Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 5.1 sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /
RCūM, 3, 22.2 kūpikā champikā siddhā golā caiva karaṇḍikā //
RCūM, 3, 34.1 sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /
RCūM, 3, 34.2 daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 4, 49.2 iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //
RCūM, 4, 104.1 susiddhabījadhātvādijāraṇena rasasya hi /
RCūM, 10, 21.1 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /
RCūM, 10, 35.1 evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 10, 132.1 eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /
RCūM, 10, 132.2 siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //
RCūM, 12, 64.2 suprasanne mahādeve drutiḥ kasya na sidhyati //
RCūM, 13, 33.1 evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /
RCūM, 13, 38.2 iti siddhamidaṃ proktaṃ puṣparāgarasāyanam //
RCūM, 13, 55.2 iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam //
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 14, 119.1 itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /
RCūM, 14, 154.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RCūM, 14, 183.3 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
RCūM, 15, 65.1 aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
RCūM, 16, 10.2 abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //
RCūM, 16, 74.2 na sidhyati kalau sūtaḥ saṃśayena prakurvatām //