Occurrences

Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Avadānaśataka
Mahābhārata
Manusmṛti
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Gṛhastharatnākara
Āyurvedadīpikā

Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 4.1 tadvā ṛṣīṇāmanuśrutamāsa /
ŚBM, 3, 2, 2, 3.1 tadvā ṛṣīṇāmanuśrutamāsa /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 2, 14.0 śrotraṃ śṛṇvat sarve prāṇā anuśṛṇvanti //
Avadānaśataka
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
Mahābhārata
MBh, 1, 53, 1.2 idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ /
MBh, 1, 89, 44.2 janamejayaṃ ca vikhyātaṃ putrāṃścāsyānuśuśrumaḥ /
MBh, 1, 196, 1.3 dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ityanuśuśrumaḥ //
MBh, 1, 198, 13.7 avadat tatra tat sarvaṃ sarveṣām anuśṛṇvatām //
MBh, 4, 46, 8.2 naitat samastam ubhayaṃ kasmiṃścid anuśuśrumaḥ //
MBh, 5, 51, 1.2 yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ /
MBh, 5, 51, 11.2 yugapat trīṇi tejāṃsi sametānyanuśuśrumaḥ //
MBh, 6, BhaGī 1, 44.2 narake niyataṃ vāso bhavatītyanuśuśruma //
MBh, 8, 27, 89.2 ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma //
MBh, 8, 57, 37.1 naitādṛśo jātu babhūva loke rathottamo yāvad anuśrutaṃ naḥ /
MBh, 12, 8, 37.1 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma /
MBh, 12, 50, 22.2 nisargaprabhavaṃ kiṃcinna ca tātānuśuśruma //
MBh, 12, 50, 24.2 mahārathaṃ tvatsadṛśaṃ na kaṃcid anuśuśruma //
MBh, 12, 109, 27.2 caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ //
MBh, 12, 113, 3.1 na tvevaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ /
MBh, 12, 220, 54.2 daityendrā dānavendrāśca yāṃścānyān anuśuśruma //
MBh, 12, 255, 16.1 viguṇaṃ ca punaḥ karma jyāya ityanuśuśruma /
MBh, 12, 291, 33.2 sthānaṃ dehavatām asti ityevam anuśuśruma //
MBh, 12, 294, 12.1 taiścātmā satataṃ jñeya ityevam anuśuśruma /
MBh, 12, 295, 18.2 prakṛtyā nirguṇastveṣa ityevam anuśuśruma //
MBh, 12, 299, 3.2 sā mūrtiḥ sarvabhūtānām ityevam anuśuśruma //
MBh, 12, 299, 8.2 carācarā naraśreṣṭha ityevam anuśuśruma //
MBh, 13, 19, 19.1 iṣṭaṃ kila girau sthānaṃ tad divyam anuśuśruma /
MBh, 13, 37, 3.1 apīḍayan bhṛtyavargam ityevam anuśuśruma /
MBh, 13, 45, 9.2 nānuśuśruma jātvetām imāṃ pūrveṣu janmasu //
MBh, 13, 67, 31.2 suvastraśca suveṣaśca bhavatītyanuśuśruma //
MBh, 13, 80, 13.1 pūrvam āsannaśṛṅgā vai gāva ityanuśuśrumaḥ /
MBh, 13, 117, 22.2 abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ //
MBh, 14, 39, 12.2 tamaḥ sattvaṃ rajaścaiva pṛthaktvaṃ nānuśuśruma //
MBh, 14, 89, 19.2 teṣām apīdṛśaṃ karma na kiṃcid anuśuśruma //
MBh, 14, 93, 45.1 pitṝṃstrāṇāt tārayati putra ityanuśuśruma /
Manusmṛti
ManuS, 9, 99.1 nānuśuśruma jātvetat pūrveṣv api hi janmasu /
Harivaṃśa
HV, 1, 35.2 sādhyāṃs tair ayajan devān ity evam anuśuśrumaḥ //
HV, 6, 13.2 kṛcchreṇa mahatā yukta ity evam anuśuśruma //
Harṣacarita
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Kūrmapurāṇa
KūPur, 2, 13, 23.2 brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ //
Laṅkāvatārasūtra
LAS, 2, 154.11 tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānā anuśrūyate /
Matsyapurāṇa
MPur, 43, 19.2 ratho dhvajaśca saṃjajña ityevamanuśuśruma //
Suśrutasaṃhitā
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.25 anuśrūyata ityanuśravastatra bhava ānuśravikaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.1 gurupāṭhād anuśrūyata ityanuśravo vedaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 25.3 apṛcchadvividhān dharmān ṛṣīṇāṃ cānuśṛṇvatām //
BhāgPur, 1, 15, 33.1 pṛthāpyanuśrutya dhanañjayoditaṃ nāśaṃ yadūnāṃ bhagavadgatiṃ ca tām /
BhāgPur, 3, 14, 2.3 ādidaityo hiraṇyākṣo hata ity anuśuśruma //
BhāgPur, 3, 33, 37.1 ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam /
BhāgPur, 11, 19, 11.3 ajātaśatruḥ papraccha sarveṣāṃ no 'nuśṛṇvatām //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 20.1 nānuśuśruma jātvetat pūrveṣvapi ca janmasu /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //