Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 7, 15.2 upapanno guṇopetair anvaśāsad vasuṃdharām //
Rām, Bā, 25, 3.1 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā /
Rām, Ay, 2, 17.1 kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati /
Rām, Ay, 13, 21.2 iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ //
Rām, Ay, 18, 40.2 athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam //
Rām, Ay, 24, 8.1 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam /
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 34, 23.1 kariṣye sarvam evāham āryā yad anuśāsti mām /
Rām, Ay, 44, 23.1 aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt /
Rām, Ay, 75, 10.2 adhyāsta sarvavedajño dūtān anuśaśāsa ca //
Rām, Ay, 84, 15.2 matto na doṣam āśaṅker naivaṃ mām anuśādhi hi //
Rām, Ay, 90, 19.3 etasmin nihate kṛtsnām anuśādhi vasuṃdharām //
Rām, Ay, 94, 50.2 tāni putrapaśūn ghnanti prītyartham anuśāsataḥ //
Rām, Ay, 98, 61.2 anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ //
Rām, Ay, 98, 64.2 suhṛdas tarpayan kāmais tvam evātrānuśādhi mām //
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ay, 103, 19.2 uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha //
Rām, Ay, 103, 25.1 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram /
Rām, Ay, 110, 8.2 anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam //
Rām, Ār, 62, 17.1 mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ār, 69, 33.1 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ki, 30, 9.1 so 'grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ /
Rām, Yu, 21, 4.1 iti tenānuśiṣṭastu vācaṃ mandam udīrayat /
Rām, Yu, 51, 22.1 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsasi /
Rām, Utt, 30, 41.2 punastridivam ākrāmad anvaśāsacca devatāḥ //