Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 192.3 nānuśocanti rājendra kālo hi jagadantakaḥ /
MBh, 1, 13, 17.2 kastvaṃ bandhur ivāsmākam anuśocasi sattama //
MBh, 1, 41, 30.4 kastvaṃ bandhum ivāsmākam anuśocasi sattama /
MBh, 1, 110, 41.2 dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata /
MBh, 1, 137, 16.5 anye paurajanāścaivam anvaśocanta pāṇḍavān /
MBh, 2, 72, 3.2 pravrājya pāṇḍavān rājyād rājan kim anuśocasi //
MBh, 3, 67, 4.2 damayantī tava sutā bhartāram anuśocati //
MBh, 3, 78, 22.2 anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam //
MBh, 3, 154, 10.2 imaṃ ca lokaṃ śocantam anuśocanti devatāḥ /
MBh, 3, 176, 29.1 kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam /
MBh, 3, 255, 49.1 draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ /
MBh, 3, 257, 3.1 teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām /
MBh, 3, 277, 1.2 nātmānam anuśocāmi nemān bhrātṝn mahāmune /
MBh, 3, 281, 92.1 nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe /
MBh, 5, 131, 15.1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MBh, 5, 134, 4.3 śocantam anuśocanti pratītān iva bāndhavān //
MBh, 6, BhaGī 2, 11.2 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
MBh, 6, BhaGī 2, 11.3 gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ //
MBh, 6, BhaGī 2, 25.2 tasmādevaṃ viditvainaṃ nānuśocitumarhasi //
MBh, 11, 2, 19.1 nārtho na dharmo na sukhaṃ yad etad anuśocasi /
MBh, 11, 15, 12.2 anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām /
MBh, 11, 24, 11.2 parivāryānuśocanti bhartāram asitekṣaṇāḥ //
MBh, 11, 24, 20.2 tām etām anuśocanti sapatnyaḥ svām iva snuṣām //
MBh, 11, 26, 4.1 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 11, 27, 12.2 karṇam evānuśocanta bhūyaś cārtatarābhavan //
MBh, 11, 27, 19.2 karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ //
MBh, 12, 16, 10.1 śārīramānase duḥkhe yo 'tīte anuśocati /
MBh, 12, 26, 18.1 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi /
MBh, 12, 28, 40.2 kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ /
MBh, 12, 54, 6.2 anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā //
MBh, 12, 105, 8.1 sukham arthāśrayaṃ yeṣām anuśocāmi tān aham /
MBh, 12, 105, 18.1 ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi /
MBh, 12, 105, 27.3 nānuśocasi kausalya sarvārtheṣu tathā bhava //
MBh, 12, 105, 47.3 prajñānatṛpto vikrāntastvadvidho nānuśocati //
MBh, 12, 124, 13.2 amitrāṇāṃ sumahatīm anuśocāmi mānada //
MBh, 12, 149, 40.1 kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha /
MBh, 12, 168, 10.1 kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kim anuśocasi /
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 172, 5.1 naiva prārthayase lābhaṃ nālābheṣvanuśocasi /
MBh, 12, 187, 21.2 kadācil labhate prītiṃ kadācid anuśocati //
MBh, 12, 190, 10.2 sa mohānnirayaṃ yāti tatra gatvānuśocati //
MBh, 12, 217, 31.1 nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate /
MBh, 12, 222, 10.1 nāprāptam anuśocanti prāptakālāni kurvate /
MBh, 12, 307, 13.2 kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi //
MBh, 12, 317, 7.1 nārtho na dharmo na yaśo yo 'tītam anuśocati /
MBh, 12, 317, 9.1 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 12, 320, 35.2 daivatair api viprarṣe taṃ tvaṃ kim anuśocasi //
MBh, 15, 45, 43.2 anvaśocanta te sarve gāndhārīṃ ca tapasvinīm //
Rāmāyaṇa
Rām, Ay, 31, 2.2 rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat //
Rām, Ay, 41, 6.2 nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa //
Rām, Ay, 46, 21.1 naivāham anuśocāmi lakṣmaṇo na ca maithilī /
Rām, Ay, 57, 23.1 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ /
Rām, Ay, 57, 23.2 mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe //
Rām, Ay, 98, 20.1 ātmānam anuśoca tvaṃ kim anyam anuśocasi /
Rām, Ay, 98, 20.1 ātmānam anuśoca tvaṃ kim anyam anuśocasi /
Rām, Ay, 98, 27.2 tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ //
Rām, Ay, 109, 2.2 sā ca me smṛtir anveti tān nityam anuśocataḥ //
Rām, Ār, 44, 9.1 abhavyo bhavyarūpeṇa bhartāram anuśocatīm /
Rām, Ki, 7, 7.1 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san /
Rām, Ki, 21, 3.2 kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame //
Rām, Su, 31, 8.2 asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi //
Rām, Su, 33, 70.1 diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām /
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Yu, 36, 3.2 tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau //
Rām, Yu, 80, 45.3 nādyaivam anuśoceyaṃ bhartur aṅkagatā satī //
Rām, Yu, 99, 24.2 ātmānam anuśocāmi tvadviyogena duḥkhitām //
Rām, Yu, 113, 33.2 anuśocasi kākutsthaṃ sa tvā kuśalam abravīt //
Rām, Utt, 47, 12.2 ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha /
Saundarānanda
SaundĀ, 7, 42.1 hṛtāṃ ca saunandakinānuśocan prāptāmivorvīṃ striyamurvaśīṃ tām /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 165.2 tena tvām anuśocāmi dvitīyāṃ jananīm iva //
Matsyapurāṇa
MPur, 141, 67.2 svakarmāṇyanuśocanto yātanāsthānamāgatāḥ //
Viṣṇusmṛti
ViSmṛ, 20, 53.2 tasmād evaṃ viditvainaṃ nānuśocitum arhatha //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 9.2 ātmā na gantā nāgantā kim enam anuśocasi //
Aṣṭāvakragīta, 18, 81.1 naiva prārthayate lābhaṃ nālābhenānuśocati /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 33.1 ātmānaṃ cānuśocāmi bhavantaṃ cāmarottamam /
BhāgPur, 3, 1, 21.2 saṃspardhayā dagdham athānuśocan sarasvatīṃ pratyag iyāya tūṣṇīm //
BhāgPur, 3, 1, 41.1 saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ /
BhāgPur, 4, 27, 25.1 dvāvimāvanuśocanti bālāvasadavagrahau /
BhāgPur, 10, 4, 21.2 mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate 'vaśaḥ //
BhāgPur, 11, 8, 32.2 straiṇān narād yārthatṛṣo 'nuśocyāt krītena vittaṃ ratim ātmanecchatī //
Bhāratamañjarī
BhāMañj, 6, 39.2 viśvamāyāprapañce 'sminko 'nuśocati tattvadhīḥ //
BhāMañj, 13, 111.2 phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ //
BhāMañj, 13, 132.1 rājanprāptāvadhiṃ putraṃ yātaṃ kimanuśocasi /
BhāMañj, 13, 625.2 bhartāramanuśocantī kapotī vahnimāviśat //
BhāMañj, 13, 751.2 paśyan asāratām etānnānuśocāmi nirvyathaḥ //
BhāMañj, 13, 1038.1 nānuśocetsukhabhraṃśe kāmayeta na durlabham /
Āryāsaptaśatī
Āsapt, 2, 402.2 saṃmānavarjitāṃ tāṃ gṛhiṇīm evānuśocāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 14.2 tvaṃ bhadre śuddhadehāsi mā kiṃcid anuśocithāḥ /