridram iti jalpitum //
BKŚS, 17, 105.2 yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām //
BKŚS, 18, 32.2 pratijñākhaṇḍanamlānaṃ kathaṃ śakṣyasi vīkṣitum //
BKŚS, 18, 173.2 yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam //
BKŚS, 18, 244.1 palāyamānaṃ kaḥ śakto mriyamāṇaṃ ca rakṣitum /
BKŚS, 18, 410.2 tasmai tanmṛtyuvṛttāntaṃ kathaṃ śakṣyatha śaṃsitum //
BKŚS, 18, 550.1 yadā nāśakad ākraṣṭum abdair bahutithair api /
BKŚS, 18, 603.2 draṣṭuṃ śaknoti yas tasya kṣudrakān dhig asūn iti //
BKŚS, 18, 662.2 na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam //
BKŚS, 20, 247.2 na tāṃ varṇayituṃ śaktau vyāsavālmīkināv api //
BKŚS, 20, 377.1 tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaś ca yatnataḥ /
BKŚS, 21, 71.2 na vikalpayituṃ śaktaḥ kiṃ punar nyāyyam īdṛśam //
BKŚS, 22, 110.2 śaktā vidhavikāṃ draṣṭuṃ jyeṣṭhā kālasya sā svasā //
BKŚS, 22, 172.2 mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā //
BKŚS, 23, 63.2 na virantuṃ na vā rantum asāv aśakad ākulaḥ //
BKŚS, 27, 18.2 ko hi varṇayituṃ śakto naro meror adhityakām //
BKŚS, 27, 90.1 na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ /
BKŚS, 28, 80.1 idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ /
Daśakumāracarita
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 2, 1, 24.1 na śekatustu tam aprabhutvād uttārayitum āpadaḥ //
DKCar, 2, 2, 143.1 so 'bhyadhatta na śaknomi caināmatra pitror anabhyanujñayopayamya jīvitum //
DKCar, 2, 2, 232.1 kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti //
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
DKCar, 2, 4, 70.0 sa tathā dūṣito 'pi yakṣiṇībhayānnāmuṣminpāpamācaritumaśakat //
DKCar, 2, 4, 83.0 śakṣyāmi sahasramapi subhaṭānāmudāyudhānāṃ hatvā pitaraṃ mocayitum //
DKCar, 2, 5, 12.1 athāhaṃ na śakṣyāmi cānupaśliṣya śayitum //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 6, 20.1 na ca śakṣyāmi rājasūnurityamuṣmin pāpamācaritum //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 14.0 na ca śaktaḥ sādhyaṃ sādhanaṃ vā vibhajya vartitum //
DKCar, 2, 8, 271.0 evaṃ yadyahaṃ kṣamāmavalambya gṛha eva sthāsyāmi tata utpannopajāpaṃ svarājyamapi paritrātuṃ na śakṣyāmi //
DKCar, 2, 8, 282.0 sa yāvanna sidhyati tāvanmayā na kutrāpyekatrāvasthātuṃ śakyam //
DKCar, 2, 8, 287.0 yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sa īdṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ //
Divyāvadāna
Divyāv, 1, 41.0 na śakyate ratnānāṃ mūlyaṃ kartumiti //
Divyāv, 1, 42.0 dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate //
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 386.0 sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum //
Divyāv, 3, 71.0 na ca śakyate vinā nimittena puṇyaṃ kartum //
Divyāv, 7, 196.0 sa hastena nirvāpayitumārabdho na śaknoti //
Divyāv, 7, 197.0 tataścīvarakarṇikena tato vyajanena tathāpi na śaknoti nirvāpayitum //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā //
Divyāv, 8, 13.0 na śaknumo vayaṃ bhagavantaṃ praṣṭum //
Divyāv, 8, 15.0 ahamapi na śaknomi bhagavantaṃ praṣṭum //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 162.0 so 'hamimaṃ caurasahasraṃ na śaknomi dhanena saṃtarpayitum //
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ vā tatra gamyata iti //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 8, 376.0 na śakyate 'bhiroḍhum //
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 472.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 9, 107.0 tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ //
Divyāv, 11, 13.1 śakṣyatyeṣo mama prāṇaparitrāṇaṃ kartum //
Divyāv, 13, 171.1 sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum //
Divyāv, 13, 473.1 kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum no bhadanta iti //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 15, 10.0 kaḥ śakyate iyatkālaṃ saṃsāre saṃsaritumiti //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 18, 343.1 sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati nāhaṃ śakṣyāmi anuttarāṃ samyaksambodhiṃ samudānayitum //
Divyāv, 18, 344.1 tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayaty etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 420.1 ajātaśatruḥ saṃlakṣayate evamapi mayā na śakitaṃ jyotiṣkasya maṇīnapahartum //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Harivaṃśa
HV, 2, 35.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
HV, 2, 35.2 daśa varṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ //
HV, 5, 14.1 yadā na śakyate mānād avalepāc ca pārthivaḥ /
HV, 5, 51.1 hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa /
HV, 9, 51.3 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva //
HV, 9, 57.2 tena tāta na śaknomi tasmin sthātuṃ sva āśrame //
HV, 9, 60.1 na hi dhundhur mahātejās tejasālpena śakyate /
HV, 11, 13.2 kathaṃ ca śaktās te dātuṃ nirayasthāḥ phalaṃ punaḥ /
HV, 15, 55.2 anunīyamāno durbuddhir anunetuṃ na śakyate //
HV, 16, 8.2 na cāśakyanta te tābhyāṃ tadā vārayituṃ dvijāḥ //
HV, 20, 6.2 sametya dhārayāmāsur na ca tāḥ tam aśaknuvan //
HV, 20, 8.1 yadā na dhāraṇe śaktās tasya garbhasya tā diśaḥ /
HV, 28, 14.2 govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ //
HV, 29, 13.2 śakto 'pi śāṭhyāddhārdikyaṃ nākrūro 'bhyupapadyata //
Harṣacarita
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Kirātārjunīya
Kir, 3, 44.1 prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum /
Kumārasaṃbhava
KumSaṃ, 1, 52.1 ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
KumSaṃ, 5, 5.1 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
KumSaṃ, 5, 51.1 iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum /
Kāmasūtra
KāSū, 1, 5, 9.1 virasaṃ vā mayi śaktam apakartukāmaṃ ca prakṛtim āpādayiṣyati //
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 3, 3, 3.4 sā hi prīyamāṇā viditākārāpy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt /
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
KāSū, 3, 4, 44.1 tatra yuktaguṇaṃ vaśyaṃ śaktaṃ balavadarthinam /
Kātyāyanasmṛti
KātySmṛ, 1, 100.1 āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
KātySmṛ, 1, 291.1 āḍhyasya nikaṭasthasya yac chaktena na yācitam /
KātySmṛ, 1, 299.1 śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
KātySmṛ, 1, 439.2 ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane //
KātySmṛ, 1, 729.2 anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam //
Kāvyādarśa
KāvĀ, 1, 101.2 tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ //
KāvĀ, 1, 102.2 tathāpi na tad ākhyātuṃ sarasvatyāpi śakyate //
Kūrmapurāṇa
KūPur, 1, 1, 62.2 jñātuṃ hi śakyate devi brūhi me parameśvari //
KūPur, 1, 4, 34.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
KūPur, 1, 4, 47.1 etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ /
KūPur, 1, 5, 1.3 na śakyate samākhyātuṃ bahuvarṣairapi svayam //
KūPur, 1, 10, 8.2 nāhaṃ bhavantaṃ śaknomi voḍhuṃ tejomayaṃ gurum //
KūPur, 1, 15, 45.2 na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathā //
KūPur, 1, 15, 177.2 tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate //
KūPur, 1, 20, 23.1 idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye /
KūPur, 1, 21, 58.2 na dānavaṃ cālayituṃ śaśākāntakasaṃnibham //
KūPur, 1, 27, 15.2 na śakyate mayā pārtha vistareṇābhibhāṣitum //
KūPur, 1, 34, 22.1 kathituṃ neha śaknomi bahuvarṣaśatairapi /
KūPur, 1, 46, 59.2 vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām //
KūPur, 1, 47, 67.2 etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat //
KūPur, 2, 14, 39.2 śakto 'nnado'rtho svaḥsādhuradhyāpyā daśa dharmataḥ //
KūPur, 2, 15, 2.2 cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati //
KūPur, 2, 18, 17.1 śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca /
KūPur, 2, 33, 111.2 nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit //
KūPur, 2, 33, 148.1 yaḥ saṃsthāpayituṃ śakto na kuryānmohito janaḥ /
KūPur, 2, 34, 10.1 gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati /
Liṅgapurāṇa
LiPur, 1, 9, 32.2 icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ //
LiPur, 1, 9, 50.2 brahmaṇā tadguṇaṃ śakyaṃ vettumanyairna śakyate //
LiPur, 1, 20, 53.2 nāhaṃ bhavantaṃ śaknomi soḍhuṃ tejomayaṃ gurum //
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 53, 56.1 dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ /
LiPur, 1, 63, 94.1 trilokadhāraṇe śaktā devarṣikulasaṃbhavāḥ /
LiPur, 1, 74, 29.2 śakyate naiva viprendrās tasmād vai sthāpayet tathā //
LiPur, 1, 77, 24.1 na tasya śakyate vaktuṃ puṇyaṃ śatayugairapi /
LiPur, 1, 91, 59.2 yāvadeva tu śakyante dhāryante tāvadeva hi //
LiPur, 1, 92, 4.2 śakyate naiva viprendrā varṣakoṭiśatairapi //
LiPur, 1, 92, 114.2 na śaśāka punardraṣṭuṃ hṛṣṭaromā girīndrajā //
LiPur, 1, 92, 116.1 taṃ śaśāka punardraṣṭuṃ harasya ca mahātmanaḥ /
LiPur, 1, 102, 32.1 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā /
LiPur, 1, 102, 32.2 vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ //
LiPur, 1, 102, 37.2 cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca //
LiPur, 1, 103, 73.2 avimuktasya māhātmyaṃ vistarācchakyate nahi //
LiPur, 2, 8, 8.1 purā kaściddvijaḥ śakto dhundhumūka iti śrutaḥ /
LiPur, 2, 26, 30.1 varṣakoṭiśatenāpi vistareṇa na śakyate //
Matsyapurāṇa
MPur, 11, 31.1 na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ /
MPur, 22, 78.2 vāgīśo'pi na śaknoti vistarāt kim u mānuṣaḥ //
MPur, 23, 27.2 na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ //
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
MPur, 25, 17.2 tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā //
MPur, 25, 18.2 tām ārādhayituṃ śakto nānyaḥ kaścana vidyate //
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 29, 6.2 sthātuṃ tvadviṣaye rājanna śaknomi tvayā saha //
MPur, 29, 10.3 duhiturnāpriyaṃ soḍhuṃ śakto'haṃ dayitā hi me //
MPur, 37, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ //
MPur, 45, 5.2 govindo'pi na taṃ lebhe śakto'pi na jahāra saḥ //
MPur, 47, 63.1 sthātuṃ na śaknumo hy atra praviśāmo rasātalam /
MPur, 47, 89.1 raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana /
MPur, 56, 5.1 kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān /
MPur, 69, 62.2 phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ //
MPur, 113, 4.3 na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat //
MPur, 135, 67.2 nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ //
MPur, 140, 22.2 śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi //
MPur, 140, 24.2 so'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum //
MPur, 142, 38.2 yugapatsamavetau dvau dvidhā vaktuṃ na śakyate //
MPur, 147, 3.2 śakto'pi devarājasya pratikartuṃ mahāsuraḥ //
MPur, 148, 6.1 rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ /
MPur, 150, 111.1 na śekuścalitaṃ tatra padādapi padaṃ tadā /
MPur, 150, 137.1 na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca /
MPur, 150, 141.2 ekaiko'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ //
MPur, 150, 173.1 puraḥsthitamapi prāptuṃ na śekuravamarditāḥ /
MPur, 151, 35.2 nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam //
MPur, 153, 4.2 śaktenopekṣito nīco manyate balamātmanaḥ //
MPur, 153, 107.2 na śekustatra te sthātuṃ raṇe 'tibalino'pi ye //
MPur, 153, 141.1 sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam /
MPur, 154, 45.1 iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate /
MPur, 154, 72.1 tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase /
MPur, 154, 459.1 na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ /
MPur, 154, 541.2 na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate //
MPur, 167, 33.2 bālamādityasaṃkāśaṃ nāśaknodabhivīkṣitum //
MPur, 175, 10.2 praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum //
Meghadūta
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Narasiṃhapurāṇa
NarasiṃPur, 1, 28.2 viṣṇuprasādena vinā vaktuṃ kenāpi śakyate //
Nāradasmṛti
NāSmṛ, 1, 3, 3.2 vyavahāradhuraṃ voḍhuṃ ye śaktāḥ sadgavā iva //
NāSmṛ, 2, 1, 202.2 alaṃ tārayituṃ śaktās tamasy ugre nimajjataḥ //
NāSmṛ, 2, 3, 7.2 anyo vāsati dāyāde śaktāś cet sarva eva vā //
NāSmṛ, 2, 5, 10.2 saṃdiṣṭaḥ karma kurvīta śaktaś ced avicārayan //
NāSmṛ, 2, 13, 5.2 bhrātā śaktaḥ kaniṣṭho vā śaktyapekṣaḥ kule kriyā //
NāSmṛ, 2, 14, 18.2 śaktāś ca ya upekṣante te 'pi taddoṣabhāginaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 23.2 ete 'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā //
NāṭŚ, 2, 94.1 daśa prayoktṛbhiḥ stambhāḥ śaktā maṇḍapadhāraṇe /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 287.1 vaiśvadevakṛtān doṣān śakto bhikṣurvyapohitum /
PABh zu PāśupSūtra, 1, 11, 1.8 yadi śaktas tadā avāsasā nagnena yathājātena niṣparigraheṇa bhavitavyam ity arthaḥ /
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 1, 28, 10.0 guroḥ śaktaḥ śiṣyo nādhyākrāntaḥ //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 30, 11.0 ucyate śaktaḥ //
PABh zu PāśupSūtra, 2, 13, 18.0 na ca vibhā kāryakaraṇaiśvaryābhiniveśaḥ śakyate kartumityato'vagamyate kāryakaraṇavataścarato mahimāno'bhivyajyanta ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 91.0 nānupahatya bhūtāni viṣayopabhogaḥ śakyate kartum //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
Saṃvitsiddhi
SaṃSi, 1, 31.1 nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam /
SaṃSi, 1, 31.2 na vāyuś calituṃ śaktaḥ tacchaktyāpyāyanādṛte //
SaṃSi, 1, 76.2 nāstīti śakyate vaktum uktau pratyakṣabadhanāt /
Suśrutasaṃhitā
Su, Sū., 35, 27.2 saukṣmyādrasānādadāno vivektuṃ naiva śakyate //
Su, Śār., 4, 79.2 tadvatprakṛtayo martyaṃ śaknuvanti na bādhitum //
Su, Śār., 5, 36.2 sa gūḍhaṃ śalyamāhartuṃ dehācchaknoti dehinām //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Utt., 6, 30.2 tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca //
Su, Utt., 47, 57.2 kāntair vanāntapavanaiḥ parimṛśyamānaḥ śaktaścared bhavanakānanadīrghikāsu //
Sāṃkhyakārikā
SāṃKār, 1, 9.2 śaktasya śakyakaraṇāt kāraṇabhāvācca satkāryam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.19 śaktasya śakyakaraṇāt /
SKBh zu SāṃKār, 15.2, 1.16 iha yo yasmin śaktaḥ sa tasminn evārthe pravartate /
SKBh zu SāṃKār, 46.2, 1.7 yathā tam eva sthāṇuṃ samyag dṛṣṭvā saṃśayaṃ chettuṃ na śaknotītyaśaktiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.75 tatra yat pramāṇaṃ yatra śaktaṃ tad uktalakṣaṇebhyo niṣkṛṣya darśayati //
STKau zu SāṃKār, 9.2, 1.9 na hi nīlaṃ śilpisahasreṇāpi pītaṃ kartuṃ śakyate /
STKau zu SāṃKār, 9.2, 2.3 asaṃbaddham api tad eva karoti yatra yat kāraṇaṃ śaktam /
STKau zu SāṃKār, 9.2, 2.6 ata āha śaktasya śakyakaraṇāt /
STKau zu SāṃKār, 9.2, 2.7 sā śaktiḥ śaktakāraṇāśrayā sarvatra vā syācchakye vā /
STKau zu SāṃKār, 9.2, 2.13 asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti /
Tantrākhyāyikā
TAkhy, 1, 279.1 śaktā bhavantaḥ sarujaś cāham //
TAkhy, 1, 368.1 bhadre na śakto mahodadhir mayā sārdham īdṛśaṃ vairānubandhaṃ kartum iti //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
Varāhapurāṇa
VarPur, 27, 5.2 andhakānnaiva śakto'haṃ trātuṃ vai surasattamāḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 sarvaprakārā tu sā mādṛśaiścintayituṃ na śakyate //
Viṣṇupurāṇa
ViPur, 1, 2, 11.2 varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam //
ViPur, 1, 2, 51.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
ViPur, 1, 9, 130.1 na te varṇayituṃ śaktā guṇāñjihvāpi vedhasaḥ /
ViPur, 1, 11, 17.2 tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
ViPur, 1, 12, 8.2 na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī //
ViPur, 1, 12, 49.2 taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ //
ViPur, 1, 12, 99.2 asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi //
ViPur, 1, 15, 2.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
ViPur, 1, 15, 2.2 daśavarṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ //
ViPur, 1, 19, 15.1 nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ /
ViPur, 2, 2, 4.3 nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram //
ViPur, 2, 5, 13.2 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ //
ViPur, 2, 5, 21.2 na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api //
ViPur, 2, 13, 76.2 śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate /
ViPur, 2, 13, 80.2 vaktuṃ na śakyate śrotuṃ tanmamecchā pravartate //
ViPur, 2, 13, 81.1 yo 'sti so 'hamiti brahmankathaṃ vaktuṃ na śakyate /
ViPur, 2, 13, 100.2 pṛthakkaraṇaniṣpādyaṃ śakyate nṛpate katham //
ViPur, 3, 18, 39.2 akurvanvihitaṃ karma śaktaḥ patati taddine //
ViPur, 4, 4, 96.1 tataś cābhiṣekamaṅgalaṃ maitreya varṣaśatenāpi vaktuṃ na śakyate saṃkṣepeṇa śrūyatām //
ViPur, 4, 13, 28.1 gotrabhedabhayācchakto 'pi na jahāra //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 142.1 etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān //
ViPur, 4, 15, 43.1 evam anekaśatasahasrapuruṣasaṃkhyasya yadukulasya putrasaṃkhyā varṣaśatair api vaktuṃ na śakyate //
ViPur, 4, 24, 121.2 nikhilo gadituṃ śakyo naiva janmaśatair api //
ViPur, 5, 1, 27.1 tadbhūribhārapīḍārtā na śaknomyamareśvarāḥ /
ViPur, 5, 6, 13.2 śaśāka no vārayituṃ krīḍantāvaticañcalau //
ViPur, 5, 6, 15.1 yadi śaknoṣi gaccha tvamaticañcalaceṣṭita /
ViPur, 5, 33, 25.2 na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā //
ViPur, 5, 37, 12.2 khaṇḍaṃ cūrṇayituṃ śekurnaikaṃ te tomarākṛti //
ViPur, 5, 38, 21.2 āropayitum ārebhe na śaśāka ca vīryavān //
ViPur, 6, 6, 3.2 na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate //
Viṣṇusmṛti
ViSmṛ, 20, 39.1 mṛto 'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtam /
ViSmṛ, 20, 46.2 na nivārayituṃ śaktas tatra kā paridevanā //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 9.1 na ca śakto 'pi padārthaviparyāsaṃ karoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 28.2 adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ //
YāSmṛ, 2, 116.1 śaktasyānīhamānasya kiṃcid dattvā pṛthak kriyā /
YāSmṛ, 2, 209.2 tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu //
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
Śikṣāsamuccaya
ŚiSam, 1, 58.6 tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenātikramitum /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 10.2 na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 9.2 pratibudhayātasyānye na paritrāṇe grahāḥ śaktāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 46.2 palāyante na śaktās te sevante kṛtacāṭavaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 37.2 saṃmuhya cāpam ajahāt pramadottamāstā yasyendriyaṃ vimathituṃ kuhakairna śekuḥ //
BhāgPur, 1, 15, 2.2 vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum //
BhāgPur, 2, 5, 32.2 yadāyatananirmāṇe na śekurbrahmavittama //
BhāgPur, 2, 7, 6.2 dṛṣṭvātmano bhagavato niyamāvalopaṃ devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ //
BhāgPur, 3, 5, 47.2 sarve viyuktāḥ svavihāratantraṃ na śaknumas tat pratihartave te //
BhāgPur, 3, 22, 34.2 yad ābhraṃśayituṃ bhogā na śekur bhagavatparam //
BhāgPur, 3, 26, 62.1 ete hy abhyutthitā devā naivāsyotthāpane 'śakan /
BhāgPur, 4, 5, 22.2 chindann api tad uddhartuṃ nāśaknot tryambakas tadā //
BhāgPur, 4, 7, 11.1 bhavastavāya kṛtadhīr nāśaknod anurāgataḥ /
BhāgPur, 4, 14, 40.2 lokānnāvārayañchaktā api taddoṣadarśinaḥ //
BhāgPur, 4, 20, 21.1 sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ /
BhāgPur, 8, 6, 33.2 nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ //
BhāgPur, 10, 4, 38.1 yathāmayo 'ṅge samupekṣito nṛbhirna śakyate rūḍhapadaścikitsitum /
Bhāratamañjarī
BhāMañj, 1, 327.2 tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām //
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 1, 584.2 paralokagataṃ śaktā tyaktumekākinaṃ satī //
BhāMañj, 1, 951.1 yaḥ śakto 'pi jagatsarvaṃ nirdagdhuṃ krodhavahninā /
BhāMañj, 1, 1065.1 śakto 'yamathavā vīraḥ surarūpaśca dṛśyate /
BhāMañj, 1, 1119.1 tadatathyaṃ kathaṃ kartuṃ śaktaḥ satyadhano janaḥ /
BhāMañj, 1, 1377.2 etau na jetuṃ samare śakyau śakraśatairapi //
BhāMañj, 5, 9.1 gaṇanā nṛpamadhye 'sminna śakyā kauravāgasām /
BhāMañj, 5, 78.2 na vināśayituṃ śakyo balātkamalalocane //
BhāMañj, 5, 106.1 na śaktāḥ samare sthātuṃ na cecchanti śamaṃ khalāḥ /
BhāMañj, 5, 212.2 sa rathastūrṇamāyāto vāryatāṃ yadi śakyate //
BhāMañj, 5, 239.2 hatā api na śakṣyanti manye gantuṃ divaṃ nṛpāḥ //
BhāMañj, 5, 536.2 yattā bhavantastiṣṭhantu śakyate na sa helayā //
BhāMañj, 5, 662.2 śaktaḥ kṣapayituṃ kiṃ vā droṇaḥ karṇaḥ kṛpo 'thavā //
BhāMañj, 5, 663.3 śakto'hamiti tenokte tadeva gururabhyadhāt //
BhāMañj, 7, 201.1 paracakrāntarasthasya yuṣmābhiryadi śakyate /
BhāMañj, 7, 383.2 na praveṣṭuṃ tvayā śakyaṃ mayi jīvati sātyake //
BhāMañj, 7, 427.2 mām anirjitya kaunteya bhettuṃ śakyā na vāhinī //
BhāMañj, 8, 35.1 kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare /
BhāMañj, 10, 77.2 tasmānna dharmayuddhena bhīmaḥ śakto nipātane //
BhāMañj, 12, 74.1 śaktenāpi tvayā kṛṣṇa yasmātkāmādupekṣitāḥ /
BhāMañj, 13, 113.2 śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet //
BhāMañj, 13, 838.2 sahajo 'ntaḥsthito hantuṃ niḥśeṣaṃ ca na śakyate //
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 952.1 gatirdharmasya vividhā sūkṣmā jñātuṃ na śakyate /
BhāMañj, 13, 959.1 ahiṃsā paramo yajñaḥ puṇyairyaṣṭuṃ sa śakyate /
BhāMañj, 13, 1041.2 na hi pātayituṃ śaktaḥ sukhena bhavapādapam //
BhāMañj, 13, 1042.2 prītiṃ vārayituṃ śakto lalanādhanabandhuṣu //
BhāMañj, 13, 1317.1 pratikūlaṃ sa śaktasya yajñamagniṣṭutaṃ punaḥ /
BhāMañj, 13, 1475.1 vaktuṃ vipulasaṃruddhā na śaśāka sulocanā /
BhāMañj, 13, 1483.1 na śakyā rakṣituṃ nāryo rakṣitā ca tvayā ruciḥ /
BhāMañj, 13, 1484.2 na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ //
BhāMañj, 13, 1691.2 śaknoti kastānsahasā tyaktuṃ sattvavato vinā //
BhāMañj, 14, 15.2 tam indraḥ spardhate nityaṃ na sa śaknoti ceṣṭitaiḥ //
BhāMañj, 14, 41.2 ukte hutāśaneneti na śaktaḥ kiṃcidabravīt //
BhāMañj, 14, 55.2 na śakyate punarvaktuṃ tathāpi śrūyatāmidam //
BhāMañj, 14, 99.1 śaktenāpi tvayā kṛṣṇa yasmātpārthahitaiṣiṇā /
BhāMañj, 14, 170.2 ko 'nyathā tvāṃ raṇe śakto jetuṃ nirjitadhūrjaṭim //
Garuḍapurāṇa
GarPur, 1, 50, 52.2 prakṣipyālokayeddevamudayantaṃ na śakyate //
GarPur, 1, 68, 1.3 indrādyā nirjitāstena vijetuṃ tairna śakyate //
GarPur, 1, 70, 30.2 atho maṇīnbhūriguṇopapannāñchaknoti viplāvayituṃ vijātyaḥ //
GarPur, 1, 89, 29.2 pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye 'nabhisaṃhiteṣu //
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
GarPur, 1, 111, 7.2 prajāḥ pālayituṃ śaktaḥ pārthivo vijitendriyaḥ //
GarPur, 1, 113, 32.1 prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ /
GarPur, 1, 114, 8.2 śakyate prasaro boddhuṃ na hy araktasya cetasaḥ //
Hitopadeśa
Hitop, 0, 42.2 tat mayā nītiṃ grāhayituṃ śakyante /
Hitop, 2, 67.1 yadyapi cireṇāvadhīritasya devapādair me buddhināśaḥ śakyate tad api na śaṅkanīyam /
Hitop, 2, 76.2 kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā /
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 3, 4.16 rājahaṃsaś ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 14.2 vyapadeśe'pi siddhiḥ syād atiśakte narādhipe /
Hitop, 3, 66.8 deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 4, 32.2 na śakyate samucchettuṃ bhrātṛsaṅghātavāṃs tathā //
Hitop, 4, 41.2 yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ //
Hitop, 4, 97.6 saṅgaḥ sarvātmanā tyājyaḥ sa cet tyaktuṃ na śakyate /
Hitop, 4, 98.2 kāmaḥ sarvātmanā heyaḥ sa ceddhātuṃ na śakyate /
Kathāsaritsāgara
KSS, 1, 1, 52.2 ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum //
KSS, 1, 4, 70.2 nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ //
KSS, 1, 4, 124.2 yaḥ śakto yoganandasya kartuṃ vairapratikriyām //
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 5, 45.1 nahi hantumahaṃ śakyo rākṣaso mittramasti me /
KSS, 2, 2, 38.2 vada sundari śakto 'haṃ tannivārayituṃ yataḥ //
KSS, 2, 3, 29.2 na caitacchakyate rājan kartuṃ naiva ca yujyate //
KSS, 3, 1, 90.2 niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ //
KSS, 3, 2, 80.1 priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
KSS, 3, 4, 75.2 nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ //
KSS, 3, 4, 82.2 nāvasannaprajākrandais tasyākraṣṭumaśakyata //
KSS, 3, 4, 142.2 yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ //
KSS, 3, 6, 81.2 taddhi dhārayituṃ śakto na vahnir nāmbikāpi vā //
KSS, 4, 1, 70.2 akāle nāśakaccātra praveṣṭuṃ lajjayā niśi //
KSS, 4, 1, 120.2 kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam //
KSS, 4, 2, 35.2 śaknuyād arthisātkartum api kalpadrumaṃ kṛtī //
KSS, 5, 1, 215.2 yadā tasyāśakan vaktuṃ dūtān visasṛjustadā //
KSS, 5, 2, 77.2 tanna śaknomyahaṃ draṣṭuṃ suhṛdbāndhavadurgatim //
KSS, 5, 2, 175.1 te tannirūpya jagadur nedṛśo deva śakyate /
KSS, 5, 3, 14.2 śakyate naiva roddhuṃ ca kathamapyadhunā mayā //
KSS, 5, 3, 225.1 evaṃ tayoktaḥ sa yadā kartuṃ tannāśakad dvijaḥ /
KSS, 6, 1, 68.2 trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ //
KSS, 6, 1, 86.2 yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām //
Kālikāpurāṇa
KālPur, 52, 8.2 bahutvād vadituṃ tasya cireṇaiva tu śakyate /
Mātṛkābhedatantra
MBhT, 2, 18.2 asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā /
MBhT, 6, 51.1 māhātmyaṃ tasya pāṭhasya kiṃ vaktuṃ śakyate mayā /
MBhT, 6, 51.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
MBhT, 6, 52.1 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā /
MBhT, 8, 10.1 striyaḥ svabhāvacapalā gopituṃ na hi śakyate /
MBhT, 10, 13.2 tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 9.0 na ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃ śaknoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 4.0 nahyasau tenānuttejitakartṛbhāvaḥ pravartituṃ śaktaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 5.3 karaṇāntarasāpekṣaḥ śakto grāhayitum ātmānam //
Narmamālā
KṣNarm, 3, 34.2 yadi nāma rate śakto raṇḍāṃ toṣayituṃ na vā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 7.0 ṣaṇḍhatvavarjitaḥ puṃstvopetaḥ śaktaḥ iti yāvat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 643.0 tasmād aviruddhārthavādenānūditatvād uparidhāraṇavad vidhiḥ kalpayituṃ śakyate //
Rasamañjarī
RMañj, 2, 15.2 ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 86.2 mānaṃ mānavihīnena kartuṃ kena na śakyate //
RPSudh, 5, 53.2 abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //
RPSudh, 6, 53.2 gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //
Rasaratnasamuccaya
RRS, 16, 159.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
Rasendracintāmaṇi
RCint, 3, 23.2 rasasya mānāniyamāt kathituṃ naiva śakyate //
Rasendracūḍāmaṇi
RCūM, 16, 64.2 śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
Rasārṇava
RArṇ, 10, 3.2 śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu //
RArṇ, 18, 199.1 sūtagolakajātasya phalaṃ vaktuṃ na śakyate /
RArṇ, 18, 230.1 tattvato'yaṃ mahādevi yadā kartuṃ na śakyate /
Ratnadīpikā
Ratnadīpikā, 1, 36.2 kṛtrimatvaṃ yadā vajre śakyate sūribhiḥ kvacit //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 9, 29, 26.0 na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante teṣāṃ svarūpaṃ katham apyavadhārayituṃ śakyate //
Skandapurāṇa
SkPur, 8, 13.2 na ca nastadbhayaṃ śakto vināśayitumāśvapi //
SkPur, 12, 44.3 nainaṃ mocayituṃ śakto devarājo 'pi sa svayam //
SkPur, 13, 34.2 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
Tantrasāra
TantraS, 1, 2.1 vitatas tantrāloko vigāhituṃ naiva śakyate sarvaiḥ /
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
Tantrāloka
TĀ, 3, 194.2 ityeṣa mahimaitāvāniti tāvanna śakyate //
TĀ, 4, 238.2 tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ //
TĀ, 7, 46.2 śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ //
TĀ, 16, 180.2 vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā //
TĀ, 16, 192.1 bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.2 māhātmyaṃ devadeveśi kiṃ vaktuṃ śakyate mayā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 17.2 janmāntarasahasreṇa varṇituṃ naiva śakyate //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 43.1 janmakoṭisahasreṇa varṇituṃ naiva śakyate /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 8.2 yogapadmasya māhātmyaṃ mayā vaktuṃ na śakyate /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.2 pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā //
ToḍalT, Navamaḥ paṭalaḥ, 33.1 māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā /
Ānandakanda
ĀK, 1, 10, 138.1 saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ /
Āryāsaptaśatī
Āsapt, 2, 88.2 muṣitāsmi tena jaghanāṃśukam api voḍhuṃ naśaktena //
Āsapt, 2, 159.1 kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma /
Āsapt, 2, 164.2 yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena //
Āsapt, 2, 219.2 ujjāgareṇa kairava kati śakyā rakṣituṃ lakṣmīḥ //
Āsapt, 2, 306.1 na vimocayituṃ śakyaḥ kṣamāṃ mahān mocito yadi kathaṃcit /
Āsapt, 2, 451.1 mama sakhyā nayanapathe militaḥ śakto na kaścid api calitum /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 13.0 śaktatvācchakra ucyate //
ĀVDīp zu Ca, Sū., 26, 8.9, 18.0 bhedastathāpi nākhyātuṃ sarasvatyāpi śakyate iti //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 13.0 yaduktam viṣayapravaṇaṃ cittaṃ dhṛtibhraṃśānna śakyate //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 1.0 avājī vājīvātyarthaṃ maithune śaktaḥ kriyate yena tad vājīkaraṇam //
Śukasaptati
Śusa, 17, 2.2 soḍhuṃ śaktāstathā vaktuṃ guṇāḍhyo brāhmaṇo yathā //
Śusa, 17, 4.6 soḍhuṃ tyaktuṃ ca yaḥ śakto manasā kṛtamanyathā /
Śusa, 23, 25.8 tato bahubhirapi vaiśikairna tatsarvasvaṃ gṛhītuṃ śaknoti /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 134.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
Abhinavacintāmaṇi
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.2 andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ //
Caurapañcaśikā
CauP, 1, 38.1 adyāpi tāṃ jagati varṇayituṃ na kaścicchaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me /
CauP, 1, 38.2 dṛṣṭaṃ tayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ //
CauP, 1, 43.2 anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 3.2 na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam //
GokPurS, 4, 42.2 atrāpṛcchad brāhmaṇāṃs tu na śekus te samīritum //
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
GokPurS, 6, 67.2 na śaśāka dṛḍhīkartuṃ vaktrākāśaṃ vyadārayat //
GokPurS, 9, 23.1 ubhāv api na śaktau tau suhotras tatra cāgamat /
Haribhaktivilāsa
HBhVil, 1, 41.1 nigrahānugrahe śakto homamantraparāyaṇaḥ /
HBhVil, 4, 116.1 snāyād uṣṇodakenāpi śakto 'py āmalakais tathā /
HBhVil, 5, 290.3 vistareṇa na śaknoti bṛhaspatir api dvijāḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 74.2 śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt //
Janmamaraṇavicāra
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 90.0 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 55.1 vaiśvadevakṛtaṃ pāpaṃ śakto bhikṣur vyapohitum /
ParDhSmṛti, 12, 33.2 adhyetavyo 'py ekadeśo yadi sarvaṃ na śakyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //
RRSṬīkā zu RRS, 9, 64.3, 14.0 etayā ruddho rasastaruṇyā kṛtasnehena baddhaḥ puruṣaḥ ivānyatra gantuṃ na śaknoti //
RRSṬīkā zu RRS, 10, 50.2, 3.0 sa ca pākaḥ kriyārūpastulayā parimāṇena vā paricchettuṃ na śakyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 5, 40.1 āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum //
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 130.1 krośāntaram apy anutkṣipya pādau na śaknoṣi gantum //
SDhPS, 8, 8.1 muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum //
SDhPS, 9, 14.1 aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 11, 197.1 tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum //
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā /
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, 11, 92.2 nānyā kācinnadī śaktā lokatrayaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 21, 15.1 na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate /
SkPur (Rkh), Revākhaṇḍa, 26, 36.2 śakyate devasaṅghaiśca nihantuṃ sa kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 26, 55.1 na śakyate kathaṃ bhettuṃ sarvopāyairdvijottama /
SkPur (Rkh), Revākhaṇḍa, 28, 37.2 gṛhādgṛhaṃ tadā gantuṃ naiva dhūmena śakyate //
SkPur (Rkh), Revākhaṇḍa, 28, 45.2 na śaktāścānyato gantuṃ dhūmenākulitānanāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 92.1 atihrasvasthūlasudīrghatama upalabdhir na śakyate te hyamaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 35.2 dātukāmā tadā bhaikṣyaṃ ceṣṭituṃ naiva cāśakat //
SkPur (Rkh), Revākhaṇḍa, 42, 47.2 mahadbhūtabhayādrakṣa yadi śaknoṣi pārthiva //
SkPur (Rkh), Revākhaṇḍa, 42, 48.2 na ca śaknomyahaṃ trātuṃ rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 51.2 na śaknomi paritrātuṃ brahmakopādahaṃ mune //
SkPur (Rkh), Revākhaṇḍa, 48, 7.3 na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt //
SkPur (Rkh), Revākhaṇḍa, 48, 8.2 na śaknoṣi tathā yātuṃ saṃsthitas tvaṃ mamāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 56.1 evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 46.1 na śaknoti yadā voḍhuṃ viśrāmyati punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 29.2 brahmahatyā na śakyetāpyekā nistarituṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 54, 42.2 na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 54, 72.1 svasuto 'pi na śaknoti pitṝṇāṃ kartumīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 97, 7.1 viriñcirnaiva śaknoti revāyā guṇakīrtanam /
SkPur (Rkh), Revākhaṇḍa, 97, 29.3 tatra gantum aśakyeta jalayānairvinā śubhe //
SkPur (Rkh), Revākhaṇḍa, 111, 14.3 devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye //
SkPur (Rkh), Revākhaṇḍa, 153, 26.1 tatra yāhyavicāreṇa gantuṃ cecchakyate tvayā /
SkPur (Rkh), Revākhaṇḍa, 153, 27.2 yadā gantuṃ na śaknoti tadā tena vicintitam //
SkPur (Rkh), Revākhaṇḍa, 153, 36.1 kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 112.1 kuruṣva yadabhipretaṃ yadi śaknoṣi mucyatām /
SkPur (Rkh), Revākhaṇḍa, 174, 11.1 sarvaṃ koṭiguṇaṃ tasya saṃkhyātuṃ vā na śakyate /
SkPur (Rkh), Revākhaṇḍa, 189, 41.1 ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan /
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 192, 5.3 na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 35.1 smaro 'pi na śaśākātha praveṣṭuṃ hṛdayaṃ tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 46.2 guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate //
SkPur (Rkh), Revākhaṇḍa, 194, 12.2 abruvan vaiśvarūpaṃ no śaktā darśayituṃ vayam //
SkPur (Rkh), Revākhaṇḍa, 221, 12.1 śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi /
SkPur (Rkh), Revākhaṇḍa, 227, 1.3 na śakto vistarād vaktuṃ saṃkhyāṃ tīrtheṣu pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 227, 10.2 kaḥ śaktastāni nirṇetuṃ vāgīśo vā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.1 kathaṃ kenātra śakyante vaktuṃ varṣaśatairapi /
SkPur (Rkh), Revākhaṇḍa, 231, 52.1 sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.3 śakyante gaṇituṃ bhūyo janmabhir na harer guṇān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.2 na śaknomi tadā deva kiṃ karomi vada prabho //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.2 yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija /
SātT, 7, 12.1 tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi /
SātT, 8, 33.2 parityaktuṃ na śaknoti yadi bhadrasarid bhavet //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 54.5 śaktaṃ padam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 8.0 na ceṣṭayaḥ pṛthaktvataḥ śakyāḥ parisaṃkhyātum //
ŚāṅkhŚS, 4, 8, 4.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 16, 21, 29.0 śrāyanta iva sūryaṃ śagdhy ū ṣu śacīpata ity acchāvākasya //