Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 2, 1.0 pūrve khalvarocakinaḥ śiṣyāḥ śāsanīyā vivekitvādvivecanaśīlatvāt //
Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
Aitareyabrāhmaṇa
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
Atharvaveda (Paippalāda)
AVP, 1, 13, 1.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prayato na āgan /
AVP, 1, 112, 3.2 prajāṃ ca bahvīm ā śāse rāṣṭraṃ cendrābhirakṣitam //
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 4.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prahito no āgan /
AVŚ, 2, 31, 3.2 śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir ucchiṣātai //
AVŚ, 3, 5, 4.1 somasya parṇaḥ saha ugram āgann indreṇa datto varuṇena śiṣṭaḥ /
AVŚ, 5, 26, 4.1 praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhir vahateha yuktāḥ //
AVŚ, 12, 2, 9.2 ni taṃ śāsmi gārhapatyena vidvān pitṝṇāṃ loke 'pi bhāgo astu //
AVŚ, 18, 1, 37.1 sakhāya ā śiṣāmahe brahmendrāya vajriṇe /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 4.1 tṛtīyaḥ śiṣṭāgamaḥ //
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
BaudhDhS, 1, 1, 6.2 śiṣṭās tadanumānajñāḥ śrutipratyakṣahetavaḥ /
BaudhDhS, 1, 2, 8.2 nādriyeta śiṣṭasmṛtivirodhadarśanāt //
BaudhDhS, 2, 1, 17.3 anena śādhi māṃ rājan kṣatradharmam anusmaran //
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 3, 1, 26.2 śrūyate dvividhaṃ śaucaṃ yacchiṣṭaiḥ paryupāsitam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 1.2 anu mā śādhīti /
Chāndogyopaniṣad
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 5, 3, 1.3 kumārānu tvā aśiṣat piteti /
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
Gautamadharmasūtra
GautDhS, 1, 2, 44.1 anyena ghnan rājñā śāsyaḥ //
GautDhS, 1, 9, 70.1 śiṣṭādhyāpakaḥ //
GautDhS, 1, 9, 71.1 śaucaśiṣṭaḥ //
GautDhS, 2, 3, 25.1 śiṣṭākaraṇe pratiṣiddhasevāyāṃ ca nityaṃ cailapiṇḍād ūrdhvaṃ svaharaṇam //
GautDhS, 3, 10, 46.1 anājñāte daśāvaraiḥ śiṣṭair ūhavidbhir alubdhaiḥ praśastaṃ kāryam //
GautDhS, 3, 10, 48.1 asambhave tveteṣāṃ śrotriyo vedavicchiṣṭo vipratipattau yad āha //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 29.0 śiṣṭācāro 'to 'nyatra //
GobhGS, 3, 5, 38.0 yāni ca śiṣṭā vidadhyuḥ //
Gopathabrāhmaṇa
GB, 1, 1, 31, 16.0 kathaṃ nu śiṣṭāḥ śiṣṭebhya evaṃ bhāṣeran //
GB, 1, 1, 31, 16.0 kathaṃ nu śiṣṭāḥ śiṣṭebhya evaṃ bhāṣeran //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
Jaiminīyabrāhmaṇa
JB, 1, 28, 10.0 eṣa hīdaṃ sarvaṃ śāsti //
JB, 2, 419, 1.0 ahīnasaṃ hāśvatthiṃ putrā upasametyocuḥ sattrāyāmo vai bhagavo 'nu naḥ śādhīti //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 2, 419, 25.0 te hocur anu na idam aśiṣaḥ parokṣeṇeva //
Jaiminīyaśrautasūtra
JaimŚS, 26, 8.0 teṣāṃ yāni paśau śiṣṭāni vapānte tāni gāyet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 52, 10.0 śiṣṭaṃ bhūmāv arpayanti sacarma //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Taittirīyasaṃhitā
TS, 1, 5, 8, 58.1 tām āśiṣam ā śāse 'muṣmai jyotiṣmatīm iti brūyād yasya putro jātaḥ syāt //
TS, 2, 1, 11, 6.6 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
TS, 5, 2, 12, 3.1 daivyā adhvaryavas tvā chyantu vi ca śāsatu /
TS, 6, 1, 7, 30.0 śāsty evainām etat //
TS, 6, 1, 7, 31.0 tasmācchiṣṭāḥ prajā jāyante //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
Vaitānasūtra
VaitS, 2, 6, 18.1 śāsyamāne pradakṣiṇam āvartante //
Vasiṣṭhadharmasūtra
VasDhS, 1, 5.1 tadalābhe śiṣṭācāraḥ pramāṇam //
VasDhS, 1, 6.1 śiṣṭaḥ punar akāmātmā //
VasDhS, 6, 42.3 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
VasDhS, 6, 43.2 te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 11.1 māśiṣa iti nāmagrāhe //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 24, 3.0 te śiṣṭeṣu karmasu vartamānāḥ pūrveṣāṃ sāṃparāyeṇa kīrtiṃ svargaṃ ca vardhayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 17.1 nāpitaṃ śiṣyācchītoṣṇābhir adbhir abarthaṃ kurvāṇo akṣaṇvan kuśalī kurviti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 7, 6.1 śāsa itthā mahān asīti pañca //
Ṛgveda
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 30, 10.1 taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta /
ṚV, 1, 31, 14.2 ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ //
ṚV, 1, 51, 8.1 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān /
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 113, 3.1 samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe /
ṚV, 1, 130, 8.2 manave śāsad avratān tvacaṃ kṛṣṇām arandhayat /
ṚV, 1, 131, 4.2 śāsas tam indra martyam ayajyuṃ śavasas pate /
ṚV, 1, 139, 4.3 patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ //
ṚV, 1, 163, 13.2 adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi //
ṚV, 1, 165, 4.2 ā śāsate prati haryanty ukthemā harī vahatas tā no accha //
ṚV, 1, 189, 7.2 abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ //
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 3, 1, 2.2 divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ //
ṚV, 3, 31, 1.1 śāsad vahnir duhitur naptyaṃ gād vidvāṁ ṛtasya dīdhitiṃ saparyan /
ṚV, 4, 2, 12.1 kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ /
ṚV, 7, 1, 20.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 1, 25.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 8, 24, 1.1 sakhāya ā śiṣāmahi brahmendrāya vajriṇe /
ṚV, 8, 33, 17.1 indraś cid ghā tad abravīt striyā aśāsyam manaḥ /
ṚV, 8, 34, 1.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 2.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 3.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 4.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 5.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 6.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 7.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 8.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 9.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 10.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 11.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 12.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 13.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 14.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 15.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 9, 99, 5.2 dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ //
ṚV, 9, 102, 4.1 jajñānaṃ sapta mātaro vedhām aśāsata śriye /
ṚV, 10, 32, 4.1 tad it sadhastham abhi cāru dīdhaya gāvo yacchāsan vahatuṃ na dhenavaḥ /
ṚV, 10, 52, 1.1 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya /
ṚV, 10, 95, 11.2 aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi //
ṚV, 10, 115, 4.2 ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye //
Ṛgvedakhilāni
ṚVKh, 1, 9, 4.2 yad anv aśāsan maghavā dadhīcaṃ tad vām avakṣacchirasā hayasya //
Arthaśāstra
ArthaŚ, 1, 5, 8.1 vṛttopanayanastrayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍanītiṃ vaktṛprayoktṛbhyaḥ //
Avadānaśataka
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 53.0 tad aśiṣyaṃ sañjñāpramāṇatvāt //
Buddhacarita
BCar, 5, 74.2 madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ //
BCar, 8, 86.1 narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam /
Carakasaṃhitā
Ca, Sū., 11, 19.1 āptāḥ śiṣṭā vibuddhāste teṣāṃ vākyamasaṃśayam /
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Śār., 1, 108.2 prajñāparādhaṃ taṃ śiṣṭā bruvate vyādhikāraṇam //
Mahābhārata
MBh, 1, 1, 34.2 tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ //
MBh, 1, 1, 58.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 1, 63.57 mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ /
MBh, 1, 1, 74.2 śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam //
MBh, 1, 3, 19.2 tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti //
MBh, 1, 37, 26.4 udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai /
MBh, 1, 40, 7.2 śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā //
MBh, 1, 50, 9.2 etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ //
MBh, 1, 54, 21.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 57, 68.8 śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ /
MBh, 1, 57, 68.8 śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ /
MBh, 1, 62, 6.2 na pāpakṛt kaścid āsīt tasmin rājani śāsati //
MBh, 1, 70, 24.2 rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ //
MBh, 1, 78, 9.16 rakṣaṇe devayānyāḥ sa poṣaṇe ca śaśāsa tān /
MBh, 1, 89, 25.1 suhotre rājani tadā dharmataḥ śāsati prajāḥ /
MBh, 1, 94, 7.3 tena kīrtimatā śiṣṭāḥ śakrapratimatejasā /
MBh, 1, 94, 14.2 samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ /
MBh, 1, 99, 25.2 śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava //
MBh, 1, 107, 21.3 śaśāsa caiva kṛṣṇo vai garbhāṇāṃ rakṣaṇaṃ tadā //
MBh, 1, 107, 22.1 śaśāsa caiva bhagavān kālenaitāvatā punaḥ /
MBh, 1, 107, 37.40 daivayogād ayaṃ bhāga ekaḥ śiṣṭaḥ śatāt paraḥ /
MBh, 1, 114, 8.4 tataḥ kuntīm abhikramya śaśāsātīva bhārata /
MBh, 1, 151, 25.47 alpaśokaḥ prahṛṣṭātmā śaśāsa viduraṃ tadā /
MBh, 1, 171, 4.1 aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣitā /
MBh, 1, 184, 9.1 agastyaśāstām abhito diśaṃ tu śirāṃsi teṣāṃ kurusattamānām /
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 209, 6.1 śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam /
MBh, 1, 210, 15.3 tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha /
MBh, 1, 212, 1.163 śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune /
MBh, 1, 213, 13.3 puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ /
MBh, 1, 221, 21.2 śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt /
MBh, 2, 13, 13.1 muraṃ ca narakaṃ caiva śāsti yo yavanādhipau /
MBh, 2, 38, 17.1 na gāthā gāthinaṃ śāsti bahu ced api gāyati /
MBh, 2, 51, 16.3 śaśāsoccaiḥ puruṣān putravākye sthito rājā daivasaṃmūḍhacetāḥ //
MBh, 2, 57, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 2, 66, 33.2 śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā //
MBh, 3, 5, 13.1 ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan /
MBh, 3, 6, 18.1 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs tvāṃ śāsitum upayātas tvarāvān /
MBh, 3, 23, 51.2 śaśāsa puruṣān kāle rathān yojayateti ha //
MBh, 3, 27, 14.2 samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ //
MBh, 3, 58, 3.1 śiṣṭā te damayantyekā sarvam anyaddhṛtaṃ mayā /
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 131, 20.2 rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita /
MBh, 3, 149, 38.2 susthitaḥ śāsti daṇḍena vyasanī paribhūyate //
MBh, 3, 159, 9.2 nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha //
MBh, 3, 198, 55.2 sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ //
MBh, 3, 198, 56.3 śiṣṭācāraṃ katham ahaṃ vidyām iti narottama /
MBh, 3, 198, 57.3 pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā //
MBh, 3, 198, 58.2 dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 58.2 dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 59.2 ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam //
MBh, 3, 198, 60.2 etaccatuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 61.1 śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ /
MBh, 3, 198, 62.2 damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 64.1 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ /
MBh, 3, 198, 65.1 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ /
MBh, 3, 198, 68.2 śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi //
MBh, 3, 198, 70.1 satyam eva garīyas tu śiṣṭācāraniṣevitam /
MBh, 3, 198, 72.2 anācāras tvadharmeti etacchiṣṭānuśāsanam //
MBh, 3, 198, 73.2 ṛjavaḥ śamasampannāḥ śiṣṭācārā bhavanti te //
MBh, 3, 198, 74.2 guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta //
MBh, 3, 198, 78.2 śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam //
MBh, 3, 198, 78.2 śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam //
MBh, 3, 198, 79.2 kṣamā satyārjavaṃ śaucaṃ śiṣṭācāranidarśanam //
MBh, 3, 198, 81.2 vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 81.2 vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 83.2 sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 83.2 sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 90.3 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ //
MBh, 3, 198, 91.2 kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam //
MBh, 3, 198, 92.2 śiṣṭācāraṃ niṣevante nityaṃ dharmeṣvatandritāḥ //
MBh, 3, 198, 94.2 śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha //
MBh, 3, 200, 42.1 satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret /
MBh, 3, 200, 43.1 santi hyāgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ /
MBh, 3, 218, 14.2 śādhi tvam eva trailokyam avyagro vijaye rataḥ /
MBh, 3, 230, 3.1 śāsatainān adharmajñān mama vipriyakāriṇaḥ /
MBh, 3, 230, 8.2 anāryāñśāsatetyevaṃ citraseno 'tyamarṣaṇaḥ //
MBh, 3, 260, 9.2 śaśāsa varado devo devakāryārthasiddhaye //
MBh, 3, 299, 2.2 tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā /
MBh, 4, 1, 2.13 tān abruvanmahātmānaḥ śiṣṭāḥ prāñjalayastadā /
MBh, 4, 24, 17.3 sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate //
MBh, 5, 33, 38.1 aśiṣyaṃ śāsti yo rājan yaśca śūnyam upāsate /
MBh, 5, 37, 3.1 yaś cāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam /
MBh, 5, 42, 25.2 śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ //
MBh, 5, 42, 25.2 śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ //
MBh, 5, 44, 5.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 5, 46, 17.1 yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ /
MBh, 5, 96, 21.1 aśāsyān api śāstyeṣa rakṣobandhuṣu rājasu /
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 127, 45.1 nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam /
MBh, 5, 141, 41.1 agastyaśāstāṃ ca diśaṃ prayātāḥ sma janārdana /
MBh, 5, 146, 35.1 nyāyāgataṃ rājyam idaṃ kurūṇāṃ yudhiṣṭhiraḥ śāstu vai dharmaputraḥ /
MBh, 5, 147, 15.1 tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ /
MBh, 5, 179, 12.1 yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā /
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, 58, 53.2 sahasā prādravañ śiṣṭā mṛdnantastava vāhinīm //
MBh, 7, 69, 32.1 kṣamaṃ cenmanyase yuddhaṃ mama tenādya śādhi mām /
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 167, 42.1 yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ /
MBh, 8, 27, 77.1 yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā /
MBh, 8, 30, 55.1 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ /
MBh, 8, 30, 75.2 kaliṅgakāś cāṅgakā māgadhāś ca śiṣṭān dharmān upajīvanti vṛddhāḥ //
MBh, 8, 31, 35.1 draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā /
MBh, 9, 7, 5.1 tato balāni sarvāṇi senāśiṣṭāni bhārata /
MBh, 11, 4, 13.2 śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati //
MBh, 12, 11, 6.3 asmānnūnam ayaṃ śāsti vayaṃ ca vighasāśinaḥ //
MBh, 12, 11, 10.3 niyoge caiva dharmātman sthātum icchāma śādhi naḥ //
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 15, 2.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
MBh, 12, 16, 24.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 12, 17, 3.1 ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ /
MBh, 12, 24, 15.2 bhakṣitāni mayā rājaṃstatra māṃ śādhi māciram //
MBh, 12, 30, 13.1 paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām /
MBh, 12, 34, 19.1 ekaṃ hatvā yadi kule śiṣṭānāṃ syād anāmayam /
MBh, 12, 36, 44.1 śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara /
MBh, 12, 36, 44.1 śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara /
MBh, 12, 54, 20.1 śiṣṭaiśca dharmo yaḥ proktaḥ sa ca me hṛdi vartate /
MBh, 12, 57, 23.2 śiṣṭāñ śiṣṭābhisaṃbandhānmānino nāvamāninaḥ //
MBh, 12, 57, 23.2 śiṣṭāñ śiṣṭābhisaṃbandhānmānino nāvamāninaḥ //
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 86, 20.2 sāntvenopapradānena śiṣṭāṃśca paripālayet //
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 91, 17.2 sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ //
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 107, 11.2 na rājyam anamātyena śakyaṃ śāstum amitrahan //
MBh, 12, 109, 17.3 ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā //
MBh, 12, 112, 33.1 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ /
MBh, 12, 117, 9.2 phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtir yathā //
MBh, 12, 133, 20.2 ye ca śiṣṭān prabādhante dharmasteṣāṃ vadhaḥ smṛtaḥ //
MBh, 12, 139, 69.2 śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye /
MBh, 12, 140, 33.1 aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam /
MBh, 12, 152, 16.1 dveṣakrodhaprasaktāśca śiṣṭācārabahiṣkṛtāḥ /
MBh, 12, 152, 20.1 śiṣṭāṃstu paripṛcchethā yān vakṣyāmi śucivratān /
MBh, 12, 152, 21.2 śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ //
MBh, 12, 184, 17.2 sa sukhānyanubhūyeha śiṣṭānāṃ gatim āpnuyāt //
MBh, 12, 219, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 12, 221, 75.1 śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata /
MBh, 12, 226, 37.2 mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ //
MBh, 12, 227, 3.1 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 227, 4.1 sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ /
MBh, 12, 227, 25.1 satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 227, 26.1 śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ /
MBh, 12, 243, 18.2 yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate //
MBh, 12, 258, 49.1 hatvā sādhvīṃ ca nārīṃ ca vyasanitvācca śāsitām /
MBh, 12, 258, 73.1 ciram anvāsya viduṣaściraṃ śiṣṭānniṣevya ca /
MBh, 12, 259, 18.2 pūrve pūrvatare caiva suśāsyā abhavañ janāḥ //
MBh, 12, 259, 25.2 sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ //
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 12, 289, 8.1 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate /
MBh, 12, 290, 1.2 samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ /
MBh, 12, 290, 93.1 śiṣṭaṃ tvatra manas tāta indriyāṇi ca bhārata /
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
MBh, 12, 290, 107.2 tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe //
MBh, 12, 308, 5.2 indriyāṇi samādhāya śaśāsa vasudhām imām //
MBh, 12, 328, 31.1 ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ /
MBh, 12, 341, 6.2 śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā //
MBh, 13, 10, 36.2 rājyaṃ śaśāsa dharmeṇa prajāśca paripālayan //
MBh, 13, 27, 69.1 utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ /
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 13, 31, 6.1 manor mahātmanastāta prajādharmeṇa śāsataḥ /
MBh, 13, 32, 20.2 śiṣṭācārapravṛttāśca tānnamasyāmyahaṃ sadā //
MBh, 13, 35, 21.1 na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā /
MBh, 13, 44, 4.2 śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ //
MBh, 13, 48, 44.2 svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye //
MBh, 13, 52, 18.2 rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi //
MBh, 13, 68, 19.2 śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca //
MBh, 13, 105, 10.1 śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama /
MBh, 13, 108, 18.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 135, 40.1 asaṃkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ /
MBh, 13, 137, 4.2 śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ //
MBh, 13, 147, 9.3 śiṣṭācāro bahuvidho brūhi tanme pitāmaha //
MBh, 13, 148, 8.3 sādhavaḥ śīlasampannāḥ śiṣṭācārasya lakṣaṇam //
MBh, 14, 3, 17.2 vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ //
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 14, 12, 14.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 14, 15, 23.1 śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ /
MBh, 14, 26, 1.3 hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam //
MBh, 14, 45, 16.1 svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ /
MBh, 14, 45, 18.2 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
MBh, 14, 45, 19.2 niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet //
MBh, 14, 45, 20.1 jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ /
MBh, 15, 27, 10.2 varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ //
Manusmṛti
ManuS, 4, 175.2 śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ //
ManuS, 7, 18.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
ManuS, 8, 29.2 tān śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ //
ManuS, 8, 191.2 tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam //
ManuS, 8, 314.2 ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām //
ManuS, 12, 108.2 yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ //
ManuS, 12, 109.2 te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ //
Rāmāyaṇa
Rām, Bā, 6, 24.2 purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ //
Rām, Bā, 14, 6.2 sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ //
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 44, 27.2 śaśāsa mudito lokān sarṣisaṃghān sacāraṇān //
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 27, 30.1 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ /
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 39, 4.1 śiṣṭair ācarite samyak śaśvat pretya phalodaye /
Rām, Ay, 40, 9.2 api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam //
Rām, Ay, 76, 29.2 śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca //
Rām, Ay, 95, 16.2 ko nu śāsiṣyati punas tāte lokāntaraṃ gate //
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Ay, 110, 26.2 kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm //
Rām, Ār, 47, 25.2 katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam //
Rām, Ār, 48, 8.1 arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam /
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 21, 9.2 tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm //
Rām, Su, 37, 16.1 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate /
Rām, Su, 44, 4.2 savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti //
Rām, Yu, 20, 9.2 yasya me śāsato jihvā prayacchati śubhāśubham //
Rām, Yu, 26, 6.2 sa śāsti ciram aiśvaryam arīṃśca kurute vaśe //
Rām, Yu, 31, 72.1 tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā /
Rām, Yu, 47, 117.2 mama pṛṣṭhaṃ samāruhya rākṣasaṃ śāstum arhasi //
Rām, Yu, 49, 35.2 śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ //
Rām, Yu, 57, 5.2 sa sarvāyudhasampanno rāghavaṃ śāstum arhasi //
Rām, Yu, 62, 38.1 śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ /
Rām, Yu, 113, 29.1 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām /
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Yu, 116, 77.1 rāghavaḥ paramodāraḥ śaśāsa parayā mudā /
Rām, Yu, 116, 89.2 āsan prajā dharmaparā rāme śāsati nānṛtāḥ //
Rām, Utt, 75, 6.2 śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ //
Saundarānanda
SaundĀ, 1, 3.2 tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat //
SaundĀ, 2, 14.2 vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva //
SaundĀ, 9, 4.2 gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye //
Agnipurāṇa
AgniPur, 11, 9.2 rāmo duṣṭānnihatyājau śiṣṭān saṃpālya mānavaḥ //
Amarakośa
AKośa, 2, 469.2 śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 62.1 kiṃ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 6.1 ciraṃ pālayatas tasya prajāḥ śāstoktakāriṇaḥ /
BKŚS, 12, 4.2 kopitā vā bhaved bhartrā śiṣṭā duścaritair iti //
BKŚS, 18, 654.2 tāmraliptīpraveśāntaṃ śiṣṭaṃ siddhārthakena tat //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
Harivaṃśa
HV, 2, 47.3 śiṣṭāḥ somāya rājñe tu nakṣatrākhyā dadau prabhuḥ //
HV, 8, 9.3 sthitāsmi tava nirdeśe śādhi māṃ varavarṇini //
Kirātārjunīya
Kir, 1, 5.1 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ /
Kir, 11, 42.2 śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi //
Kir, 12, 31.2 trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ //
Kir, 15, 29.1 iti śāsati senānyāṃ gacchatas tān anekadhā /
Kumārasaṃbhava
KumSaṃ, 6, 24.2 cintitopasthitāṃs tāvacchādhi naḥ karavāma kim //
Kāmasūtra
KāSū, 1, 2, 39.2 na cārthaghnaṃ sukhaṃ ceti śiṣṭāstatra vyavasthitāḥ //
KāSū, 1, 5, 2.3 veśyāsu punarbhūṣu ca na śiṣṭo na pratiṣiddhaḥ /
KāSū, 2, 6, 33.2 śiṣṭair apasmṛtatvād iti vātsyāyanaḥ //
KāSū, 2, 9, 27.1 śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta /
KāSū, 7, 1, 7.1 tathā yuktān prayuñjīta śiṣṭair api na ninditān /
Kātyāyanasmṛti
KātySmṛ, 1, 110.3 āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ //
KātySmṛ, 1, 488.2 prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.3 vṛddhiguṇau svasaṃjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /
Kūrmapurāṇa
KūPur, 1, 8, 16.2 tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
KūPur, 1, 11, 204.2 iṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭāśiṣṭaprapūjitā //
KūPur, 1, 11, 204.2 iṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭāśiṣṭaprapūjitā //
KūPur, 2, 12, 52.1 bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham /
KūPur, 2, 22, 65.1 bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
KūPur, 2, 24, 18.2 śiṣṭācārastṛtīyaḥ syācchrutismṛtyor alābhataḥ //
KūPur, 2, 24, 19.2 te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ //
KūPur, 2, 31, 64.2 śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā //
KūPur, 2, 32, 7.2 ācakṣāṇena tatpāpam evaṃkarmāsmi śādhi mām //
Liṅgapurāṇa
LiPur, 1, 10, 23.1 śiṣṭācārāviruddhaś ca sa dharmaḥ sādhurucyate /
LiPur, 1, 16, 39.1 śiṣṭāś ca niyatātmānaḥ praviṣṭā rudramīśvaram //
LiPur, 1, 21, 84.2 brahmacāri cāgādhaś ca brahmaṇyaḥ śiṣṭapūjitaḥ //
LiPur, 1, 48, 26.2 siddheśvaraiś ca bhagavāñchailādiḥ śiṣyasaṃmataḥ //
LiPur, 1, 83, 17.2 bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ //
LiPur, 1, 96, 27.2 śāsitaṃ mama sarvatra śāstā ko'pi na vidyate //
LiPur, 2, 45, 3.1 vasiṣṭhāya ca śiṣṭāya bhṛgave bhārgavāya ca /
Matsyapurāṇa
MPur, 10, 30.1 nopasargabhayaṃ kiṃcitpṛthau rājani śāsati /
MPur, 47, 196.1 ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ /
MPur, 50, 67.1 tasmiñchāsati rāṣṭraṃ tu yuṣmābhiridamāhṛtam /
MPur, 68, 38.2 saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām //
MPur, 145, 33.2 evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate //
MPur, 145, 34.1 śiṣer dhātośca niṣṭhāntācchiṣṭaśabdaṃ pracakṣate /
MPur, 145, 34.2 manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ //
MPur, 145, 35.2 tiṣṭhantīha ca dharmārthaṃ tāñchiṣṭānsampracakṣate //
MPur, 145, 36.1 taiḥ śiṣṭaiścalito dharmaḥ sthāpyate vai yuge yuge /
MPur, 145, 37.1 śiṣṭairācaryate yasmātpunaścaiva manukṣaye /
MPur, 145, 37.2 pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ //
MPur, 145, 38.2 aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam //
MPur, 145, 39.1 śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha /
MPur, 145, 39.2 manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ //
MPur, 145, 51.2 śiṣṭācārapravṛddhaśca dharmo'yaṃ sādhusaṃmataḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 25.1 tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ /
NāSmṛ, 1, 2, 25.2 paśustrībhūmyṛṇādāne śāsyo 'py arthān na hīyate //
NāSmṛ, 1, 2, 43.1 sabhair eva jitaḥ paścād rājñā śāsyaḥ svaśāstrataḥ /
NāSmṛ, 2, 5, 13.2 anuśāsyātha viśvāsyaḥ śāsyo rājñānyathā guruḥ //
NāSmṛ, 2, 11, 25.2 pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet //
NāSmṛ, 2, 12, 76.1 agamyāgāminaḥ śāsti daṇḍo rājñā pracoditaḥ /
NāSmṛ, 2, 18, 41.1 dharmajñasya kṛtajñasya rakṣārthaṃ śāsato 'śucīn /
NāSmṛ, 2, 19, 53.2 ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 39.1 tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti //
PABh zu PāśupSūtra, 1, 7, 6.1 bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 30.0 tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 1.0 grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā //
Suśrutasaṃhitā
Su, Ka., 1, 3.2 suśrutaprabhṛtīñchiṣyāñchaśāsāhataśāsanaḥ //
Su, Utt., 18, 3.2 vaiśvāmitraṃ śaśāsātha śiṣyaṃ kāśipatirmuniḥ //
Su, Utt., 55, 47.2 tat pīyamānaṃ śāstyugramudāvartam aśeṣataḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 21.2 tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
ViPur, 1, 9, 110.2 praṇipatya yathāpūrvam aśāsaṃs tat triviṣṭapam //
ViPur, 1, 17, 20.3 tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate //
ViPur, 1, 17, 27.2 niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe /
ViPur, 3, 8, 29.1 duṣṭānāṃ śāsanādrājā śiṣṭānāṃ paripālanāt /
ViPur, 4, 2, 13.1 pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa //
Viṣṇusmṛti
ViSmṛ, 5, 160.1 yaḥ kanyāṃ pūrvadattām anyasmai dadyāt sa cauravac chāsyaḥ //
ViSmṛ, 5, 166.1 yady aprakāśaṃ hīnamūlyaṃ ca krīṇīyāt tadā kretā vikretā ca cauravac chāsyau //
ViSmṛ, 5, 170.1 rājñā cauravacchāsyaḥ //
ViSmṛ, 71, 81.1 śāsyaṃ śāsanārthaṃ tāḍayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 113.2 ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ //
YāSmṛ, 1, 150.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate //
Abhidhānacintāmaṇi
AbhCint, 1, 66.2 avyāhatatvaṃ śiṣṭatvaṃ saṃśayānāmasaṃbhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 3.2 śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ //
BhāgPur, 1, 16, 1.2 tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha /
BhāgPur, 1, 17, 16.2 śāsato 'nyān yathāśāstram anāpadyutpathān iha //
BhāgPur, 1, 18, 35.2 tadbhinnasetūn adyāhaṃ śāsmi paśyata me balam //
BhāgPur, 3, 1, 20.2 tāvac chaśāsa kṣitim eka cakrāml ekātapatrām ajitena pārthaḥ //
BhāgPur, 3, 13, 9.3 yan nirvyalīkena hṛdā śādhi mety ātmanārpitam //
BhāgPur, 3, 21, 25.2 brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm //
BhāgPur, 3, 23, 27.2 vayaṃ karmakarīs tubhyaṃ śādhi naḥ karavāma kim //
BhāgPur, 4, 12, 13.1 ṣaṭtriṃśadvarṣasāhasraṃ śaśāsa kṣitimaṇḍalam /
BhāgPur, 4, 13, 42.2 yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ //
BhāgPur, 4, 21, 7.2 kurvanśaśāsāvanimaṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam //
BhāgPur, 11, 2, 9.2 mucyema hy añjasaivāddhā tathā naḥ śādhi suvrata //
Bhāratamañjarī
BhāMañj, 1, 29.1 sa śaśāsa puraḥ śiṣyaṃ śrīmānpāñcālyamāruṇim /
BhāMañj, 1, 280.2 śaśāsa medinīṃ saptasamudraraśanāṃ vibhuḥ //
BhāMañj, 1, 558.2 īśvaraṃ tatsutaprāptyai śaśāsa dayitāṃ punaḥ //
BhāMañj, 1, 635.1 ekalavyo 'vadaddhīmāñśādhi māṃ śiṣyamāgatam /
BhāMañj, 13, 137.1 śibirauśīnaraḥ pṛthvīmekacchatrāṃ śaśāsa yaḥ /
BhāMañj, 13, 288.1 sa daṇḍanītimāsādya śaśāsa muniśāsanāt /
BhāMañj, 13, 361.2 tathā śaśāsa yaśasā yathā jīvanniva sthitaḥ //
BhāMañj, 13, 1471.2 śaśāsa śiṣyaṃ vipulaṃ bahumāyaṃ śatakratum //
BhāMañj, 15, 58.1 atha dharmeṇa vasudhāṃ dharmarājasya śāsataḥ /
Garuḍapurāṇa
GarPur, 1, 96, 24.1 ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ /
GarPur, 1, 96, 53.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate //
GarPur, 1, 109, 41.1 na tṛptirasti śiṣṭānāmiṣṭānāṃ priyavādinām /
GarPur, 1, 111, 30.2 vinā doṣeṇa yo bhṛtyān rājādhamaṇa śāsti ca /
GarPur, 1, 114, 18.1 sa paṇḍito yo hyanuñjayedvai miṣṭena bālaṃ viniyena śiṣṭam /
GarPur, 1, 164, 3.2 tvacaḥ kurvanti vaivarṇyaṃ śiṣṭāḥ kuṣṭham uśanti tam //
Hitopadeśa
Hitop, 1, 22.5 sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 3, 66.9 tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 3, 105.5 yo 'kāryaṃ kāryavacchāsti sa kiṃ mantrī nṛpecchayā /
Hitop, 3, 130.2 śiṣṭair apy avaśeṣajña ugraś ca kṛtanāśakaḥ /
Hitop, 3, 136.2 skhalato hi karālambaḥ suśiṣṭair eva kīyate //
Kathāsaritsāgara
KSS, 1, 3, 77.2 namayitvā taṃ śvaśuraṃ śaśāsa pṛthvīṃ samudrāntām //
KSS, 2, 3, 1.2 kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ //
KSS, 3, 4, 35.2 asmān vidhūya so 'yāsīcchāsito 'pi hasan baṭuḥ //
KSS, 3, 5, 76.2 śiṣyās te khyāpayāmāsur bhikṣāśinam itas tataḥ //
KSS, 3, 6, 94.2 tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ //
KSS, 3, 6, 217.1 phalabhūtiś ca tad rājyaṃ prāpya pṛthvīṃ śaśāsa saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
Narmamālā
KṣNarm, 3, 92.1 iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 621.0 śiṣṭagarhitatvena tatra niṣedhasmṛtikalpanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.1 śiṣṭagarhitasyānupādeyatvaṃ yājñavalkya āha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 627.0 mātṛṣvasuḥ sutāvivāhastu avigītena śiṣṭācāreṇa garhitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 653.0 śiṣṭācāraśca dākṣiṇātyānām avigīta udāhṛtaḥ //
Rasendracintāmaṇi
RCint, 8, 103.1 nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /
RCint, 8, 145.2 lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ //
Skandapurāṇa
SkPur, 17, 13.2 mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
Tantrāloka
TĀ, 21, 22.1 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
TĀ, 21, 44.2 śiṣṭaṃ prāgvat kuśādyutthākāraviploṣavarjitam //
Ānandakanda
ĀK, 1, 21, 56.1 ṛtubhiḥ śiṣṭamantrārṇair amībhir vilikhettataḥ /
Āryāsaptaśatī
Āsapt, 2, 525.1 vividhāṅgabhaṅgiṣu gurur nūtanaśiṣyāṃ manobhavācāryaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Śār., 1, 101.2, 4.0 tatra ca tattvajñānasya śiṣṭānāṃ smartavyatvena saṃmatasya yadasmaraṇaṃ tat smṛtyaparādhādbhavatītyarthaḥ //
Śukasaptati
Śusa, 3, 2.22 yato rājñāṃ duṣṭanigrahaḥ śiṣṭapālanaṃ ca svargāya /
Haribhaktivilāsa
HBhVil, 1, 45.2 paricaryāyaśolābhalipsuḥ śiṣyād gurur nahi /
HBhVil, 4, 301.1 sāmpradāyikaśiṣṭānām ācārāc ca yathāruci /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 235.0 tasmācchiṣṭāḥ prajā jāyante //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 5.0 iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 9.2 duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 60, 31.2 duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 171, 55.2 sāmenātithipūjāyāṃ śiṣṭe ca gṛhamāgate //
SkPur (Rkh), Revākhaṇḍa, 192, 93.2 taṃ cāpi śāstā tadahaṃ pravartiṣyāmy asaṃśayam //
Sātvatatantra
SātT, 2, 38.1 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ /
SātT, 5, 45.2 yataḥ kaliṃ praśaṃsanti śiṣṭās triyugavartinaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 13.0 viśve devāḥ śāstana tad adya vāco namo mahadbhya iti japitvā //