Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 24, 14.2 kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni //
ṚV, 1, 128, 6.1 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat /
ṚV, 1, 128, 6.1 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat /
ṚV, 2, 24, 3.1 tad devānāṃ devatamāya kartvam aśrathnan dṛḍhāvradanta vīḍitā /
ṚV, 2, 28, 7.2 mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ //
ṚV, 4, 12, 4.2 kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne //
ṚV, 4, 32, 22.2 mābhyāṃ gā anu śiśrathaḥ //
ṚV, 5, 85, 7.2 veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 7, 93, 7.2 yat sīm āgaś cakṛmā tat su mṛᄆa tad aryamāditiḥ śiśrathantu //
ṚV, 9, 69, 3.1 avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṃ yate /
ṚV, 9, 70, 2.1 sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe /
ṚV, 10, 171, 3.2 muhuḥ śrathnā manasyave //