Occurrences

Aitareya-Āraṇyaka
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda
Śyainikaśāstra
Janmamaraṇavicāra
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 11.0 asmin brahmannasmin kṣatra ityabhyātāneṣv anuṣajati //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 2.3 tasyās ta iti sarvatrānuṣajati //
KāṭhGS, 25, 32.1 iyaṃ nārīti sarvatrānuṣajati /
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 19, 8.0 paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai //
Mānavagṛhyasūtra
MānGS, 1, 4, 2.10 tasya te joṣṭraṃ gameyam iti sarvatrānuṣajati //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 11, 18.3 viṣṇus tvām unnayatviti sarvatrānuṣajati //
MānGS, 2, 8, 5.0 aṣṭakāyai surādhase svāheti sarvatrānuṣajati //
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 8, 2.1 viṣṇus tvā nayatv iti sarvatrānuṣajati //
Vārāhagṛhyasūtra
VārGS, 8, 3.7 tasyāste tasya te ity anuṣajet //
VārGS, 14, 23.9 viṣṇus tvāṃ nayatv iti dvitīyaprabhṛtyanuṣajet /
VārGS, 17, 15.0 pitṛbhyaḥ svadhety anuṣajet //
VārGS, 17, 17.7 ye brāhmaṇā iti sarvatrānuṣajet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 12.1 devatā vardhaya tvam ity anuṣajet //
VārŚS, 1, 2, 3, 17.1 ye cātra tvām anu tebhyaḥ svadhety anuṣajet //
VārŚS, 1, 4, 4, 21.1 aviṣaṃ naḥ pituṃ paceti sarvatrānuṣajet //
VārŚS, 1, 6, 5, 16.2 yat te krūraṃ yad āsthitam iti pūrvaś cānuṣajet //
VārŚS, 2, 1, 6, 34.0 dve dve paryāyeṇāgner antaḥśleṣo 'sīty anuṣajet //
VārŚS, 2, 1, 7, 10.1 tena chandasety anuṣajet //
VārŚS, 2, 1, 8, 13.1 yā te iṣur iti sarvatrānuṣajet //
VārŚS, 2, 2, 1, 4.1 sajūr ṛtubhir iti purastāt paryāyāṇām anuṣajet sajūr devair vayunādhair ity upariṣṭāt //
VārŚS, 2, 2, 2, 10.1 yā devyasīṣṭaka iti purastāt paryāyāṇām anuṣajed upaśīvarīty upariṣṭāt //
VārŚS, 2, 2, 2, 13.2 agne rucaḥ sthety anuṣajet //
VārŚS, 2, 2, 2, 24.1 sāhasro 'si sahasrāya tvety anuṣajet //
VārŚS, 2, 2, 4, 13.2 sa na idaṃ brahma kṣatraṃ pātv ity anuṣajet //
VārŚS, 3, 2, 5, 19.1 atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 19.1 apo devīr madhumatīr agṛhṇann iti sarvatra home grahaṇe cānuṣajati //
ĀpŚS, 19, 9, 6.1 uttamāyāṃ śṛṅge anuṣajati //
ĀpŚS, 19, 17, 19.1 asmin brahmann ity abhyātāneṣv anuṣajati //
ĀpŚS, 20, 9, 5.1 asya yajñasyarddhyai mahyaṃ saṃnatyā iti sarvatrānuṣajati //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 10.1 chāyayeva vā ayam puruṣaḥ pāpmanānuṣaktaḥ /
Carakasaṃhitā
Ca, Śār., 4, 38.6 anuṣaktakāmam ajasram āhāravihāraparam anavasthitam amarṣaṇam asaṃcayaṃ śākunaṃ vidyāt /
Ca, Śār., 4, 39.2 bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt /
Mahābhārata
MBh, 5, 98, 18.1 nityānuṣaktavairā hi bhrātaro devadānavāḥ /
MBh, 6, BhaGī 6, 4.1 yadā hi nendriyārtheṣu na karmasvanuṣajjate /
MBh, 6, BhaGī 18, 10.1 na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate /
MBh, 12, 123, 2.2 anyonyaṃ cānuṣajjante vartante ca pṛthak pṛthak //
MBh, 12, 169, 21.2 anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi //
MBh, 12, 169, 22.2 anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ //
MBh, 12, 172, 18.1 iti bhūtāni saṃpaśyann anuṣaktāni mṛtyunā /
MBh, 14, 39, 2.1 anyonyam anuṣajjante anyonyaṃ cānujīvinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.1 rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān /
AHS, Cikitsitasthāna, 9, 41.1 cirakālānuṣaktāpi naśyatyāśu pravāhikā /
AHS, Cikitsitasthāna, 16, 48.2 krameṇālpe 'nuṣajyeta pitte śākhāsamāśrite //
Daśakumāracarita
DKCar, 2, 2, 38.1 dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 9.1 parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam /
BhāgPur, 4, 20, 5.2 ārabdha iti naivāsminpratibuddho 'nuṣajjate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 2.0 kṛṣau hiṃsāyā avarjanīyatvāt sāvadhānasyāpi kṛṣīvalasya doṣo 'nuṣajyate iti //
Ānandakanda
ĀK, 1, 10, 133.1 yogakrīḍānuṣaktātmā dhyāyate yogavittamaiḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 55.2 rabhasā vihitāśleṣaḥ śṛṅgāram anusajati //
Janmamaraṇavicāra
JanMVic, 1, 123.1 gamyadeśānuṣaktatvād upapanno 'ntarābhavaḥ /
Sātvatatantra
SātT, 5, 33.2 bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ //