Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 34.2 tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ //
MBh, 1, 1, 58.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 1, 63.57 mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ /
MBh, 1, 1, 74.2 śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam //
MBh, 1, 3, 19.2 tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti //
MBh, 1, 37, 26.4 udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai /
MBh, 1, 40, 7.2 śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā //
MBh, 1, 50, 9.2 etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ //
MBh, 1, 54, 21.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 57, 68.8 śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ /
MBh, 1, 57, 68.8 śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ /
MBh, 1, 62, 6.2 na pāpakṛt kaścid āsīt tasmin rājani śāsati //
MBh, 1, 70, 24.2 rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ //
MBh, 1, 78, 9.16 rakṣaṇe devayānyāḥ sa poṣaṇe ca śaśāsa tān /
MBh, 1, 89, 25.1 suhotre rājani tadā dharmataḥ śāsati prajāḥ /
MBh, 1, 94, 7.3 tena kīrtimatā śiṣṭāḥ śakrapratimatejasā /
MBh, 1, 94, 14.2 samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ /
MBh, 1, 99, 25.2 śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava //
MBh, 1, 107, 21.3 śaśāsa caiva kṛṣṇo vai garbhāṇāṃ rakṣaṇaṃ tadā //
MBh, 1, 107, 22.1 śaśāsa caiva bhagavān kālenaitāvatā punaḥ /
MBh, 1, 107, 37.40 daivayogād ayaṃ bhāga ekaḥ śiṣṭaḥ śatāt paraḥ /
MBh, 1, 114, 8.4 tataḥ kuntīm abhikramya śaśāsātīva bhārata /
MBh, 1, 151, 25.47 alpaśokaḥ prahṛṣṭātmā śaśāsa viduraṃ tadā /
MBh, 1, 171, 4.1 aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣitā /
MBh, 1, 184, 9.1 agastyaśāstām abhito diśaṃ tu śirāṃsi teṣāṃ kurusattamānām /
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 209, 6.1 śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam /
MBh, 1, 210, 15.3 tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha /
MBh, 1, 212, 1.163 śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune /
MBh, 1, 213, 13.3 puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ /
MBh, 1, 221, 21.2 śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt /
MBh, 2, 13, 13.1 muraṃ ca narakaṃ caiva śāsti yo yavanādhipau /
MBh, 2, 38, 17.1 na gāthā gāthinaṃ śāsti bahu ced api gāyati /
MBh, 2, 51, 16.3 śaśāsoccaiḥ puruṣān putravākye sthito rājā daivasaṃmūḍhacetāḥ //
MBh, 2, 57, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 2, 66, 33.2 śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā //
MBh, 3, 5, 13.1 ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan /
MBh, 3, 6, 18.1 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs tvāṃ śāsitum upayātas tvarāvān /
MBh, 3, 23, 51.2 śaśāsa puruṣān kāle rathān yojayateti ha //
MBh, 3, 27, 14.2 samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ //
MBh, 3, 58, 3.1 śiṣṭā te damayantyekā sarvam anyaddhṛtaṃ mayā /
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 131, 20.2 rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita /
MBh, 3, 149, 38.2 susthitaḥ śāsti daṇḍena vyasanī paribhūyate //
MBh, 3, 159, 9.2 nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha //
MBh, 3, 198, 55.2 sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ //
MBh, 3, 198, 56.3 śiṣṭācāraṃ katham ahaṃ vidyām iti narottama /
MBh, 3, 198, 57.3 pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā //
MBh, 3, 198, 58.2 dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 58.2 dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 59.2 ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam //
MBh, 3, 198, 60.2 etaccatuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 61.1 śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ /
MBh, 3, 198, 62.2 damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 64.1 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ /
MBh, 3, 198, 65.1 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ /
MBh, 3, 198, 68.2 śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi //
MBh, 3, 198, 70.1 satyam eva garīyas tu śiṣṭācāraniṣevitam /
MBh, 3, 198, 72.2 anācāras tvadharmeti etacchiṣṭānuśāsanam //
MBh, 3, 198, 73.2 ṛjavaḥ śamasampannāḥ śiṣṭācārā bhavanti te //
MBh, 3, 198, 74.2 guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta //
MBh, 3, 198, 78.2 śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam //
MBh, 3, 198, 78.2 śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam //
MBh, 3, 198, 79.2 kṣamā satyārjavaṃ śaucaṃ śiṣṭācāranidarśanam //
MBh, 3, 198, 81.2 vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 81.2 vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 83.2 sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 83.2 sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 90.3 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ //
MBh, 3, 198, 91.2 kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam //
MBh, 3, 198, 92.2 śiṣṭācāraṃ niṣevante nityaṃ dharmeṣvatandritāḥ //
MBh, 3, 198, 94.2 śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha //
MBh, 3, 200, 42.1 satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret /
MBh, 3, 200, 43.1 santi hyāgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ /
MBh, 3, 218, 14.2 śādhi tvam eva trailokyam avyagro vijaye rataḥ /
MBh, 3, 230, 3.1 śāsatainān adharmajñān mama vipriyakāriṇaḥ /
MBh, 3, 230, 8.2 anāryāñśāsatetyevaṃ citraseno 'tyamarṣaṇaḥ //
MBh, 3, 260, 9.2 śaśāsa varado devo devakāryārthasiddhaye //
MBh, 3, 299, 2.2 tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā /
MBh, 4, 1, 2.13 tān abruvanmahātmānaḥ śiṣṭāḥ prāñjalayastadā /
MBh, 4, 24, 17.3 sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate //
MBh, 5, 33, 38.1 aśiṣyaṃ śāsti yo rājan yaśca śūnyam upāsate /
MBh, 5, 37, 3.1 yaś cāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam /
MBh, 5, 42, 25.2 śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ //
MBh, 5, 42, 25.2 śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ //
MBh, 5, 44, 5.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 5, 46, 17.1 yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ /
MBh, 5, 96, 21.1 aśāsyān api śāstyeṣa rakṣobandhuṣu rājasu /
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 127, 45.1 nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam /
MBh, 5, 141, 41.1 agastyaśāstāṃ ca diśaṃ prayātāḥ sma janārdana /
MBh, 5, 146, 35.1 nyāyāgataṃ rājyam idaṃ kurūṇāṃ yudhiṣṭhiraḥ śāstu vai dharmaputraḥ /
MBh, 5, 147, 15.1 tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ /
MBh, 5, 179, 12.1 yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā /
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, 58, 53.2 sahasā prādravañ śiṣṭā mṛdnantastava vāhinīm //
MBh, 7, 69, 32.1 kṣamaṃ cenmanyase yuddhaṃ mama tenādya śādhi mām /
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 167, 42.1 yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ /
MBh, 8, 27, 77.1 yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā /
MBh, 8, 30, 55.1 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ /
MBh, 8, 30, 75.2 kaliṅgakāś cāṅgakā māgadhāś ca śiṣṭān dharmān upajīvanti vṛddhāḥ //
MBh, 8, 31, 35.1 draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā /
MBh, 9, 7, 5.1 tato balāni sarvāṇi senāśiṣṭāni bhārata /
MBh, 11, 4, 13.2 śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati //
MBh, 12, 11, 6.3 asmānnūnam ayaṃ śāsti vayaṃ ca vighasāśinaḥ //
MBh, 12, 11, 10.3 niyoge caiva dharmātman sthātum icchāma śādhi naḥ //
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 15, 2.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
MBh, 12, 16, 24.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 12, 17, 3.1 ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ /
MBh, 12, 24, 15.2 bhakṣitāni mayā rājaṃstatra māṃ śādhi māciram //
MBh, 12, 30, 13.1 paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām /
MBh, 12, 34, 19.1 ekaṃ hatvā yadi kule śiṣṭānāṃ syād anāmayam /
MBh, 12, 36, 44.1 śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara /
MBh, 12, 36, 44.1 śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara /
MBh, 12, 54, 20.1 śiṣṭaiśca dharmo yaḥ proktaḥ sa ca me hṛdi vartate /
MBh, 12, 57, 23.2 śiṣṭāñ śiṣṭābhisaṃbandhānmānino nāvamāninaḥ //
MBh, 12, 57, 23.2 śiṣṭāñ śiṣṭābhisaṃbandhānmānino nāvamāninaḥ //
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 86, 20.2 sāntvenopapradānena śiṣṭāṃśca paripālayet //
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 91, 17.2 sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ //
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 107, 11.2 na rājyam anamātyena śakyaṃ śāstum amitrahan //
MBh, 12, 109, 17.3 ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā //
MBh, 12, 112, 33.1 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ /
MBh, 12, 117, 9.2 phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtir yathā //
MBh, 12, 133, 20.2 ye ca śiṣṭān prabādhante dharmasteṣāṃ vadhaḥ smṛtaḥ //
MBh, 12, 139, 69.2 śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye /
MBh, 12, 140, 33.1 aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam /
MBh, 12, 152, 16.1 dveṣakrodhaprasaktāśca śiṣṭācārabahiṣkṛtāḥ /
MBh, 12, 152, 20.1 śiṣṭāṃstu paripṛcchethā yān vakṣyāmi śucivratān /
MBh, 12, 152, 21.2 śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ //
MBh, 12, 184, 17.2 sa sukhānyanubhūyeha śiṣṭānāṃ gatim āpnuyāt //
MBh, 12, 219, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 12, 221, 75.1 śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata /
MBh, 12, 226, 37.2 mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ //
MBh, 12, 227, 3.1 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 227, 4.1 sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ /
MBh, 12, 227, 25.1 satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 227, 26.1 śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ /
MBh, 12, 243, 18.2 yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate //
MBh, 12, 258, 49.1 hatvā sādhvīṃ ca nārīṃ ca vyasanitvācca śāsitām /
MBh, 12, 258, 73.1 ciram anvāsya viduṣaściraṃ śiṣṭānniṣevya ca /
MBh, 12, 259, 18.2 pūrve pūrvatare caiva suśāsyā abhavañ janāḥ //
MBh, 12, 259, 25.2 sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ //
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 12, 289, 8.1 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate /
MBh, 12, 290, 1.2 samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ /
MBh, 12, 290, 93.1 śiṣṭaṃ tvatra manas tāta indriyāṇi ca bhārata /
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
MBh, 12, 290, 107.2 tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe //
MBh, 12, 308, 5.2 indriyāṇi samādhāya śaśāsa vasudhām imām //
MBh, 12, 328, 31.1 ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ /
MBh, 12, 341, 6.2 śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā //
MBh, 13, 10, 36.2 rājyaṃ śaśāsa dharmeṇa prajāśca paripālayan //
MBh, 13, 27, 69.1 utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ /
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 13, 31, 6.1 manor mahātmanastāta prajādharmeṇa śāsataḥ /
MBh, 13, 32, 20.2 śiṣṭācārapravṛttāśca tānnamasyāmyahaṃ sadā //
MBh, 13, 35, 21.1 na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā /
MBh, 13, 44, 4.2 śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ //
MBh, 13, 48, 44.2 svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye //
MBh, 13, 52, 18.2 rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi //
MBh, 13, 68, 19.2 śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca //
MBh, 13, 105, 10.1 śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama /
MBh, 13, 108, 18.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 135, 40.1 asaṃkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ /
MBh, 13, 137, 4.2 śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ //
MBh, 13, 147, 9.3 śiṣṭācāro bahuvidho brūhi tanme pitāmaha //
MBh, 13, 148, 8.3 sādhavaḥ śīlasampannāḥ śiṣṭācārasya lakṣaṇam //
MBh, 14, 3, 17.2 vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ //
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 14, 12, 14.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 14, 15, 23.1 śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ /
MBh, 14, 26, 1.3 hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam //
MBh, 14, 45, 16.1 svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ /
MBh, 14, 45, 18.2 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
MBh, 14, 45, 19.2 niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet //
MBh, 14, 45, 20.1 jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ /
MBh, 15, 27, 10.2 varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ //