Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 22.2 tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //
RArṇ, 1, 25.2 na sidhyati raso devi pibanti mṛgatṛṣṇikām //
RArṇ, 1, 47.2 āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //
RArṇ, 2, 26.1 yasya tuṣṭo mahādevastasya siddho rasāyane /
RArṇ, 2, 85.2 tasya sidhyati deveśi nirvighnaṃ rasabhairavaḥ //
RArṇ, 2, 89.2 divyauṣadhyaśca tasyaiva sidhyanti suravandite //
RArṇ, 3, 28.2 tadā tu sidhyate tasya sādhakasya phalaṃ priye //
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 10, 10.3 iti yo vetti tattvena tasya sidhyati sūtakaḥ //
RArṇ, 11, 112.1 tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /
RArṇ, 12, 299.1 tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 369.2 śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //
RArṇ, 14, 45.2 kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //
RArṇ, 17, 49.2 anena siddhakalkena tārāriṣṭaṃ tu yojayet //
RArṇ, 17, 157.2 rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /
RArṇ, 17, 160.2 vāpayet siddhasūtena śalākāṃ caiva cālayet //
RArṇ, 18, 190.1 vidhihīno raso devi naiva sidhyetkadācana /
RArṇ, 18, 191.1 aśubhaiḥ karmabhiḥ sarvaiḥ sampradāyo na sidhyati /
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //