Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 21.1 vastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ /
AHS, Sū., 4, 27.2 rasāyanāni siddhāni vṛṣyayogāṃś ca kālavit //
AHS, Sū., 6, 104.2 gurv abhiṣyandi ca snigdhasiddhaṃ tad api vātajit //
AHS, Sū., 6, 142.1 dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam /
AHS, Sū., 7, 36.2 siddhām anyatra vā pātre kāmāt tām uṣitāṃ niśām //
AHS, Sū., 7, 43.2 airaṇḍenāgninā siddhās tattailena vimūrchitāḥ //
AHS, Sū., 24, 5.1 dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet /
AHS, Sū., 27, 5.1 samyak sādhyā na sidhyanti te ca raktaprakopajāḥ /
AHS, Sū., 30, 40.2 bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt //
AHS, Śār., 1, 59.2 siddham alpapaṭusnehaṃ laghu svādu ca bhojanam //
AHS, Śār., 1, 61.1 aśvaghnapattrasiddhena tailenābhyajya mardayet /
AHS, Śār., 1, 89.1 tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpyanuvāsanam /
AHS, Śār., 2, 45.1 payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam /
AHS, Śār., 2, 60.1 yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā /
AHS, Śār., 5, 124.2 vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam //
AHS, Śār., 5, 125.1 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam /
AHS, Nidānasthāna, 3, 37.1 sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ /
AHS, Nidānasthāna, 4, 18.1 ete sidhyeyuravyaktā vyaktāḥ prāṇaharā dhruvam /
AHS, Cikitsitasthāna, 1, 25.1 yathāsvauṣadhasiddhābhir maṇḍapūrvābhirāditaḥ /
AHS, Cikitsitasthāna, 1, 29.1 siddhāṃ jvarātisāryamlāṃ peyāṃ dīpanapācanīm /
AHS, Cikitsitasthāna, 1, 78.1 anamlatakrasiddhāni rucyāni vyañjanāni ca /
AHS, Cikitsitasthāna, 1, 94.2 mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracchidaḥ //
AHS, Cikitsitasthāna, 1, 114.1 siddhaṃ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ /
AHS, Cikitsitasthāna, 1, 115.2 śiṃśipāsārasiddhaṃ ca kṣīram āśu jvarāpaham //
AHS, Cikitsitasthāna, 3, 1.4 vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ //
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 11.1 saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam /
AHS, Cikitsitasthāna, 3, 21.1 siddhāṃ snigdhāmlalavaṇāṃ peyām anilaje pibet /
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Cikitsitasthāna, 3, 77.1 yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 84.2 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ //
AHS, Cikitsitasthāna, 3, 85.1 madhūkamadhukakṣīrasiddhaṃ vā taṇḍulīyakam /
AHS, Cikitsitasthāna, 3, 94.1 payasyāpippalīvāṃśīkalkaiḥ siddhaṃ kṣate hitam /
AHS, Cikitsitasthāna, 3, 104.2 prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut //
AHS, Cikitsitasthāna, 3, 106.2 pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale //
AHS, Cikitsitasthāna, 3, 109.1 siddhaśīte sitākṣaudraṃ dviprasthaṃ vinayet tataḥ /
AHS, Cikitsitasthāna, 3, 130.1 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 3, 161.1 siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca /
AHS, Cikitsitasthāna, 3, 165.1 dviguṇe dāḍimarase siddhaṃ vā vyoṣasaṃyutam /
AHS, Cikitsitasthāna, 3, 166.1 pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 176.1 kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 4, 50.2 tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam //
AHS, Cikitsitasthāna, 5, 2.2 sarpiṣmatyā yavāgvā vā vamanadravyasiddhayā //
AHS, Cikitsitasthāna, 5, 13.1 siddhaṃ vā pañcamūlena tāmalakyāthavā jalam /
AHS, Cikitsitasthāna, 5, 14.2 daśamūlena payasā siddhaṃ māṃsarasena vā //
AHS, Cikitsitasthāna, 5, 15.2 sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena vā //
AHS, Cikitsitasthāna, 5, 21.2 siddhaṃ sarpir jayatyetad yakṣmaṇaḥ saptakaṃ balam //
AHS, Cikitsitasthāna, 5, 30.1 punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ /
AHS, Cikitsitasthāna, 5, 36.2 sādhitaṃ kāsajit svaryaṃ siddham ārtagalena vā //
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 5, 41.2 siddhaṃ salavaṇaṃ sarpir nasyaṃ svaryam anuttamam //
AHS, Cikitsitasthāna, 5, 71.2 vaṭādisiddhatailena śatadhautena sarpiṣā //
AHS, Cikitsitasthāna, 6, 8.1 vyoṣatrilavaṇāḍhyaṃ vā siddhaṃ vā dāḍimāmbunā /
AHS, Cikitsitasthāna, 6, 26.2 tailaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam //
AHS, Cikitsitasthāna, 6, 64.1 śītena śītavīryaiśca dravyaiḥ siddhena bhojanam /
AHS, Cikitsitasthāna, 6, 66.1 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ /
AHS, Cikitsitasthāna, 6, 73.2 jalaṃ pibed rajanyā vā siddhaṃ sakṣaudraśarkaram //
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Cikitsitasthāna, 7, 102.1 siddhaṃ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ /
AHS, Cikitsitasthāna, 7, 107.1 dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam /
AHS, Cikitsitasthāna, 8, 15.2 bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet //
AHS, Cikitsitasthāna, 8, 72.2 cavyacitrakasiddhaṃ vā yavakṣāraguḍānvitam //
AHS, Cikitsitasthāna, 8, 73.1 pippalīmūlasiddhaṃ vā saguḍakṣāranāgaram /
AHS, Cikitsitasthāna, 8, 78.2 hantyājyaṃ siddham ānāhaṃ mūtrakṛcchraṃ pravāhikām //
AHS, Cikitsitasthāna, 8, 81.2 sahiṅgu yamake bhṛṣṭaṃ siddhaṃ dadhisaraiḥ saha //
AHS, Cikitsitasthāna, 8, 116.2 dugdhikākaṇṭakārībhyāṃ siddhaṃ sarpiḥ praśasyate //
AHS, Cikitsitasthāna, 8, 128.2 picchāvastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ //
AHS, Cikitsitasthāna, 9, 28.1 snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 9, 33.1 māṣān susiddhāṃs tadvad vā ghṛtamaṇḍopasevanān /
AHS, Cikitsitasthāna, 9, 33.2 rasaṃ susiddhapūtaṃ vā chāgameṣāntarādhijam //
AHS, Cikitsitasthāna, 9, 42.2 siddhaṃ dadhisurāmaṇḍe daśamūlasya cāmbhasi //
AHS, Cikitsitasthāna, 9, 49.2 taireva cāmlaiḥ saṃyojya siddhaṃ suślakṣṇakalkitaiḥ //
AHS, Cikitsitasthāna, 9, 90.2 sarpiḥ sendrayavaiḥ siddhaṃ peyāmaṇḍāvacāritam //
AHS, Cikitsitasthāna, 9, 98.2 prapauṇḍarīkasiddhena sarpiṣā cānuvāsanam //
AHS, Cikitsitasthāna, 10, 25.2 dīpanīyāmlavātaghnasiddhatailena taṃ tataḥ //
AHS, Cikitsitasthāna, 10, 30.2 sabījapūrakarasaṃ siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 10, 46.2 bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet //
AHS, Cikitsitasthāna, 10, 58.1 mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ /
AHS, Cikitsitasthāna, 11, 3.2 sapañcalavaṇāḥ siddhāḥ pītāḥ śūlaharāḥ param //
AHS, Cikitsitasthāna, 11, 33.1 tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupadrutaḥ /
AHS, Cikitsitasthāna, 11, 33.2 harītakyasthisiddhaṃ vā sādhitaṃ vā punarnavaiḥ //
AHS, Cikitsitasthāna, 11, 35.1 bṛhatyādigaṇe siddhaṃ dviguṇīkṛtagokṣure /
AHS, Cikitsitasthāna, 11, 43.2 siddhairupakramairebhir na cecchāntis tadā bhiṣak //
AHS, Cikitsitasthāna, 11, 45.1 niścitasyāpi vaidyasya bahuśaḥ siddhakarmaṇaḥ /
AHS, Cikitsitasthāna, 13, 3.2 vidārīvargasiddhena traivṛtenaiva ropayet //
AHS, Cikitsitasthāna, 13, 4.2 paittaṃ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ //
AHS, Cikitsitasthāna, 13, 9.1 ghṛtaṃ virecanadravyaiḥ siddhaṃ tābhyāṃ ca pāyayet /
AHS, Cikitsitasthāna, 13, 44.2 tatsiddhaṃ sukumārākhyaṃ sukumāraṃ rasāyanam //
AHS, Cikitsitasthāna, 14, 64.2 vairecanikasiddhena sarpiṣā payasāpi vā //
AHS, Cikitsitasthāna, 14, 65.2 pathyāpādaṃ pibet sarpis tat siddhaṃ pittagulmanut //
AHS, Cikitsitasthāna, 14, 90.2 siddho 'yaṃ miśrakaḥ sneho gulmināṃ sraṃsanaṃ hitam //
AHS, Cikitsitasthāna, 14, 94.2 kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale //
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 8.2 surāsauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 15, 32.1 yajjātam ājyaṃ snukkṣīrasiddhaṃ tacca tathāguṇam /
AHS, Cikitsitasthāna, 15, 33.1 jātaṃ mathitvā tatsarpis trivṛtsiddhaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 15, 37.1 ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak /
AHS, Cikitsitasthāna, 15, 53.1 iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ /
AHS, Cikitsitasthāna, 15, 59.2 balinaṃ svādusiddhena paitte saṃsnehya sarpiṣā //
AHS, Cikitsitasthāna, 15, 66.2 svinnaṃ snukkṣīrasiddhena balavantaṃ virecitam //
AHS, Cikitsitasthāna, 15, 123.2 yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayen naram //
AHS, Cikitsitasthāna, 16, 3.2 siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut //
AHS, Cikitsitasthāna, 16, 7.1 mūtreṇa piṣṭāṃ pathyāṃ vā tatsiddhaṃ vā phalatrayam /
AHS, Cikitsitasthāna, 16, 41.1 prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut /
AHS, Cikitsitasthāna, 17, 33.2 āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet //
AHS, Cikitsitasthāna, 17, 36.1 snānaṃ mūtrāmbhasī siddhe kuṣṭhatarkāricitrakaiḥ /
AHS, Cikitsitasthāna, 18, 32.1 ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ /
AHS, Cikitsitasthāna, 18, 35.2 dārvīviḍaṅgakampillaiḥ siddhaṃ tailaṃ vraṇe hitam //
AHS, Cikitsitasthāna, 18, 36.1 dūrvāsvarasasiddhaṃ tu kaphapittottare ghṛtam /
AHS, Cikitsitasthāna, 19, 11.1 siddhaṃ tiktān mahātiktaṃ guṇairabhyadhikaṃ matam /
AHS, Cikitsitasthāna, 19, 11.2 kaphottare ghṛtaṃ siddhaṃ nimbasaptāhvacitrakaiḥ //
AHS, Cikitsitasthāna, 19, 20.1 piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca /
AHS, Cikitsitasthāna, 19, 32.2 siddhaṃ yogaṃ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam //
AHS, Cikitsitasthāna, 19, 37.2 siddhā madhughṛtayuktāḥ kuṣṭhaghnīr bhakṣayed abhayāḥ /
AHS, Cikitsitasthāna, 19, 62.2 sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ //
AHS, Cikitsitasthāna, 19, 75.2 siddhaṃ jyotiṣmatītailam abhyaṅgāt sidhmanāśanam //
AHS, Cikitsitasthāna, 19, 76.2 takreṇa bhaumavāre lepaḥ sidhmāpahaḥ siddhaḥ //
AHS, Cikitsitasthāna, 19, 77.2 eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ //
AHS, Cikitsitasthāna, 19, 77.2 eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ //
AHS, Cikitsitasthāna, 19, 82.1 tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram /
AHS, Cikitsitasthāna, 19, 83.2 tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭhajit param //
AHS, Cikitsitasthāna, 19, 84.1 siddhaṃ sikthakasindūrapuratutthakatārkṣyajaiḥ /
AHS, Cikitsitasthāna, 19, 88.2 bhāgottarāṇi siddhaṃ pralepanaṃ pittakaphakuṣṭhe //
AHS, Cikitsitasthāna, 21, 10.2 ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva vā //
AHS, Cikitsitasthāna, 21, 10.2 ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva vā //
AHS, Cikitsitasthāna, 21, 15.2 matsyān nābhipradeśasthe siddhān bilvaśalāṭubhiḥ //
AHS, Cikitsitasthāna, 21, 17.1 hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate /
AHS, Cikitsitasthāna, 21, 22.1 sitākāśmaryamadhukaiḥ siddham utthāpane payaḥ /
AHS, Cikitsitasthāna, 21, 31.3 sauvarcalābhayāvyoṣasiddhaṃ sarpiścale 'dhike //
AHS, Cikitsitasthāna, 21, 63.1 tadvat siddhā vasā nakramatsyakūrmaculūkajā /
AHS, Cikitsitasthāna, 21, 69.1 tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān /
AHS, Cikitsitasthāna, 21, 72.1 siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṃ kṣipet /
AHS, Cikitsitasthāna, 21, 79.2 sanāgakesaraiḥ siddhe dadyāccātrāvatārite //
AHS, Cikitsitasthāna, 22, 6.2 siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut //
AHS, Cikitsitasthāna, 22, 7.1 drākṣāmadhūkavāribhyāṃ siddhaṃ vā sasitopalam /
AHS, Cikitsitasthāna, 22, 24.1 snehair madhurasiddhair vā caturbhiḥ pariṣecayet /
AHS, Cikitsitasthāna, 22, 32.2 jīvanīyauṣadhaiḥ siddhā sapayaskā vasāpi vā //
AHS, Cikitsitasthāna, 22, 35.2 siddhaṃ samadhu śuktaṃ vā sekābhyaṅge kaphottare //
AHS, Cikitsitasthāna, 22, 52.2 ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ //
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 15.2 ā darvīlepanāt siddhaṃ līḍhvā pracchardayet sukham //
AHS, Kalpasiddhisthāna, 1, 42.2 kośātakyā samaṃ siddhaṃ tadrasaṃ lavaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 1, 43.1 phalādipippalītulyaṃ siddhaṃ kṣveḍarase 'thavā /
AHS, Kalpasiddhisthāna, 1, 43.2 kṣveḍakvāthaṃ pibet siddhaṃ miśram ikṣurasena vā //
AHS, Kalpasiddhisthāna, 2, 55.2 siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca //
AHS, Kalpasiddhisthāna, 3, 10.1 phalamāgadhikādārusiddhatailena mātrayā /
AHS, Kalpasiddhisthāna, 4, 26.2 siddhavastīn ato vakṣye sarvadā yān prayojayet //
AHS, Kalpasiddhisthāna, 4, 53.1 siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ /
AHS, Kalpasiddhisthāna, 4, 53.2 snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 4, 53.2 snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 4, 58.2 śatāhvāciribilvāmlaistailaṃ siddhaṃ samīraṇe //
AHS, Kalpasiddhisthāna, 4, 67.2 phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṃ kaphe //
AHS, Kalpasiddhisthāna, 5, 19.1 vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ /
AHS, Kalpasiddhisthāna, 5, 20.2 bilvādipañcamūlena siddho vastiruraḥsthite //
AHS, Kalpasiddhisthāna, 5, 39.2 śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ //
AHS, Kalpasiddhisthāna, 5, 42.1 mūtraśyāmātrivṛtsiddho yavakolakulatthavān /
AHS, Kalpasiddhisthāna, 5, 42.2 tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ //
AHS, Kalpasiddhisthāna, 6, 16.1 snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt /
AHS, Utt., 1, 13.2 dvitīye lakṣmaṇāsiddhaṃ tṛtīye ca ghṛtaṃ tataḥ //
AHS, Utt., 1, 46.1 siddhaṃ sārasvataṃ sarpir vāṅmedhāsmṛtivahnikṛt /
AHS, Utt., 2, 15.2 ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam //
AHS, Utt., 2, 38.1 madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani /
AHS, Utt., 2, 38.1 madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani /
AHS, Utt., 2, 49.2 siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param //
AHS, Utt., 2, 56.1 siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam /
AHS, Utt., 3, 41.2 hantukāmaṃ jayeddhomaiḥ siddhamantrapravartitaiḥ //
AHS, Utt., 5, 12.1 siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam /
AHS, Utt., 5, 19.4 ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param //
AHS, Utt., 5, 20.3 gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṃ ghṛtaṃ /
AHS, Utt., 5, 36.1 siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam /
AHS, Utt., 5, 37.2 brahmarakṣobaliḥ siddhaṃ yavānāṃ pūrṇam āḍhakam //
AHS, Utt., 5, 43.2 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe //
AHS, Utt., 5, 47.1 gomūtrapādikaṃ siddhaṃ pānābhyañjanayor hitam /
AHS, Utt., 6, 23.1 siddhaṃ samūtram unmādabhūtāpasmāranut param /
AHS, Utt., 6, 37.1 siddhaṃ cāturthikonmādagrahāpasmāranāśanam /
AHS, Utt., 7, 26.1 kṣīradroṇe pacet siddham apasmāravimokṣaṇam /
AHS, Utt., 9, 16.2 pittāsrotkliṣṭayoḥ svāduskandhasiddhena sarpiṣā //
AHS, Utt., 9, 22.1 apsiddhair dviniśāśreṣṭhāmadhukair vā samākṣikaiḥ /
AHS, Utt., 9, 31.2 saptalārasasiddhājyaṃ yojyaṃ cobhayaśodhanam //
AHS, Utt., 11, 21.2 karañjabījasiddhena kṣīreṇa kvathitais tathā //
AHS, Utt., 11, 28.2 na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam //
AHS, Utt., 11, 31.1 siddhenotpalakākolīdrākṣāyaṣṭīvidāribhiḥ /
AHS, Utt., 13, 11.2 ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā //
AHS, Utt., 13, 60.1 medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt /
AHS, Utt., 13, 75.2 siddhaṃ madhūkakṛmijinmaricāmaradārubhiḥ //
AHS, Utt., 13, 89.2 ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet //
AHS, Utt., 14, 28.1 vātaghnasiddhe payasi śṛtaṃ sarpiścaturguṇe /
AHS, Utt., 16, 8.1 ṣoḍaśabhiḥ salilapalaiḥ palaṃ tathaikaṃ kaṭaṅkaṭeryāḥ siddham /
AHS, Utt., 16, 10.1 taruṇam urubūkapattraṃ mūlaṃ ca vibhidya siddham āje kṣīre /
AHS, Utt., 16, 18.2 vyoṣasiddhaṃ kaphe pītvā yavakṣārāvacūrṇitam //
AHS, Utt., 18, 11.1 vāmayet pippalīsiddhasarpiḥsnigdhaṃ kaphodbhave /
AHS, Utt., 18, 15.2 ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam //
AHS, Utt., 18, 16.1 siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumburunāgaraiḥ /
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 18, 46.1 surasālāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam /
AHS, Utt., 18, 48.1 lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam /
AHS, Utt., 20, 10.1 paṭupañcakasiddhaṃ vā vidāryādigaṇena vā /
AHS, Utt., 22, 3.1 mahāsnehena vātauṣṭhe siddhenāktaḥ picur hitaḥ /
AHS, Utt., 22, 4.2 nāḍyoṣṭhaṃ svedayed dugdhasiddhaireraṇḍapallavaiḥ //
AHS, Utt., 22, 6.2 guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam //
AHS, Utt., 22, 25.2 tailaṃ daśaguṇakṣīraṃ siddhaṃ yuñjīta nāvanam //
AHS, Utt., 22, 32.1 ghṛtaṃ ca madhuraiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ /
AHS, Utt., 22, 37.1 sagairikasitāpuṇḍraiḥ siddhaṃ tailaṃ ca nāvanam /
AHS, Utt., 22, 75.2 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ //
AHS, Utt., 23, 17.2 trirātrājjīvitaṃ hanti sidhyatyapyāśu sādhitaḥ //
AHS, Utt., 24, 3.2 vātaghnadaśamūlādisiddhakṣīreṇa secanam //
AHS, Utt., 24, 5.2 tato madhurakaiḥ siddhaṃ nasyaṃ tat pūjitaṃ haviḥ //
AHS, Utt., 24, 34.1 siddhaṃ tailaṃ bṛhatyādyair jīvanīyaiśca nāvanam /
AHS, Utt., 24, 37.2 prasthaistailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ //
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 25, 17.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ //
AHS, Utt., 25, 18.1 naiva sidhyanti vīsarpajvarātīsārakāsinām /
AHS, Utt., 25, 22.1 vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati /
AHS, Utt., 25, 33.2 yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet //
AHS, Utt., 25, 57.2 ropaṇauṣadhasiddhena tailena kaphavātajān //
AHS, Utt., 26, 26.2 śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam //
AHS, Utt., 27, 39.2 samastagandhabhaiṣajyasiddhadugdhena pīḍayet //
AHS, Utt., 30, 1.4 bṛhatīcitrakavyāghrīkaṇāsiddhena sarpiṣā //
AHS, Utt., 30, 20.2 sidhyatyasādhyakalpāpi pānābhyañjananāvanaiḥ //
AHS, Utt., 30, 24.1 prasthaṃ sarṣapatailasya siddham āśu vyapohati /
AHS, Utt., 30, 28.1 tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam /
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 34, 38.1 siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam /
AHS, Utt., 34, 54.1 viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī /
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
AHS, Utt., 37, 29.2 vidārigandhāsiddhena kavoṣṇenetareṇa vā //
AHS, Utt., 38, 25.2 taṇḍulīyakamūlena siddhaṃ pāne hitaṃ ghṛtam //
AHS, Utt., 38, 26.2 āsphotamūlasiddhaṃ vā pañcakāpittham eva vā //
AHS, Utt., 39, 48.1 peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṃ sahemaśakalaṃ payasā ca sarpiḥ /
AHS, Utt., 39, 79.2 tiktāviṣādvayavarāgirijanmatārkṣyaiḥ siddhaṃ paraṃ nikhilakuṣṭhanibarhaṇāya //
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
AHS, Utt., 40, 18.2 tat siddhapūtaṃ cūrṇasya pṛthak prasthena yojayet //
AHS, Utt., 40, 25.1 bastāṇḍasiddhe payasi bhāvitān asakṛt tilān /
AHS, Utt., 40, 30.2 yaḥ payasyāṃ payaḥsiddhāṃ khāden madhughṛtānvitām //
AHS, Utt., 40, 65.2 upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ //
AHS, Utt., 40, 67.2 na sidhyed daivavaiguṇyān na tviyaṃ ṣoḍaśātmikā //
AHS, Utt., 40, 81.1 idam āgamasiddhatvāt pratyakṣaphaladarśanāt /