Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.26 sa cāgamāt siddhaḥ /
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 6.2, 1.6 tasmād api cāsiddhaṃ parokṣam āptāgamāt siddham /
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.4 tasya viparyayastadviparyayas tasyābhāvastadviparyayābhāvas tasmāt siddham avyaktam /
SKBh zu SāṃKār, 14.2, 1.11 itaścāvyaktaṃ siddhaṃ kāraṇagaṇātmakatvāt kāryasya /
SKBh zu SāṃKār, 14.2, 1.15 yadātmakaṃ liṅgaṃ tadātmakam ekam avyaktam api siddham /
SKBh zu SāṃKār, 14.2, 1.16 traiguṇyād avivekyādir vyakte siddhaḥ /
SKBh zu SāṃKār, 14.2, 1.17 tadviparyayābhāvād evaṃ kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
SKBh zu SāṃKār, 18.2, 1.3 na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.8 tasmād ayugapat pravṛtteśca bahava iti siddham /
SKBh zu SāṃKār, 18.2, 1.10 triguṇabhāvaviparyayācca puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.14 evaṃ traiguṇyaviparyayād bahutvaṃ siddham iti /
SKBh zu SāṃKār, 19.2, 1.3 sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti /
SKBh zu SāṃKār, 19.2, 1.16 evaṃ puruṣasyāstitvaṃ ca siddham /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 26.2, 1.4 tadvācī siddhaḥ sparśanaśabdo 'sti tenedaṃ paṭhyate sparśanakānīti /