Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
Atharvaveda (Paippalāda)
AVP, 12, 5, 8.2 te śuṣyantv apa dāvād ivāgneḥ pary avīvarathā enān //
AVP, 12, 5, 9.1 saṃ vṛścaināṃs te śuṣyantu vṛścainān mopajāṃ śiṣaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 9, 1.2 akṣyau vṛṣaṇyantyāḥ keśā māṃ te kāmena śuṣyantu //
AVŚ, 6, 139, 2.1 śuṣyatu mayi te hṛdayam atho śuṣyatv āsyam /
AVŚ, 6, 139, 2.1 śuṣyatu mayi te hṛdayam atho śuṣyatv āsyam /
AVŚ, 6, 139, 2.2 atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 4.2 evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 7, 59, 1.2 vṛkṣa iva vidyutā hata ā mūlād anu śuṣyatu //
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 19.4 tasmād yasmāt kasmāccāṅgāt prāṇa utkrāmati tad eva tacchuṣyati /
BĀU, 5, 12, 1.6 śuṣyati vai prāṇa ṛte 'nnāt /
Chāndogyopaniṣad
ChU, 6, 11, 2.1 asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati /
ChU, 6, 11, 2.2 dvitīyāṃ jahāty atha sā śuṣyati /
ChU, 6, 11, 2.3 tṛtīyāṃ jahāty atha sā śuṣyati /
ChU, 6, 11, 2.4 sarvaṃ jahāti sarvaḥ śuṣyati //
Kāṭhakasaṃhitā
KS, 11, 3, 44.0 sa tṛṇam ivāśuṣyat //
KS, 11, 5, 29.0 śuṣyanti prācīnam //
KS, 11, 5, 30.0 śuṣyanti pratīcīnam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 9.0 tā aśuṣyan //
MS, 1, 6, 3, 10.0 na tataḥ purāśuṣyan //
MS, 2, 1, 5, 31.0 na hi prācīnaṃ śuṣyanti śuṣyanti pratīcīnam //
MS, 2, 1, 5, 31.0 na hi prācīnaṃ śuṣyanti śuṣyanti pratīcīnam //
MS, 2, 4, 8, 2.0 tata idaṃ sarvam aśuṣyat //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
Ṛgveda
ṚV, 1, 61, 10.1 asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ /
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
Avadānaśataka
AvŚat, 21, 3.6 tāny arkaraśmibhiḥ spṛṣṭamātrāṇi mlāyanti śuṣyanti //
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
Carakasaṃhitā
Ca, Sū., 5, 54.2 tālu mūrdhā ca kaṇṭhaśca śuṣyate paritapyate //
Ca, Sū., 18, 25.1 yasya prakupitaṃ pittaṃ śoṇitaṃ prāpya śuṣyati /
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.4 sa tairupaśoṣaṇairupadravairupadrutaḥ śanaiḥ śanaiḥ śuṣyati /
Ca, Indr., 8, 5.1 yasya śūnāni vartmāni na samāyānti śuṣyataḥ /
Ca, Indr., 11, 12.1 hastapādaṃ mukhaṃ cobhe viśeṣādyasya śuṣyataḥ /
Ca, Indr., 12, 5.1 yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam /
Ca, Cik., 22, 11.2 tasmiñśuṣke śuṣyatyabalastṛṣyatyatha viśuṣyan //
Mahābhārata
MBh, 1, 13, 10.7 vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ /
MBh, 1, 41, 3.1 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ /
MBh, 1, 192, 10.3 khidyacchuṣyanmukho rājā dūyamānena cetasā //
MBh, 2, 43, 21.2 śuciśukrāgame kāle śuṣye toyam ivālpakam //
MBh, 3, 13, 117.2 śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet //
MBh, 3, 60, 19.1 tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm /
MBh, 3, 168, 8.2 dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena tajjalam //
MBh, 3, 238, 30.2 śuṣyet toyaṃ samudreṣu vahnir apyuṣṇatāṃ tyajet //
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 253, 18.1 purā hi nirbhartsanadaṇḍamohitā pramūḍhacittā vadanena śuṣyatā /
MBh, 5, 142, 29.2 kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī //
MBh, 6, 116, 17.2 marmāṇi paridūyante vadanaṃ mama śuṣyati //
MBh, 8, 27, 97.1 sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca /
MBh, 13, 14, 16.1 tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā /
Rāmāyaṇa
Rām, Ay, 63, 17.1 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ /
Rām, Ār, 33, 23.2 muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ //
Rām, Ār, 53, 33.2 nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ //
Rām, Ār, 60, 43.1 vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam /
Rām, Su, 17, 7.1 śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām /
Rām, Su, 34, 27.2 mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena //
Saundarānanda
SaundĀ, 6, 26.2 padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena //
SaundĀ, 9, 31.1 yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate /
SaundĀ, 11, 5.2 jalāgneriva saṃsargācchaśāma ca śuśoṣa ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 5.1 vyañjanāny āśu śuṣyanti dhyāmakvāthāni tatra ca /
AHS, Sū., 28, 12.2 āśu śuṣyati lepo vā tatsthānaṃ śalyavad vadet //
AHS, Śār., 1, 47.2 ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta vā //
AHS, Śār., 2, 16.1 vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṃ tu tam /
AHS, Śār., 5, 20.2 yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam //
AHS, Śār., 5, 96.1 ānanaṃ hastapādaṃ ca viśeṣād yasya śuṣyataḥ /
AHS, Nidānasthāna, 5, 12.2 śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ //
AHS, Nidānasthāna, 5, 40.1 bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnyatā dravaḥ /
AHS, Cikitsitasthāna, 5, 73.2 purīṣaṃ yatnato rakṣecchuṣyato rājayakṣmiṇaḥ //
AHS, Kalpasiddhisthāna, 1, 14.2 sarpiḥ kaphābhibhūte 'gnau śuṣyaddehe ca vāmanam //
AHS, Kalpasiddhisthāna, 2, 53.2 śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām //
AHS, Utt., 2, 46.1 kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ /
AHS, Utt., 2, 47.1 śuṣyato madhusarpirbhyām arucyādiṣu yojayet /
AHS, Utt., 2, 53.1 śaśottamāṅganiryūhe śuṣyataḥ puṣṭikṛt param /
AHS, Utt., 25, 39.1 śuṣyantaṃ samupekṣeta pralepaṃ pīḍanaṃ prati /
Bhallaṭaśataka
BhallŚ, 1, 56.1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.2 tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat //
Daśakumāracarita
DKCar, 1, 5, 17.6 yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate /
DKCar, 2, 3, 105.1 aśuṣyacca jyotiṣmataḥ prabhāmayaṃ saraḥ //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 4, 34.2 upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām //
Kāvyālaṃkāra
KāvyAl, 2, 29.1 cīrīmatīraraṇyānīḥ saritaḥ śuṣyadambhasaḥ /
Liṅgapurāṇa
LiPur, 1, 88, 64.2 śuṣyante parigatavedanāḥ śarīrā bahvībhiḥ subhṛśamanantayātanābhiḥ //
Matsyapurāṇa
MPur, 153, 151.2 pravepamānena mukhena śuṣyatā balena gātreṇa ca saṃbhramākulaḥ //
MPur, 154, 160.2 aho muhyāmi śuṣyāmi glāmi sīdāmi nārada //
Suśrutasaṃhitā
Su, Sū., 18, 5.1 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca //
Su, Nid., 7, 13.2 sa cāturo mūrcchati samprasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca //
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 1, 47.1 śuṣyamāṇamupekṣeta pradehaṃ pīḍanaṃ prati /
Su, Utt., 22, 6.1 ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā /
Su, Utt., 41, 10.2 kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ //
Su, Utt., 48, 10.2 nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram //
Su, Utt., 48, 13.1 rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca /
Su, Utt., 52, 12.2 śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam //
Śatakatraya
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 2.1 śokena śuṣyadvadanahṛtsarojo hataprabhaḥ /
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 11, 8, 6.2 notsarpeta na śuṣyeta saridbhir iva sāgaraḥ //
BhāgPur, 11, 8, 27.1 tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ /
Bhāratamañjarī
BhāMañj, 1, 595.2 śuṣyatsukheṣu kāleṣu tyāgo hyamṛtanirmaraḥ //
BhāMañj, 6, 52.1 kaṣṭaistapobhirviṣayāḥ śuṣyantyeva rasaṃ vinā /
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 13, 837.2 tacchuṣyati virāgeṇa yeṣāṃ te paramaṃ gatāḥ //
BhāMañj, 14, 64.2 tṛṣṇātantur visasyeva śuṣyato na tu śuṣyati //
BhāMañj, 14, 64.2 tṛṣṇātantur visasyeva śuṣyato na tu śuṣyati //
Garuḍapurāṇa
GarPur, 1, 152, 13.1 śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ /
GarPur, 1, 154, 2.2 bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ //
Hitopadeśa
Hitop, 4, 94.3 tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā //
Rasahṛdayatantra
RHT, 1, 11.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
RHT, 6, 5.2 tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //
RHT, 7, 6.1 tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /
Rasamañjarī
RMañj, 6, 10.2 dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //
RMañj, 6, 272.1 mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /
RMañj, 7, 26.1 tatkṣīraṃ śuṣyati kṣiprametatpratyayakārakam /
RMañj, 10, 30.1 madhyāṅgulīnāṃ tritayaṃ viraktaṃ rogaṃ vinā śuṣyati yasya kaṇṭhaḥ /
RMañj, 10, 40.1 snātamātrasya yasyaite trayaḥ śuṣyanti tatkṣaṇāt /
Rasaratnasamuccaya
RRS, 1, 40.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
RRS, 14, 22.1 śoṣyaṃ gajapuṭe pacyānmūṣayā saha cūrṇayet /
RRS, 16, 42.2 bhāvayedvijayādrāvaiḥ śoṣyaṃ peṣyaṃca saptadhā /
Rasaratnākara
RRĀ, Ras.kh., 6, 72.2 ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, Ras.kh., 7, 7.2 tatkṣīraṃ śuṣyati kṣipram etatpratyayamadbhutam //
RRĀ, V.kh., 3, 44.2 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //
RRĀ, V.kh., 5, 9.1 śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 13.1 tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā /
RRĀ, V.kh., 6, 15.2 lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 6, 63.1 śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 2.2 śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //
RRĀ, V.kh., 10, 88.2 tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //
RRĀ, V.kh., 17, 2.2 gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ //
RRĀ, V.kh., 19, 24.2 kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 4.0 śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 4.0 yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam //
Ānandakanda
ĀK, 1, 7, 124.1 lohadarvyā pracalayan yāvacchuṣyati tadrasaḥ /
ĀK, 1, 15, 95.2 ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt //
ĀK, 1, 15, 112.2 tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam //
ĀK, 1, 17, 29.2 rātrāvabhojanaṃ devi jaṭhare vāri śuṣyati //
ĀK, 1, 23, 132.2 saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt //
ĀK, 2, 1, 27.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
ĀK, 2, 8, 109.1 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi /
Āryāsaptaśatī
Āsapt, 2, 491.1 lagnaṃ jaghane tasyāḥ śuṣyati nakhalakṣma mānasaṃ ca mama /
Āsapt, 2, 591.1 sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 11.2, 3.0 śuṣke 'bdhātau śuṣyatīti yojyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 158.1 saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
Rasasaṃketakalikā
RSK, 4, 24.1 ubhe vahnirasairbhāvye peṣye śoṣye dinatrayam /
RSK, 4, 48.1 gṛhītvā gojalācchoṣye sūryatāpe 'tiniṣṭhure /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 19.1 tatrāpi sarve śuṣyanti saridbhiḥ saha sāgarāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 12.2 tato me śuṣyate gātraṃ tṛṣāpyevaṃ durāsadā //
SkPur (Rkh), Revākhaṇḍa, 103, 16.2 śuṣyanti mama gātrāṇi grīṣme nadyudakaṃ yathā //