Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 4.1 mūtrapurīṣe kurvan dakṣiṇe haste gṛhṇāti savya ācamanīyam etat sidhyati sādhūnām //
BaudhDhS, 1, 14, 14.1 evaṃ siddhahaviṣām //
BaudhDhS, 2, 13, 9.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
BaudhDhS, 3, 2, 16.2 vṛttibhiḥ śrānto vṛddhatvād dhātukṣayād vā sajjanebhyaḥ siddham annam icchatīti siddhecchā //
BaudhDhS, 3, 4, 3.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 7, 14.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 8, 13.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 4, 7, 1.2 yo vipras tasya sidhyanti vinā yantrair api kriyāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 54.1 siddhe bhūtam iti prāha //
BaudhGS, 1, 5, 27.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 6, 19.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 9, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 10, 6.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 11, 10.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 1, 15.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 2, 12.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 3, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 4, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 5, 32.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 2, 6, 11.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 6, 16.1 athoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭhata iti siddham ata ūrdhvam //
BaudhGS, 2, 7, 21.2 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 47.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 1, 10.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 13.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 26.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 38.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 51.1 javaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 3, 15.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 5, 17.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 6, 4.0 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 7, 24.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 4, 3, 3.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 4, 2.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 4, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 12, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 3.1 yady asyāṃ bahutayāpīcchanti na haiva sidhyanti //
BhārGS, 2, 28, 4.1 yadi kāmayeta sidhyeyur iti babhrumūtreṇa prakṣālayasvety enāṃ brūyāt //
BhārGS, 3, 21, 5.0 pitṛyajñe 'tīte pakṣātyaye sopavāsaḥ kārya iti siddham //
BhārGS, 3, 21, 15.0 sarveṣām antato vyāhṛtīr iti siddham //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 14.0 siddham iṣṭiḥ saṃtiṣṭhate //
Gautamadharmasūtra
GautDhS, 2, 8, 15.1 punaḥ siddham //
Gobhilagṛhyasūtra
GobhGS, 4, 5, 30.0 prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 22, 13.0 sidhyanty asyārthāḥ sarvakarmāṇi ceti brāhmaṇam //
GB, 2, 2, 8, 10.0 yo ha vai devān sādhyān veda sidhyaty asmai //
GB, 2, 2, 8, 12.0 sa ya evam etānt sādhyān veda sidhyaty asmai //
GB, 2, 2, 8, 13.0 sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 8, 13.0 sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃ vidvān upasadam upaiti //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 23.0 tasya siddham agnaukaraṇam //
Kauśikasūtra
KauśS, 9, 5, 3.2 sāyaṃ prātar homa eteṣām ekenāpi sidhyati //
Khādiragṛhyasūtra
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 1, 5, 36.0 asakṛccedekasmin kāle siddhe sakṛdeva kuryāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 64, 2.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 67, 3.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 68, 3.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 69, 3.0 āvāhanādi siddhaṃ saṃpradānam //
Mānavagṛhyasūtra
MānGS, 2, 12, 1.0 vaiśvadevasya siddhasya sāyaṃ prātar baliṃ haret //
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 12.2 siddhe sauvarṇāny asiddhe rājatāni //
SVidhB, 3, 1, 12.2 siddhe sauvarṇāny asiddhe rājatāni //
SVidhB, 3, 4, 7.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya pramiṇuyād aṅguliparvabhiḥ pūryamāṇeṣu sidhyati //
SVidhB, 3, 4, 9.3 bhāvam ālabhamāne sidhyati //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 1.4 antarikṣyā hāsya siddhā bhavanty antarikṣakramaṇaṃ ca /
Vaitānasūtra
VaitS, 1, 4, 23.6 patnīmantraiḥ prajām āyus tasmāt tenaiva sidhyati /
VaitS, 7, 2, 15.1 yadi brāhmaṇaḥ kṣatriyo vā pratipadyeta siddhaṃ karmety ācakṣate //
Vasiṣṭhadharmasūtra
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
VasDhS, 11, 3.1 vaiśvadevasya siddhasya sāyaṃ prātar gṛhyāgnau juhuyāt //
VasDhS, 14, 27.1 annaṃ paryuṣitaṃ bhāvaduṣṭaṃ sahṛllekhaṃ punaḥsiddham āmamāṃsaṃ pakvaṃ ca //
Vārāhagṛhyasūtra
VārGS, 17, 3.0 haviṣyasya vā siddhasya vaiśvadevaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 11.0 svādhyāyadhṛg dharmarucis tapasvy ṛjur mṛduḥ sidhyati brahmacārī //
ĀpDhS, 1, 24, 20.0 dvādaśa varṣāṇi caritvā siddhaḥ sadbhiḥ saṃprayogaḥ //
ĀpDhS, 2, 3, 10.0 siddhe 'nne tiṣṭhan bhūtam iti svāmine prabrūyāt //
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
Āpastambagṛhyasūtra
ĀpGS, 7, 14.1 siddham uttaraṃ pariṣecanam //
ĀpGS, 22, 2.1 siddhaḥ śeṣas tam aṣṭadhā kṛtvā brāhmaṇebhya upaharati //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 10.1 āyurdā agna iti siddham ā citrāvasoḥ //
ĀpŚS, 6, 30, 11.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 6, 30, 21.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 6, 31, 6.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 7, 1, 5.0 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 19, 20, 13.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 19, 20, 20.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 19, 24, 12.0 siddham iṣṭiḥ saṃtiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 1.1 atha sāyaṃ prātaḥ siddhasya haviṣyasya juhuyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 2.0 siddhair ahobhir ahnām atideśaḥ //
ĀśvŚS, 9, 7, 21.0 siddhe tu śasye hotā saṃpraiṣānvayaḥ syāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 3.0 vaiśvadevasya siddhasya sāyaṃ prātar gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 2, 16, 5.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 7, 28.0 na hi prajñāpetā dhīḥ kāṃcana sidhyenna prajñātavyaṃ prajñāpayet //
ŚāṅkhĀ, 5, 8, 25.0 na hyanyatarato rūpaṃ kiṃcana sidhyet //
Ṛgveda
ṚV, 1, 18, 7.1 yasmād ṛte na sidhyati yajño vipaścitaś cana /
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
Ṛgvidhāna
ṚgVidh, 1, 2, 1.1 siddhā mantrā vidhinā brāhmaṇasya phalaṃ yacchanti vidhivat prayuktāḥ /
ṚgVidh, 1, 2, 4.2 tapoyuktasya sidhyanti karmāṇi niyatātmanaḥ //
ṚgVidh, 1, 6, 3.1 tribhiḥ sidhyanti mantrāś ca mucyate ca upapātakaiḥ /
Arthaśāstra
ArthaŚ, 2, 6, 13.1 karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvī ca //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 7, 3.1 tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet //
ArthaŚ, 2, 8, 10.1 siddhaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vetyavastāraḥ //
ArthaŚ, 2, 8, 18.1 siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 28.1 mahatyarthāpahāre cālpenāpi siddhaḥ sarvaṃ bhajeta //
ArthaŚ, 2, 15, 24.1 kṣuṇṇaghṛṣṭapiṣṭabhṛṣṭānām ārdraśuṣkasiddhānāṃ ca dhānyānāṃ vṛddhikṣayapramāṇāni pratyakṣīkurvīta //
ArthaŚ, 2, 15, 33.1 dviguṇo yāvakaḥ pulākaḥ piṣṭaṃ ca siddham //
ArthaŚ, 2, 25, 26.1 māṣakalanīdroṇamāmaṃ siddhaṃ vā tribhāgādhikataṇḍulaṃ moraṭādīnāṃ kārṣikabhāgayuktaṃ kiṇvabandhaḥ //
ArthaŚ, 14, 1, 29.1 śālmalīvidārīdhānyasiddho mūlavatsanābhasaṃyuktaś cucchundarīśoṇitapralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśapuruṣān daśati te daṣṭā daśānyān daśanti puruṣān //
ArthaŚ, 14, 2, 2.1 kaśerukotpalakandekṣumūlabisadūrvākṣīraghṛtamaṇḍasiddho māsikaḥ //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 4.1 śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
ArthaŚ, 14, 2, 5.1 takrayavabhakṣasya saptarātrād ūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam //
ArthaŚ, 14, 2, 6.1 etayor anyatarasya mūtraleṇḍarasasiddhaṃ siddhārthakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 25.1 maṇḍūkakulīrādīnāṃ vasayā samabhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agniprajvālanam //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
Avadānaśataka
AvŚat, 3, 8.8 tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ /
AvŚat, 4, 2.6 siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 41.0 siddhaśuṣkapakvabandhaiś ca //
Aṣṭādhyāyī, 3, 4, 27.0 anyathaivaṃkathamitthaṃsu siddhāprayogaścet //
Buddhacarita
BCar, 2, 54.1 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham /
BCar, 9, 18.1 na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām /
BCar, 11, 21.1 jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti /
BCar, 12, 81.1 athājña iti siddho vaḥ kalpitena kimātmanā /
Carakasaṃhitā
Ca, Sū., 2, 23.2 takrasiddhā yavāgūḥ syāt krimighnī sasuvarcikā //
Ca, Sū., 2, 25.1 siddhā varāhaniryūhe yavāgūrbṛṃhaṇī matā /
Ca, Sū., 2, 27.2 yamake madirāsiddhā pakvāśayarujāpahā //
Ca, Sū., 2, 28.1 śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati /
Ca, Sū., 2, 30.1 takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī /
Ca, Sū., 2, 32.1 tāmracūḍarase siddhā retomārgarujāpahā /
Ca, Sū., 2, 33.1 upodikādadhibhyāṃ tu siddhā madavināśinī /
Ca, Sū., 3, 6.2 siddhāḥ paraṃ sarṣapatailayuktāścūrṇapradehā bhiṣajā prayojyāḥ //
Ca, Sū., 3, 22.2 ghṛtaṃ ca siddhaṃ madhuśeṣayuktaṃ raktānilārtiṃ praṇudet pradehaḥ //
Ca, Sū., 7, 48.2 rasāyanāni siddhāni vṛṣyayogāṃśca kālavit //
Ca, Sū., 10, 4.2 yataśca pratikurvan sidhyati pratikurvan mriyate apratikurvan sidhyati apratikurvan mriyate tataścintyate bheṣajamabheṣajenāviśiṣṭamiti //
Ca, Sū., 10, 4.2 yataśca pratikurvan sidhyati pratikurvan mriyate apratikurvan sidhyati apratikurvan mriyate tataścintyate bheṣajamabheṣajenāviśiṣṭamiti //
Ca, Sū., 11, 52.1 śrīyaśojñānasiddhānāṃ vyapadeśād atadvidhāḥ /
Ca, Sū., 11, 53.1 prayogajñānavijñānasiddhisiddhāḥ sukhapradāḥ /
Ca, Sū., 13, 89.2 kṣīrasiddho bahusnehaḥ snehayedacirānnaram //
Ca, Sū., 13, 92.1 snehairyathārhaṃ tān siddhaiḥ snehayedavikāribhiḥ /
Ca, Sū., 13, 92.2 pippalībhirharītakyā siddhaistriphalayāpi vā //
Ca, Sū., 13, 94.2 kṣīrasarpiśca tat siddhaṃ snehanīyaṃ ghṛtottamam //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 44.1 vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 16, 24.2 tailaṃ madhurakaiḥ siddham athavāpyanuvāsanam //
Ca, Sū., 18, 38.2 yatnāyatnakṛtaṃ yeṣu karma sidhyatyasaṃśayam //
Ca, Sū., 18, 40.1 santi cāpyapare rogā yeṣu karma na sidhyati /
Ca, Sū., 22, 42.2 sādhyānāṃ sādhane siddhā mātrākālānurodhinaḥ //
Ca, Sū., 24, 17.2 samyak sādhyā na sidhyanti raktajāṃstān vibhāvayet //
Ca, Sū., 26, 84.12 upodikā tilakalkasiddhā heturatīsārasya /
Ca, Sū., 26, 84.16 matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya /
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Sū., 27, 130.1 tālaśasyāni siddhāni nārikelaphalāni ca /
Ca, Sū., 27, 168.2 snigdhasiddhaṃ viśuṣkaṃ tu mūlakaṃ kaphavātajit //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 21.2 ebhyastu khalu hetubhyaḥ kiṃcitsādhyaṃ na sidhyati //
Ca, Nid., 2, 27.2 sādhyaṃ cāvahitaḥ siddhairbheṣajaiḥ sādhayedbhiṣak //
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 29.4 vyapagatavibandhāṃ caināṃ sukhasalilapariṣiktāṅgīṃ sthairyakaram avidāhinam āhāraṃ bhuktavatīṃ sāyaṃ madhurakasiddhena tailenānuvāsayet /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.6 navame tu khalvenāṃ māse madhurauṣadhasiddhena tailenānuvāsayet /
Ca, Śār., 8, 41.9 śatapuṣpākuṣṭhamadanahiṅgusiddhasya caināṃ tailasya picuṃ grāhayet /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Śār., 8, 48.3 jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ mātraśaḥ pāyayet /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Indr., 6, 3.2 yāni vaidyaḥ pariharedyeṣu karma na sidhyati //
Ca, Indr., 7, 28.2 śūlī pradveṣṭi cāpyannaṃ tasmin karma na sidhyati //
Ca, Indr., 12, 7.1 vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam /
Ca, Indr., 12, 7.2 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 56.2 yāni cāpyupapadyante teṣāṃ vīryaṃ na sidhyati //
Ca, Indr., 12, 90.2 tathā hi siddhiṃ ca yaśaśca śāśvataṃ sa siddhakarmā labhate dhanāni ca //
Ca, Cik., 1, 68.1 ṣaṭpalaṃ madhunaścātra siddhaśīte pradāpayet /
Ca, Cik., 1, 81.2 rasāyanānāṃ siddhānām āyur yair anuvartate //
Ca, Cik., 2, 23.1 rasāyanānāṃ saṃyogāḥ siddhā bhūtahitaiṣiṇā /
Ca, Cik., 3, 83.2 asthimajjagataḥ kṛcchraḥ śukrastho naiva sidhyati //
Ca, Cik., 3, 150.1 yathāsvauṣadhasiddhābhirmaṇḍapūrvābhirāditaḥ /
Ca, Cik., 3, 182.1 śvadaṃṣṭrākaṇṭakāribhyāṃ siddhāṃ jvaraharāṃ pibet /
Ca, Cik., 3, 188.1 nāgarāmalakaiḥ siddhāṃ ghṛtabhṛṣṭāṃ jvarāpahām /
Ca, Cik., 3, 196.2 annapānakramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ //
Ca, Cik., 3, 220.2 siddhametairghṛtaṃ sadyo jīrṇajvaramapohati //
Ca, Cik., 3, 226.1 ghṛtaṃ payaśca tat siddhaṃ sarpirjvaraharaṃ param /
Ca, Cik., 3, 253.2 siddhaḥ sneho jvaraharaḥ snehabastiḥ praśasyate //
Ca, Cik., 4, 20.2 kṣīṇasya kāsamānasya yacca tacca na sidhyati //
Ca, Cik., 4, 47.2 siddhāḥ pārāvatādīnāṃ rase vā syuḥ pṛthakpṛthak //
Ca, Cik., 4, 51.1 tṛṣyate tiktakaiḥ siddhaṃ tṛṣṇāghnaṃ vā phalodakam /
Ca, Cik., 4, 51.2 siddhaṃ vidārigandhādyairathavā śṛtaśītalam //
Ca, Cik., 4, 86.1 viśeṣato viṭpathasampravṛtte payo mataṃ mocarasena siddham /
Ca, Cik., 4, 89.2 palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa /
Ca, Cik., 4, 89.3 lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham //
Ca, Cik., 4, 89.3 lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham //
Ca, Cik., 4, 96.2 yat pañcamūlairatha pañcabhirvā siddhaṃ ghṛtaṃ tacca tadarthakāri //
Ca, Cik., 4, 101.1 priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣam ājikaṃ vā /
Ca, Cik., 5, 66.1 kalkīkṛtairghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut /
Ca, Cik., 5, 75.1 siddhametairghṛtaṃ sadyo vātagulmaṃ vyapohati /
Ca, Cik., 5, 103.2 prayuktānyāśu sidhyanti tailaṃ hyanilajitparam //
Ca, Cik., 5, 114.2 vairecanikasiddhena sarpiṣā tiktakena vā //
Ca, Cik., 5, 122.3 pathyāpādaṃ pibetsarpistatsiddhaṃ pittagulmanut //
Ca, Cik., 5, 125.1 sādhayettadghṛtaṃ siddhaṃ śarkarākṣaudrapādikam /
Ca, Cik., 5, 127.1 tena siddhaṃ ghṛtaṃ śītaṃ sakṣaudraṃ pittagulmanut /
Ca, Cik., 5, 150.2 sa siddho miśrakasnehaḥ sakṣaudraḥ kaphagulmanut //
Ca, Cik., 5, 170.2 tṛṣṇātandrāpratiśyāyairyujyate na sa sidhyati //
Ca, Cik., 5, 184.1 sarpiḥ satiktasiddhaṃ kṣīraṃ prasraṃsanaṃ nirūhāśca /
Ca, Cik., 23, 160.1 na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca /
Ca, Cik., 1, 3, 8.2 grāmyānāmanyakāryāṇāṃ sidhyatyaprayatātmanām //
Ca, Cik., 1, 3, 22.1 dhīmān yaśasvī vāksiddhaḥ śrutadhārī mahādhanaḥ /
Ca, Cik., 1, 3, 23.2 āyuḥprakarṣakṛtsiddhaḥ prayogaḥ sarvaroganut //
Ca, Cik., 1, 3, 28.1 paramojaskaraṃ caitatsiddhamaindraṃ rasāyanam /
Ca, Cik., 1, 3, 45.2 triphalā sitayā cāpi yuktā siddhaṃ rasāyanam //
Ca, Cik., 1, 3, 66.2 rasāyanānāṃ siddhānāṃ saṃyogāḥ samudāhṛtāḥ //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 26.1 siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke /
Ca, Cik., 1, 4, 37.2 manaḥśarīraśuddhānāṃ sidhyanti prayatātmanām //
Ca, Cik., 1, 4, 63.2 amṛtālpāntaraguṇaṃ siddhaṃ ratnarasāyanam //
Ca, Cik., 2, 1, 23.2 upabhogasukhān siddhān vīryāpatyavivardhanān //
Ca, Cik., 2, 1, 36.1 dattvā mṛdvagninā sādhyaṃ siddhaṃ sarpirnidhāpayet /
Ca, Cik., 2, 1, 51.2 sidhyanti dehe maline prayuktāḥ kliṣṭe yathā vāsasi rāgayogāḥ //
Ca, Cik., 2, 2, 22.2 siddhaṃ ghṛtāvaśeṣaṃ taccharkarākṣaudrapādikam //
Ca, Cik., 2, 3, 6.2 kṣīrasaṃjananaiścaiva payaḥ siddhaṃ pṛthak pṛthak //
Ca, Cik., 2, 3, 11.2 apatyajananaṃ siddhaṃ saghṛtakṣaudraśarkaram //
Ca, Cik., 2, 4, 30.2 siddhaṃ punaḥ śataguṇe gavye payasi sādhayet //
Lalitavistara
LalVis, 3, 28.59 sarvārthasiddhaṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 2, 6.11 taṃ kṣamasveti siṣidhustataḥ sa virarāma ha //
MBh, 1, 26, 12.2 vālakhilyāṃstapaḥsiddhān idam uddiśya kāraṇam //
MBh, 1, 27, 33.2 vinatā cāpi siddhārthā babhūva muditā tadā //
MBh, 1, 56, 32.5 vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ /
MBh, 1, 60, 6.2 sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ //
MBh, 1, 60, 26.2 yogasiddhā jagat sarvam asaktaṃ vicaratyuta /
MBh, 1, 64, 38.2 japahomaparān siddhān dadarśa paravīrahā //
MBh, 1, 71, 50.2 vidyāṃ siddhāṃ tām avāpyābhivādya tataḥ kacastaṃ gurum ityuvāca /
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 111, 34.3 varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam //
MBh, 1, 114, 61.15 tāṃśca devagaṇān sarvāṃstapaḥsiddhā maharṣayaḥ /
MBh, 1, 117, 5.1 udāramanasaḥ siddhā gamane cakrire manaḥ /
MBh, 1, 148, 5.18 adya siddhaiḥ samāyuktaistilacūrṇaiḥ samākulān /
MBh, 1, 149, 14.2 vīryavān mantrasiddhaśca tejasvī ca suto mama //
MBh, 1, 152, 14.2 dadarśa brāhmaṇaḥ kaścin mantrasiddho mahābalaḥ /
MBh, 1, 155, 1.2 amarṣī drupado rājā karmasiddhān dvijarṣabhān /
MBh, 1, 185, 28.2 tatrājagāmāśu naro dvitīyo nivedayiṣyann iha siddham annam //
MBh, 1, 192, 7.83 dvidhābhūtena manasā hyanyat karma na sidhyati /
MBh, 1, 202, 17.1 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ /
MBh, 1, 217, 1.17 arogaḥ siddhatejāśca bhaviṣyasi na saṃśayaḥ /
MBh, 2, 8, 33.1 śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā /
MBh, 2, 43, 24.2 siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām //
MBh, 3, 1, 27.2 dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ //
MBh, 3, 33, 49.1 bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati /
MBh, 3, 34, 49.1 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ /
MBh, 3, 37, 5.2 sidhyantyarthā mahābāho daivaṃ cātra pradakṣiṇam //
MBh, 3, 73, 22.1 socitā nalasiddhasya māṃsasya bahuśaḥ purā /
MBh, 3, 81, 141.2 tam arcayitvā deveśaṃ gamanād eva sidhyati //
MBh, 3, 83, 58.1 pumāṃs tatra naraśreṣṭha gamanād eva sidhyati /
MBh, 3, 87, 10.3 tatrālpenaiva sidhyanti mānavās tapasā vibho //
MBh, 3, 102, 19.2 ṛṣibhiśca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ //
MBh, 3, 183, 27.2 uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam //
MBh, 3, 183, 28.2 tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ /
MBh, 3, 185, 54.2 sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ //
MBh, 3, 201, 6.2 vyājena sidhyamāneṣu dhaneṣu dvijasattama /
MBh, 5, 13, 23.2 devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ //
MBh, 5, 22, 34.1 alaṃ tapobrahmacaryeṇa yuktaḥ saṃkalpo 'yaṃ mānasastasya sidhyet /
MBh, 5, 26, 2.1 akurvataścet puruṣasya saṃjaya sidhyet saṃkalpo manasā yaṃ yam icchet /
MBh, 5, 26, 24.2 kruddhasya ced bhīmasenasya vegāt suyodhano manyate siddham artham //
MBh, 5, 34, 6.1 mithyopetāni karmāṇi sidhyeyur yāni bhārata /
MBh, 5, 34, 7.1 tathaiva yogavihitaṃ na sidhyet karma yannṛpa /
MBh, 5, 35, 33.2 tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ //
MBh, 5, 37, 34.2 anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ //
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 43, 27.3 saṃkalpasiddhaḥ puruṣaḥ saṃkalpān adhitiṣṭhati //
MBh, 5, 44, 2.3 avyaktavidyām abhidhāsye purāṇīṃ buddhyā ca teṣāṃ brahmacaryeṇa siddhām //
MBh, 5, 44, 3.2 avyaktavidyām iti yat sanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām /
MBh, 5, 58, 12.1 nideśasthāvimau yasya mānasastasya setsyate /
MBh, 5, 98, 13.2 guṇataścaiva siddhāni pramāṇaguṇavanti ca //
MBh, 5, 104, 21.2 dakṣiṇābhir upetaṃ hi karma sidhyati mānavam //
MBh, 5, 111, 3.1 siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam /
MBh, 5, 111, 8.2 imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ //
MBh, 5, 118, 19.1 karmaṇā kena siddho 'yaṃ kva vānena tapaścitam /
MBh, 5, 158, 23.2 paryāyāt siddhir etasya naitat sidhyati katthanāt //
MBh, 5, 158, 24.1 yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya /
MBh, 5, 192, 15.1 daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva /
MBh, 5, 193, 3.1 prabhuḥ saṃkalpasiddho 'smi kāmarūpī vihaṃgamaḥ /
MBh, 6, 13, 31.2 siddham eva mahārāja bhuñjate tatra nityadā //
MBh, 6, BhaGī 7, 3.2 yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ //
MBh, 6, BhaGī 16, 14.2 īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavānsukhī //
MBh, 7, 57, 58.2 bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho //
MBh, 7, 133, 13.2 tvayā nāthena rādheya vacasā yadi sidhyati //
MBh, 7, 133, 50.1 sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ /
MBh, 8, 24, 27.2 mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ /
MBh, 8, 27, 35.1 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgas tarasvī /
MBh, 9, 37, 1.3 kathaṃ siddhaśca bhagavān kaścāsya niyamo 'bhavat //
MBh, 9, 39, 6.1 sa vidvān vedayuktaśca siddhaścāpy ṛṣisattamaḥ /
MBh, 9, 39, 9.2 evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān //
MBh, 9, 44, 8.3 sarvair vidyādharaiḥ puṇyair yogasiddhaistathā vṛtaḥ //
MBh, 9, 48, 20.1 ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ /
MBh, 9, 53, 6.1 atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī /
MBh, 9, 53, 6.2 yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī //
MBh, 10, 2, 3.1 na hi daivena sidhyanti karmāṇyekena sattama /
MBh, 10, 2, 10.1 kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati /
MBh, 10, 2, 19.3 hīnaṃ puruṣakāreṇa karma tviha na sidhyati //
MBh, 10, 2, 33.2 kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati /
MBh, 10, 6, 26.1 mānuṣaṃ kurvataḥ karma yadi daivānna sidhyati /
MBh, 12, 11, 13.2 atha sarvāṇi karmāṇi mantrasiddhāni cakṣate //
MBh, 12, 15, 29.1 daṇḍanītyāṃ praṇītāyāṃ sarve sidhyantyupakramāḥ /
MBh, 12, 25, 21.1 vipadyante samārambhāḥ sidhyantyapi ca daivataḥ /
MBh, 12, 26, 7.2 tānyeva kālena samāhitāni sidhyanti cedhyanti ca bhūtikāle //
MBh, 12, 28, 7.1 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 70, 2.2 mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ /
MBh, 12, 79, 8.1 vayaṃ siddham aśiṣyāmo bhavān sādhayatām idam /
MBh, 12, 82, 18.1 taccet sidhyet prayatnena kṛtvā karma suduṣkaram /
MBh, 12, 83, 35.2 antarair abhisaṃdhāya rājan sidhyanti nānyathā //
MBh, 12, 94, 12.2 tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā //
MBh, 12, 106, 23.1 siddhenauṣadhayogena sarvaśatruvināśinā /
MBh, 12, 115, 19.2 vivṛtya dantāṃśca vibhīṣayed vā siddhaṃ hi mūrkhe kupite nṛśaṃse //
MBh, 12, 120, 8.2 śailavarṣodakānīva dvijān siddhān samāśrayet //
MBh, 12, 136, 68.1 vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ /
MBh, 12, 149, 46.1 yatno hi satataṃ kāryaḥ kṛto daivena sidhyati /
MBh, 12, 149, 64.1 tathā kaścid bhavet siddho munir vā devatāpi vā /
MBh, 12, 150, 18.1 brāhmaṇaiśca tapaḥsiddhaistāpasaiḥ śramaṇair api /
MBh, 12, 155, 3.2 trīṃl lokāṃstapasā siddhāḥ paśyanti susamāhitāḥ //
MBh, 12, 155, 4.2 tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam //
MBh, 12, 155, 12.1 tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te /
MBh, 12, 170, 17.2 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 184, 9.3 tasya svargaphalāvāptiḥ sidhyate cāsya mānasam //
MBh, 12, 187, 49.2 pratyakṣeṇa parokṣaṃ tad anumānena sidhyati //
MBh, 12, 194, 17.2 naro nasaṃsthānagataḥ prabhuḥ syād etat phalaṃ sidhyati karmaloke //
MBh, 12, 207, 26.2 jyotiṣmad virajo divyam atra siddhaṃ mahātmanām //
MBh, 12, 215, 18.2 ārambhāstasya sidhyeranna ca jātu parābhavet //
MBh, 12, 226, 6.2 tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati //
MBh, 12, 227, 10.2 jñānāgamena karmāṇi kurvan karmasu sidhyati //
MBh, 12, 227, 29.2 jñānavittvena karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 230, 1.3 jñānavān eva karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 232, 11.2 sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate //
MBh, 12, 254, 16.2 yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ //
MBh, 12, 257, 12.3 kathaṃ yātrā śarīrasya nirārambhasya setsyati //
MBh, 12, 261, 40.2 yathāgamam upāsīta āgamastatra sidhyati /
MBh, 12, 265, 7.2 vyājena sidhyamāneṣu dhaneṣu kurunandana //
MBh, 12, 266, 16.2 sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate //
MBh, 12, 271, 34.1 paraṃ tu śuklaṃ vimalaṃ viśokaṃ gataklamaṃ sidhyati dānavendra /
MBh, 12, 271, 44.2 yathā tvayaṃ sidhyati jīvalokas tat te 'bhidhāsyāmyasurapravīra //
MBh, 12, 271, 47.2 ṣaṣṭhasya varṇasya parā gatir yā siddhā viśiṣṭasya gataklamasya //
MBh, 12, 278, 9.1 tasyātmānam athāviśya yogasiddho mahāmuniḥ /
MBh, 12, 278, 16.2 uśanā yogasiddhātmā śūlāgre pratyadṛśyata //
MBh, 12, 278, 17.1 vijñātarūpaḥ sa tadā tapaḥsiddhena dhanvinā /
MBh, 12, 288, 21.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati //
MBh, 12, 308, 156.2 yena yat sidhyate kāryaṃ tat prādhānyāya kalpate //
MBh, 12, 326, 44.1 siddhā hyete mahābhāgā narā hyekāntino 'bhavan /
MBh, 12, 351, 1.3 uñchavṛttivrate siddho munir eṣa divaṃ gataḥ //
MBh, 13, 6, 7.2 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
MBh, 13, 6, 28.1 kṛtaṃ ca vikṛtaṃ kiṃcit kṛte karmaṇi sidhyati /
MBh, 13, 17, 3.1 mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ /
MBh, 13, 26, 31.1 mataṅgavāpyāṃ yaḥ snāyād ekarātreṇa sidhyati /
MBh, 13, 26, 51.2 sidhyate 'tra mahābāho yo naro jāyate punaḥ //
MBh, 13, 36, 13.2 brāhmaṇāstapasā sarve sidhyante vāgbalāḥ sadā /
MBh, 13, 44, 24.2 tathā sidhyanti te mantrā nādattāyāḥ kathaṃcana //
MBh, 13, 53, 14.2 siddham annam iti prahvo nirvikāro nyavedayat //
MBh, 13, 64, 15.1 sidhyantyarthāḥ sadā tasya kāryāṇi vividhāni ca /
MBh, 13, 83, 13.1 tato 'gratastapaḥsiddhān upaveśya bahūn ṛṣīn /
MBh, 13, 100, 9.1 siddhānnād vaiśvadevaṃ vai kuryād agnau yathāvidhi /
MBh, 13, 101, 6.1 tatastau siddhasaṃkalpau merau kāñcanaparvate /
MBh, 13, 101, 35.2 saṃkalpasiddhā martyānām īpsitaiśca manorathaiḥ //
MBh, 13, 103, 5.1 yathā siddhasya cānnasya dvijāyāgraṃ pradīyate /
MBh, 13, 109, 35.1 ṣaḍbhiḥ sa varṣair nṛpate sidhyate nātra saṃśayaḥ /
MBh, 13, 110, 7.1 ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ /
MBh, 13, 111, 20.2 neha sādhayate kāryaṃ samāyuktastu sidhyati //
MBh, 13, 129, 39.1 vālakhilyāstapaḥsiddhā munayaḥ sūryamaṇḍale /
MBh, 13, 131, 40.2 śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan //
MBh, 13, 135, 40.2 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ //
MBh, 13, 147, 9.2 pratyakṣaṃ lokataḥ siddhaṃ lokāścāgamapūrvakāḥ /
MBh, 13, 151, 8.1 vālakhilyāstapaḥsiddhāḥ kṛṣṇadvaipāyanastathā /
MBh, 13, 151, 30.1 devatānantaraṃ viprāṃstapaḥsiddhāṃstapo'dhikān /
MBh, 14, 17, 5.2 evaṃ saṃcoditaḥ siddhaḥ praśnāṃstān pratyabhāṣata /
MBh, 14, 41, 4.2 svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ //
MBh, 14, 49, 50.2 vidhivad brāhmaṇaiḥ siddhair dharmajñaistattvadarśibhiḥ //
MBh, 14, 50, 15.2 trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ //
MBh, 14, 50, 20.1 tapaḥparāyaṇā nityaṃ sidhyante tapasā sadā /
MBh, 14, 64, 3.2 mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā //
MBh, 14, 94, 29.2 sa kṛtvā karmaṇā tena na sidhyati durāgamāt //
MBh, 16, 3, 12.1 mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata /
MBh, 16, 4, 13.1 brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām /
Manusmṛti
ManuS, 3, 84.1 vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam /
ManuS, 3, 121.1 sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret /
ManuS, 8, 74.1 samakṣadarśanāt sākṣyaṃ śravaṇāc caiva sidhyati /
ManuS, 8, 152.1 kṛtānusārād adhikā vyatiriktā na sidhyati /
ManuS, 8, 163.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
ManuS, 8, 178.2 sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet //
Mūlamadhyamakārikāḥ
MMadhKār, 6, 6.2 siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ //
MMadhKār, 6, 7.1 siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ /
MMadhKār, 6, 8.1 pṛthaṅna sidhyatītyevaṃ sahabhāvaṃ vikāṅkṣasi /
MMadhKār, 6, 9.1 pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati /
MMadhKār, 7, 33.2 saṃskṛtasyāprasiddhau ca kathaṃ setsyatyasaṃskṛtam //
MMadhKār, 10, 9.1 yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam /
MMadhKār, 10, 10.1 yo 'pekṣya sidhyate bhāvastam evāpekṣya sidhyati /
MMadhKār, 10, 10.1 yo 'pekṣya sidhyate bhāvastam evāpekṣya sidhyati /
MMadhKār, 10, 10.2 yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ //
MMadhKār, 10, 11.1 yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham /
MMadhKār, 10, 11.2 athāpyapekṣate siddhastvapekṣāsya na yujyate //
MMadhKār, 25, 15.2 abhāve caiva bhāve ca sā siddhe sati sidhyati //
MMadhKār, 25, 15.2 abhāve caiva bhāve ca sā siddhe sati sidhyati //
Nyāyasūtra
NyāSū, 1, 1, 29.0 samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ //
NyāSū, 4, 1, 50.0 buddhisiddhaṃ tu tadasat //
Rāmāyaṇa
Rām, Bā, 13, 11.2 divase divase tatra siddhasya vidhivat tadā //
Rām, Bā, 14, 2.2 atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ //
Rām, Bā, 28, 8.2 siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ //
Rām, Bā, 28, 18.2 siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava //
Rām, Bā, 33, 12.2 siddhāśramam anuprāpya siddho 'smi tava tejasā //
Rām, Bā, 46, 10.2 ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ //
Rām, Ay, 22, 9.1 āgamās te śivāḥ santu sidhyantu ca parākramāḥ /
Rām, Ār, 44, 32.2 abravīt siddham ity eva tadā taṃ saumyadarśanam //
Rām, Ār, 44, 34.2 idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām //
Rām, Ār, 70, 9.1 rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasaṃmatā /
Rām, Ki, 42, 32.1 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ /
Rām, Ki, 63, 11.2 tejasā tasya hīnasya puruṣārtho na sidhyati //
Rām, Ki, 64, 25.2 mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ //
Rām, Su, 9, 14.1 kṛkarān vividhān siddhāṃścakorān ardhabhakṣitān /
Rām, Su, 26, 20.2 prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni //
Rām, Su, 27, 6.1 etair nimittair aparaiśca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ /
Rām, Su, 56, 130.1 rākṣasāḥ siddhasaṃnāhāstataste caṇḍavikramāḥ /
Rām, Yu, 9, 9.2 vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ //
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Utt, 95, 13.2 so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha //
Rām, Utt, 95, 14.2 bhojanaṃ munimukhyāya yathāsiddham upāharat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 21.1 vastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ /
AHS, Sū., 4, 27.2 rasāyanāni siddhāni vṛṣyayogāṃś ca kālavit //
AHS, Sū., 6, 104.2 gurv abhiṣyandi ca snigdhasiddhaṃ tad api vātajit //
AHS, Sū., 6, 142.1 dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam /
AHS, Sū., 7, 36.2 siddhām anyatra vā pātre kāmāt tām uṣitāṃ niśām //
AHS, Sū., 7, 43.2 airaṇḍenāgninā siddhās tattailena vimūrchitāḥ //
AHS, Sū., 24, 5.1 dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet /
AHS, Sū., 27, 5.1 samyak sādhyā na sidhyanti te ca raktaprakopajāḥ /
AHS, Sū., 30, 40.2 bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt //
AHS, Śār., 1, 59.2 siddham alpapaṭusnehaṃ laghu svādu ca bhojanam //
AHS, Śār., 1, 61.1 aśvaghnapattrasiddhena tailenābhyajya mardayet /
AHS, Śār., 1, 89.1 tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpyanuvāsanam /
AHS, Śār., 2, 45.1 payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam /
AHS, Śār., 2, 60.1 yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā /
AHS, Śār., 5, 124.2 vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam //
AHS, Śār., 5, 125.1 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam /
AHS, Nidānasthāna, 3, 37.1 sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ /
AHS, Nidānasthāna, 4, 18.1 ete sidhyeyuravyaktā vyaktāḥ prāṇaharā dhruvam /
AHS, Cikitsitasthāna, 1, 25.1 yathāsvauṣadhasiddhābhir maṇḍapūrvābhirāditaḥ /
AHS, Cikitsitasthāna, 1, 29.1 siddhāṃ jvarātisāryamlāṃ peyāṃ dīpanapācanīm /
AHS, Cikitsitasthāna, 1, 78.1 anamlatakrasiddhāni rucyāni vyañjanāni ca /
AHS, Cikitsitasthāna, 1, 94.2 mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracchidaḥ //
AHS, Cikitsitasthāna, 1, 114.1 siddhaṃ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ /
AHS, Cikitsitasthāna, 1, 115.2 śiṃśipāsārasiddhaṃ ca kṣīram āśu jvarāpaham //
AHS, Cikitsitasthāna, 3, 1.4 vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ //
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 11.1 saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam /
AHS, Cikitsitasthāna, 3, 21.1 siddhāṃ snigdhāmlalavaṇāṃ peyām anilaje pibet /
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Cikitsitasthāna, 3, 77.1 yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 84.2 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ //
AHS, Cikitsitasthāna, 3, 85.1 madhūkamadhukakṣīrasiddhaṃ vā taṇḍulīyakam /
AHS, Cikitsitasthāna, 3, 94.1 payasyāpippalīvāṃśīkalkaiḥ siddhaṃ kṣate hitam /
AHS, Cikitsitasthāna, 3, 104.2 prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut //
AHS, Cikitsitasthāna, 3, 106.2 pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale //
AHS, Cikitsitasthāna, 3, 109.1 siddhaśīte sitākṣaudraṃ dviprasthaṃ vinayet tataḥ /
AHS, Cikitsitasthāna, 3, 130.1 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 3, 161.1 siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca /
AHS, Cikitsitasthāna, 3, 165.1 dviguṇe dāḍimarase siddhaṃ vā vyoṣasaṃyutam /
AHS, Cikitsitasthāna, 3, 166.1 pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 176.1 kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 4, 50.2 tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam //
AHS, Cikitsitasthāna, 5, 2.2 sarpiṣmatyā yavāgvā vā vamanadravyasiddhayā //
AHS, Cikitsitasthāna, 5, 13.1 siddhaṃ vā pañcamūlena tāmalakyāthavā jalam /
AHS, Cikitsitasthāna, 5, 14.2 daśamūlena payasā siddhaṃ māṃsarasena vā //
AHS, Cikitsitasthāna, 5, 15.2 sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena vā //
AHS, Cikitsitasthāna, 5, 21.2 siddhaṃ sarpir jayatyetad yakṣmaṇaḥ saptakaṃ balam //
AHS, Cikitsitasthāna, 5, 30.1 punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ /
AHS, Cikitsitasthāna, 5, 36.2 sādhitaṃ kāsajit svaryaṃ siddham ārtagalena vā //
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 5, 41.2 siddhaṃ salavaṇaṃ sarpir nasyaṃ svaryam anuttamam //
AHS, Cikitsitasthāna, 5, 71.2 vaṭādisiddhatailena śatadhautena sarpiṣā //
AHS, Cikitsitasthāna, 6, 8.1 vyoṣatrilavaṇāḍhyaṃ vā siddhaṃ vā dāḍimāmbunā /
AHS, Cikitsitasthāna, 6, 26.2 tailaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam //
AHS, Cikitsitasthāna, 6, 64.1 śītena śītavīryaiśca dravyaiḥ siddhena bhojanam /
AHS, Cikitsitasthāna, 6, 66.1 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ /
AHS, Cikitsitasthāna, 6, 73.2 jalaṃ pibed rajanyā vā siddhaṃ sakṣaudraśarkaram //
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Cikitsitasthāna, 7, 102.1 siddhaṃ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ /
AHS, Cikitsitasthāna, 7, 107.1 dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam /
AHS, Cikitsitasthāna, 8, 15.2 bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet //
AHS, Cikitsitasthāna, 8, 72.2 cavyacitrakasiddhaṃ vā yavakṣāraguḍānvitam //
AHS, Cikitsitasthāna, 8, 73.1 pippalīmūlasiddhaṃ vā saguḍakṣāranāgaram /
AHS, Cikitsitasthāna, 8, 78.2 hantyājyaṃ siddham ānāhaṃ mūtrakṛcchraṃ pravāhikām //
AHS, Cikitsitasthāna, 8, 81.2 sahiṅgu yamake bhṛṣṭaṃ siddhaṃ dadhisaraiḥ saha //
AHS, Cikitsitasthāna, 8, 116.2 dugdhikākaṇṭakārībhyāṃ siddhaṃ sarpiḥ praśasyate //
AHS, Cikitsitasthāna, 8, 128.2 picchāvastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ //
AHS, Cikitsitasthāna, 9, 28.1 snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 9, 33.1 māṣān susiddhāṃs tadvad vā ghṛtamaṇḍopasevanān /
AHS, Cikitsitasthāna, 9, 33.2 rasaṃ susiddhapūtaṃ vā chāgameṣāntarādhijam //
AHS, Cikitsitasthāna, 9, 42.2 siddhaṃ dadhisurāmaṇḍe daśamūlasya cāmbhasi //
AHS, Cikitsitasthāna, 9, 49.2 taireva cāmlaiḥ saṃyojya siddhaṃ suślakṣṇakalkitaiḥ //
AHS, Cikitsitasthāna, 9, 90.2 sarpiḥ sendrayavaiḥ siddhaṃ peyāmaṇḍāvacāritam //
AHS, Cikitsitasthāna, 9, 98.2 prapauṇḍarīkasiddhena sarpiṣā cānuvāsanam //
AHS, Cikitsitasthāna, 10, 25.2 dīpanīyāmlavātaghnasiddhatailena taṃ tataḥ //
AHS, Cikitsitasthāna, 10, 30.2 sabījapūrakarasaṃ siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 10, 46.2 bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet //
AHS, Cikitsitasthāna, 10, 58.1 mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ /
AHS, Cikitsitasthāna, 11, 3.2 sapañcalavaṇāḥ siddhāḥ pītāḥ śūlaharāḥ param //
AHS, Cikitsitasthāna, 11, 33.1 tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupadrutaḥ /
AHS, Cikitsitasthāna, 11, 33.2 harītakyasthisiddhaṃ vā sādhitaṃ vā punarnavaiḥ //
AHS, Cikitsitasthāna, 11, 35.1 bṛhatyādigaṇe siddhaṃ dviguṇīkṛtagokṣure /
AHS, Cikitsitasthāna, 11, 43.2 siddhairupakramairebhir na cecchāntis tadā bhiṣak //
AHS, Cikitsitasthāna, 11, 45.1 niścitasyāpi vaidyasya bahuśaḥ siddhakarmaṇaḥ /
AHS, Cikitsitasthāna, 13, 3.2 vidārīvargasiddhena traivṛtenaiva ropayet //
AHS, Cikitsitasthāna, 13, 4.2 paittaṃ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ //
AHS, Cikitsitasthāna, 13, 9.1 ghṛtaṃ virecanadravyaiḥ siddhaṃ tābhyāṃ ca pāyayet /
AHS, Cikitsitasthāna, 13, 44.2 tatsiddhaṃ sukumārākhyaṃ sukumāraṃ rasāyanam //
AHS, Cikitsitasthāna, 14, 64.2 vairecanikasiddhena sarpiṣā payasāpi vā //
AHS, Cikitsitasthāna, 14, 65.2 pathyāpādaṃ pibet sarpis tat siddhaṃ pittagulmanut //
AHS, Cikitsitasthāna, 14, 90.2 siddho 'yaṃ miśrakaḥ sneho gulmināṃ sraṃsanaṃ hitam //
AHS, Cikitsitasthāna, 14, 94.2 kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale //
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 8.2 surāsauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 15, 32.1 yajjātam ājyaṃ snukkṣīrasiddhaṃ tacca tathāguṇam /
AHS, Cikitsitasthāna, 15, 33.1 jātaṃ mathitvā tatsarpis trivṛtsiddhaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 15, 37.1 ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak /
AHS, Cikitsitasthāna, 15, 53.1 iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ /
AHS, Cikitsitasthāna, 15, 59.2 balinaṃ svādusiddhena paitte saṃsnehya sarpiṣā //
AHS, Cikitsitasthāna, 15, 66.2 svinnaṃ snukkṣīrasiddhena balavantaṃ virecitam //
AHS, Cikitsitasthāna, 15, 123.2 yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayen naram //
AHS, Cikitsitasthāna, 16, 3.2 siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut //
AHS, Cikitsitasthāna, 16, 7.1 mūtreṇa piṣṭāṃ pathyāṃ vā tatsiddhaṃ vā phalatrayam /
AHS, Cikitsitasthāna, 16, 41.1 prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut /
AHS, Cikitsitasthāna, 17, 33.2 āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet //
AHS, Cikitsitasthāna, 17, 36.1 snānaṃ mūtrāmbhasī siddhe kuṣṭhatarkāricitrakaiḥ /
AHS, Cikitsitasthāna, 18, 32.1 ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ /
AHS, Cikitsitasthāna, 18, 35.2 dārvīviḍaṅgakampillaiḥ siddhaṃ tailaṃ vraṇe hitam //
AHS, Cikitsitasthāna, 18, 36.1 dūrvāsvarasasiddhaṃ tu kaphapittottare ghṛtam /
AHS, Cikitsitasthāna, 19, 11.1 siddhaṃ tiktān mahātiktaṃ guṇairabhyadhikaṃ matam /
AHS, Cikitsitasthāna, 19, 11.2 kaphottare ghṛtaṃ siddhaṃ nimbasaptāhvacitrakaiḥ //
AHS, Cikitsitasthāna, 19, 20.1 piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca /
AHS, Cikitsitasthāna, 19, 32.2 siddhaṃ yogaṃ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam //
AHS, Cikitsitasthāna, 19, 37.2 siddhā madhughṛtayuktāḥ kuṣṭhaghnīr bhakṣayed abhayāḥ /
AHS, Cikitsitasthāna, 19, 62.2 sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ //
AHS, Cikitsitasthāna, 19, 75.2 siddhaṃ jyotiṣmatītailam abhyaṅgāt sidhmanāśanam //
AHS, Cikitsitasthāna, 19, 76.2 takreṇa bhaumavāre lepaḥ sidhmāpahaḥ siddhaḥ //
AHS, Cikitsitasthāna, 19, 77.2 eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ //
AHS, Cikitsitasthāna, 19, 77.2 eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ //
AHS, Cikitsitasthāna, 19, 82.1 tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram /
AHS, Cikitsitasthāna, 19, 83.2 tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭhajit param //
AHS, Cikitsitasthāna, 19, 84.1 siddhaṃ sikthakasindūrapuratutthakatārkṣyajaiḥ /
AHS, Cikitsitasthāna, 19, 88.2 bhāgottarāṇi siddhaṃ pralepanaṃ pittakaphakuṣṭhe //
AHS, Cikitsitasthāna, 21, 10.2 ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva vā //
AHS, Cikitsitasthāna, 21, 10.2 ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva vā //
AHS, Cikitsitasthāna, 21, 15.2 matsyān nābhipradeśasthe siddhān bilvaśalāṭubhiḥ //
AHS, Cikitsitasthāna, 21, 17.1 hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate /
AHS, Cikitsitasthāna, 21, 22.1 sitākāśmaryamadhukaiḥ siddham utthāpane payaḥ /
AHS, Cikitsitasthāna, 21, 31.3 sauvarcalābhayāvyoṣasiddhaṃ sarpiścale 'dhike //
AHS, Cikitsitasthāna, 21, 63.1 tadvat siddhā vasā nakramatsyakūrmaculūkajā /
AHS, Cikitsitasthāna, 21, 69.1 tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān /
AHS, Cikitsitasthāna, 21, 72.1 siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṃ kṣipet /
AHS, Cikitsitasthāna, 21, 79.2 sanāgakesaraiḥ siddhe dadyāccātrāvatārite //
AHS, Cikitsitasthāna, 22, 6.2 siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut //
AHS, Cikitsitasthāna, 22, 7.1 drākṣāmadhūkavāribhyāṃ siddhaṃ vā sasitopalam /
AHS, Cikitsitasthāna, 22, 24.1 snehair madhurasiddhair vā caturbhiḥ pariṣecayet /
AHS, Cikitsitasthāna, 22, 32.2 jīvanīyauṣadhaiḥ siddhā sapayaskā vasāpi vā //
AHS, Cikitsitasthāna, 22, 35.2 siddhaṃ samadhu śuktaṃ vā sekābhyaṅge kaphottare //
AHS, Cikitsitasthāna, 22, 52.2 ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ //
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 15.2 ā darvīlepanāt siddhaṃ līḍhvā pracchardayet sukham //
AHS, Kalpasiddhisthāna, 1, 42.2 kośātakyā samaṃ siddhaṃ tadrasaṃ lavaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 1, 43.1 phalādipippalītulyaṃ siddhaṃ kṣveḍarase 'thavā /
AHS, Kalpasiddhisthāna, 1, 43.2 kṣveḍakvāthaṃ pibet siddhaṃ miśram ikṣurasena vā //
AHS, Kalpasiddhisthāna, 2, 55.2 siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca //
AHS, Kalpasiddhisthāna, 3, 10.1 phalamāgadhikādārusiddhatailena mātrayā /
AHS, Kalpasiddhisthāna, 4, 26.2 siddhavastīn ato vakṣye sarvadā yān prayojayet //
AHS, Kalpasiddhisthāna, 4, 53.1 siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ /
AHS, Kalpasiddhisthāna, 4, 53.2 snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 4, 53.2 snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 4, 58.2 śatāhvāciribilvāmlaistailaṃ siddhaṃ samīraṇe //
AHS, Kalpasiddhisthāna, 4, 67.2 phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṃ kaphe //
AHS, Kalpasiddhisthāna, 5, 19.1 vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ /
AHS, Kalpasiddhisthāna, 5, 20.2 bilvādipañcamūlena siddho vastiruraḥsthite //
AHS, Kalpasiddhisthāna, 5, 39.2 śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ //
AHS, Kalpasiddhisthāna, 5, 42.1 mūtraśyāmātrivṛtsiddho yavakolakulatthavān /
AHS, Kalpasiddhisthāna, 5, 42.2 tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ //
AHS, Kalpasiddhisthāna, 6, 16.1 snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt /
AHS, Utt., 1, 13.2 dvitīye lakṣmaṇāsiddhaṃ tṛtīye ca ghṛtaṃ tataḥ //
AHS, Utt., 1, 46.1 siddhaṃ sārasvataṃ sarpir vāṅmedhāsmṛtivahnikṛt /
AHS, Utt., 2, 15.2 ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam //
AHS, Utt., 2, 38.1 madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani /
AHS, Utt., 2, 38.1 madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani /
AHS, Utt., 2, 49.2 siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param //
AHS, Utt., 2, 56.1 siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam /
AHS, Utt., 3, 41.2 hantukāmaṃ jayeddhomaiḥ siddhamantrapravartitaiḥ //
AHS, Utt., 5, 12.1 siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam /
AHS, Utt., 5, 19.4 ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param //
AHS, Utt., 5, 20.3 gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṃ ghṛtaṃ /
AHS, Utt., 5, 36.1 siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam /
AHS, Utt., 5, 37.2 brahmarakṣobaliḥ siddhaṃ yavānāṃ pūrṇam āḍhakam //
AHS, Utt., 5, 43.2 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe //
AHS, Utt., 5, 47.1 gomūtrapādikaṃ siddhaṃ pānābhyañjanayor hitam /
AHS, Utt., 6, 23.1 siddhaṃ samūtram unmādabhūtāpasmāranut param /
AHS, Utt., 6, 37.1 siddhaṃ cāturthikonmādagrahāpasmāranāśanam /
AHS, Utt., 7, 26.1 kṣīradroṇe pacet siddham apasmāravimokṣaṇam /
AHS, Utt., 9, 16.2 pittāsrotkliṣṭayoḥ svāduskandhasiddhena sarpiṣā //
AHS, Utt., 9, 22.1 apsiddhair dviniśāśreṣṭhāmadhukair vā samākṣikaiḥ /
AHS, Utt., 9, 31.2 saptalārasasiddhājyaṃ yojyaṃ cobhayaśodhanam //
AHS, Utt., 11, 21.2 karañjabījasiddhena kṣīreṇa kvathitais tathā //
AHS, Utt., 11, 28.2 na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam //
AHS, Utt., 11, 31.1 siddhenotpalakākolīdrākṣāyaṣṭīvidāribhiḥ /
AHS, Utt., 13, 11.2 ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā //
AHS, Utt., 13, 60.1 medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt /
AHS, Utt., 13, 75.2 siddhaṃ madhūkakṛmijinmaricāmaradārubhiḥ //
AHS, Utt., 13, 89.2 ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet //
AHS, Utt., 14, 28.1 vātaghnasiddhe payasi śṛtaṃ sarpiścaturguṇe /
AHS, Utt., 16, 8.1 ṣoḍaśabhiḥ salilapalaiḥ palaṃ tathaikaṃ kaṭaṅkaṭeryāḥ siddham /
AHS, Utt., 16, 10.1 taruṇam urubūkapattraṃ mūlaṃ ca vibhidya siddham āje kṣīre /
AHS, Utt., 16, 18.2 vyoṣasiddhaṃ kaphe pītvā yavakṣārāvacūrṇitam //
AHS, Utt., 18, 11.1 vāmayet pippalīsiddhasarpiḥsnigdhaṃ kaphodbhave /
AHS, Utt., 18, 15.2 ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam //
AHS, Utt., 18, 16.1 siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumburunāgaraiḥ /
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 18, 46.1 surasālāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam /
AHS, Utt., 18, 48.1 lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam /
AHS, Utt., 20, 10.1 paṭupañcakasiddhaṃ vā vidāryādigaṇena vā /
AHS, Utt., 22, 3.1 mahāsnehena vātauṣṭhe siddhenāktaḥ picur hitaḥ /
AHS, Utt., 22, 4.2 nāḍyoṣṭhaṃ svedayed dugdhasiddhaireraṇḍapallavaiḥ //
AHS, Utt., 22, 6.2 guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam //
AHS, Utt., 22, 25.2 tailaṃ daśaguṇakṣīraṃ siddhaṃ yuñjīta nāvanam //
AHS, Utt., 22, 32.1 ghṛtaṃ ca madhuraiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ /
AHS, Utt., 22, 37.1 sagairikasitāpuṇḍraiḥ siddhaṃ tailaṃ ca nāvanam /
AHS, Utt., 22, 75.2 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ //
AHS, Utt., 23, 17.2 trirātrājjīvitaṃ hanti sidhyatyapyāśu sādhitaḥ //
AHS, Utt., 24, 3.2 vātaghnadaśamūlādisiddhakṣīreṇa secanam //
AHS, Utt., 24, 5.2 tato madhurakaiḥ siddhaṃ nasyaṃ tat pūjitaṃ haviḥ //
AHS, Utt., 24, 34.1 siddhaṃ tailaṃ bṛhatyādyair jīvanīyaiśca nāvanam /
AHS, Utt., 24, 37.2 prasthaistailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ //
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 25, 17.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ //
AHS, Utt., 25, 18.1 naiva sidhyanti vīsarpajvarātīsārakāsinām /
AHS, Utt., 25, 22.1 vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati /
AHS, Utt., 25, 33.2 yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet //
AHS, Utt., 25, 57.2 ropaṇauṣadhasiddhena tailena kaphavātajān //
AHS, Utt., 26, 26.2 śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam //
AHS, Utt., 27, 39.2 samastagandhabhaiṣajyasiddhadugdhena pīḍayet //
AHS, Utt., 30, 1.4 bṛhatīcitrakavyāghrīkaṇāsiddhena sarpiṣā //
AHS, Utt., 30, 20.2 sidhyatyasādhyakalpāpi pānābhyañjananāvanaiḥ //
AHS, Utt., 30, 24.1 prasthaṃ sarṣapatailasya siddham āśu vyapohati /
AHS, Utt., 30, 28.1 tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam /
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 34, 38.1 siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam /
AHS, Utt., 34, 54.1 viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī /
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
AHS, Utt., 37, 29.2 vidārigandhāsiddhena kavoṣṇenetareṇa vā //
AHS, Utt., 38, 25.2 taṇḍulīyakamūlena siddhaṃ pāne hitaṃ ghṛtam //
AHS, Utt., 38, 26.2 āsphotamūlasiddhaṃ vā pañcakāpittham eva vā //
AHS, Utt., 39, 48.1 peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṃ sahemaśakalaṃ payasā ca sarpiḥ /
AHS, Utt., 39, 79.2 tiktāviṣādvayavarāgirijanmatārkṣyaiḥ siddhaṃ paraṃ nikhilakuṣṭhanibarhaṇāya //
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
AHS, Utt., 40, 18.2 tat siddhapūtaṃ cūrṇasya pṛthak prasthena yojayet //
AHS, Utt., 40, 25.1 bastāṇḍasiddhe payasi bhāvitān asakṛt tilān /
AHS, Utt., 40, 30.2 yaḥ payasyāṃ payaḥsiddhāṃ khāden madhughṛtānvitām //
AHS, Utt., 40, 65.2 upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ //
AHS, Utt., 40, 67.2 na sidhyed daivavaiguṇyān na tviyaṃ ṣoḍaśātmikā //
AHS, Utt., 40, 81.1 idam āgamasiddhatvāt pratyakṣaphaladarśanāt /
Bhallaṭaśataka
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
Bodhicaryāvatāra
BoCA, 6, 88.1 atas tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava /
BoCA, 8, 132.1 āstāṃ tāvatparo loko dṛṣṭo'pyartho na sidhyati /
BoCA, 9, 42.1 nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ /
BoCA, 9, 42.2 yasmādubhayasiddho'sau na siddho'sau tavāditaḥ //
BoCA, 9, 42.2 yasmādubhayasiddho'sau na siddho'sau tavāditaḥ //
BoCA, 9, 53.1 saktitrāsāt tv anirmuktyā saṃsāre sidhyati sthitiḥ /
BoCA, 9, 72.1 dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale /
BoCA, 10, 23.2 yena kāryeṇa gacchanti tadupāyena sidhyatu //
BoCA, 10, 24.1 nauyānayātrārūḍhāśca santu siddhamanorathāḥ /
BoCA, 10, 40.1 śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām /
BoCA, 10, 42.2 nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu //
BoCA, 10, 49.1 sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 7.2 siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ //
BKŚS, 7, 60.2 granthabhīroś ca sidhyanti na śāstrāṇi tapāṃsi ca //
BKŚS, 10, 230.1 taṃ ceyaṃ siddham evārtham arthibhāvād abudhyata /
BKŚS, 10, 243.2 mucyatām eṣa saṃtāpaḥ siddhaṃ viddhi prayojanam //
BKŚS, 18, 477.1 aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ /
BKŚS, 19, 18.1 siddhakalpaṃ ca tasyedaṃ khaṇḍayatyā mahāvratam /
BKŚS, 19, 89.2 siddhayātraṃ parāvṛttam apaśyat potavāṇijam //
BKŚS, 19, 159.1 rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran /
BKŚS, 22, 132.2 jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham //
BKŚS, 26, 20.1 tenoktaṃ janatāsiddhaṃ viruddham api na tyajet /
BKŚS, 27, 65.2 tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt //
BKŚS, 27, 66.2 na tu tatkāraṇair yogyair vinā sidhyati kasyacit //
BKŚS, 28, 69.2 yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati //
Daśakumāracarita
DKCar, 2, 2, 171.1 so 'smyahaṃ mantrasiddhaḥ //
DKCar, 2, 2, 271.1 tadevaṃ siddhasaṃkalpo rāgamañjarīgṛhaṃ hemaratnapūrṇamakaravam //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 91.1 vyacīcaraṃ ca siddhaprāya evāyamarthaḥ //
DKCar, 2, 3, 166.1 āliṅgya ca māṃ sasmitaṃ samabhyadhatta dhūrta siddhaṃ te samīhetam //
DKCar, 2, 4, 86.0 tamahaṃ mantrauṣadhabalenābhigṛhya pūrṇabhadramabravam bhadra siddhaṃ naḥ samīhitam //
DKCar, 2, 6, 64.1 anyathāpi siddhaṃ naḥ samīhitam //
DKCar, 2, 7, 81.0 taccādya siddham //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 282.0 sa yāvanna sidhyati tāvanmayā na kutrāpyekatrāvasthātuṃ śakyam //
Divyāvadāna
Divyāv, 10, 63.1 tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā //
Divyāv, 17, 333.1 gacchatha brāhmaṇyako 'yaṃ naitat sarvatra sidhyati /
Harivaṃśa
HV, 5, 31.1 akṛṣṭapacyā pṛthivī sidhyanty annāni cintayā /
HV, 5, 50.1 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
HV, 13, 73.2 tvadvidhenāpi siddhena dṛśyate māṃsacakṣuṣā //
HV, 19, 28.2 prāpya yogagatiṃ siddho viśuddhaḥ svena karmaṇā //
Kumārasaṃbhava
KumSaṃ, 6, 94.2 siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ //
Kāmasūtra
KāSū, 1, 1, 13.55 strīṣu siddhāḥ puruṣāḥ /
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 39.1 pratyakṣā lokataḥ siddhā yā prītir viṣayātmikā /
KāSū, 2, 9, 8.2 tasminn api siddhe taduttaram iti //
KāSū, 2, 10, 29.1 nandinī subhagā siddhā subhagaṃkaraṇīti ca /
KāSū, 3, 2, 12.2 tatra siddhām ālāpayet /
KāSū, 3, 2, 20.1 ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet /
KāSū, 3, 2, 20.4 tatra siddhāyā guhyadeśābhimarśanaṃ raśanāviyojanaṃ nīvīvisraṃsanaṃ vasanaparivartanam ūrumūlasaṃvāhanaṃ ca /
KāSū, 3, 4, 14.1 tatra siddhaḥ padāt padam adhikam ākāṅkṣet //
KāSū, 3, 4, 29.1 dūragatabhāvo 'pi hi kanyāsu na nirvedena sidhyatīti ghoṭakamukhaḥ //
KāSū, 3, 4, 30.1 yadā tu bahusiddhāṃ manyeta tadaivopakramet //
KāSū, 5, 1, 1.1 strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ //
KāSū, 5, 1, 10.4 punaḥ punar abhiyuktā sidhyati /
KāSū, 5, 1, 10.6 tathābuddhiścābhiyujyamāno 'pi na sidhyati /
KāSū, 5, 1, 10.9 siddhāyāṃ ca mādhyasthyaṃ gacchati /
KāSū, 5, 1, 14.1 puruṣāstvamī prāyeṇa siddhāḥ /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 15.1 yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi //
KāSū, 5, 1, 18.1 siddhatām ātmano jñātvā liṅgānyunnīya yoṣitām /
KāSū, 5, 1, 18.2 vyāvṛttikāraṇocchedī naro yoṣitsu sidhyati //
KāSū, 5, 3, 17.2 sāpi tatkṣaṇasiddheti vijñeyā ratilālasā //
KāSū, 5, 3, 18.2 eṣa sūkṣmo vidhiḥ proktaḥ siddhā eva sphuṭaṃ striyaḥ //
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
KāSū, 5, 6, 19.2 duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 7, 1, 1.6 punarnavāsahadevīsārivākuraṇṭotpalapatraiśca siddhaṃ tailam abhyañjanam /
KāSū, 7, 1, 4.2 meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṃ vṛṣatvayogaḥ /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
Kātyāyanasmṛti
KātySmṛ, 1, 136.2 anekapadasaṃkīrṇaḥ pūrvapakṣo na sidhyati //
KātySmṛ, 1, 139.2 na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //
KātySmṛ, 1, 141.2 niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ //
KātySmṛ, 1, 262.1 siddhenārthena saṃyojyo vādī satkārapūrvakam /
KātySmṛ, 1, 271.2 strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati //
KātySmṛ, 1, 305.2 lekhyaṃ sidhyati sarvatra mṛteṣv api ca sākṣiṣu //
KātySmṛ, 1, 396.2 ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati //
KātySmṛ, 1, 657.1 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
KātySmṛ, 1, 711.1 ardhādhike krayaḥ sidhyed uktalābho daśādhikaḥ /
KātySmṛ, 1, 759.1 dūṣayet siddhatīrthāni sthāpitāni mahātmabhiḥ /
Kāvyālaṃkāra
KāvyAl, 5, 15.2 dharmiṇo 'syāprasiddhatvāt taddharmo'pi na setsyati //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.4 tena dvayor bahūnāṃ ca saṃyogasañjñā siddhā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.1 asahāyasya ādyantopadiṣṭāni kāryāṇi na sidhyanti iti ayamatideśa ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.9 tatra avyayībhāvasya avyayatve ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya iti paryudāsaḥ siddho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.12 tena ayaṃ kāryaniyamaḥ siddho bhavati /
Kūrmapurāṇa
KūPur, 1, 11, 120.2 akalaṅkā nirādhārā nityasiddhā nirāmayā //
KūPur, 1, 11, 165.1 saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī /
KūPur, 1, 30, 26.1 gāyanti siddhāḥ kila gītakāni ye vārāṇasyāṃ nivasanti viprāḥ /
KūPur, 1, 46, 39.1 gandharvakiṃnarākīrṇaṃ saṃvṛtaṃ siddhapuṅgavaiḥ /
KūPur, 2, 12, 2.1 āmnāyasiddhamakhilaṃ brahmaṇānupradarśitam /
KūPur, 2, 17, 26.2 śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā //
KūPur, 2, 18, 109.1 sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret /
KūPur, 2, 37, 159.2 māheśvarīśaktir anādisiddhā vyomābhidhānā divi rājatīva //
Liṅgapurāṇa
LiPur, 1, 8, 57.2 prāṇāyāmena sidhyanti divyāḥ śāntyādayaḥ kramāt //
LiPur, 1, 8, 67.1 iti yo daśavāyūnāṃ prāṇāyāmena sidhyati /
LiPur, 1, 8, 69.2 asyā buddheḥ prasādastu prāṇāyāmena sidhyati //
LiPur, 1, 8, 75.1 asyā buddheḥ prasādastu prāṇāyāmena sidhyati /
LiPur, 1, 9, 27.2 pratyekamaṣṭadhā siddhaṃ pañcame tacchatakratoḥ //
LiPur, 1, 21, 36.1 jarāsiddha namastubhyamayase varadāya ca /
LiPur, 1, 85, 29.2 ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam //
LiPur, 1, 89, 18.2 āhārāsteṣu siddheṣu śreṣṭhaṃ bhaikṣyamiti smṛtam //
LiPur, 2, 10, 13.2 svabhāvasiddhamaiśvaryaṃ svabhāvādeva bhūtayaḥ //
LiPur, 2, 21, 43.1 yasminmantre patetpuṣpaṃ tanmantrastasya sidhyati /
LiPur, 2, 25, 55.2 athavā sarvakāryāṇi jihvāmātreṇa sidhyati //
LiPur, 2, 28, 10.1 jñānena nirvṛtiḥ siddhā vibho miśreṇa vā kvacit /
LiPur, 2, 49, 9.1 māsena sidhyate tasya mahāsaubhāgyamuttamam /
LiPur, 2, 49, 9.2 sidhyate cābdahomena kṣaudrājyadadhisaṃyutam //
LiPur, 2, 50, 16.2 kevalaṃ mantrasiddho vā brāhmaṇaḥ śivabhāvitaḥ //
Matsyapurāṇa
MPur, 40, 2.3 mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MPur, 125, 50.1 tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ /
MPur, 143, 37.2 śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ //
MPur, 144, 31.2 manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā //
MPur, 154, 40.1 mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ /
MPur, 154, 89.1 prakīrṇabahusiddhārthe manojaparivārake /
MPur, 154, 313.2 tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam //
MPur, 154, 355.2 brahmaṇaḥ siddhasarvārthamaiśvaryaṃ lokakartṛtām //
MPur, 154, 393.2 viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ //
MPur, 161, 28.2 sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 4.1 athāyaṃ siddhopasaṃgrahaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 40.2 prasahya sa vineyaḥ syāt sa cāsyārtho na sidhyati //
NāSmṛ, 1, 2, 16.2 vyavahārikadharmasya bāhyam etan na sidhyati //
NāSmṛ, 2, 1, 71.2 kāle 'tipanne pūrvokte vyavahāro na sidhyati //
NāSmṛ, 2, 1, 120.2 lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 1, 1, 47.4 ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham /
PABh zu PāśupSūtra, 1, 2, 25.0 pratitantrasiddhatvād ahiṃsakatvān niḥśreyasahetutvāc ca //
PABh zu PāśupSūtra, 1, 5, 6.0 āha bhasmanirmālyena tasya liṅgaṃ vyaktaṃ bhavatīti kva siddham //
PABh zu PāśupSūtra, 1, 9, 86.0 ityevam ahiṃsā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 87.0 tathā brahmacaryaṃ ca tantre siddham //
PABh zu PāśupSūtra, 1, 9, 117.0 ityevaṃ brahmacaryaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 118.0 tathā satyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 121.0 tatra paridṛṣṭārthabhūtārthaṃ vacanaṃ satyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 124.0 tathā vāksatyamapi tantre siddham //
PABh zu PāśupSūtra, 1, 9, 136.0 ityetadapi tatra siddham //
PABh zu PāśupSūtra, 1, 9, 137.0 tathā asaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 140.0 neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 153.0 tathā asteyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 159.0 ato'trāsteyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 175.0 ity evamasteyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 176.0 akrodhastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 179.0 ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 211.0 etasmāt kāraṇāt kṣantavyam ity evamakrodhastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 212.0 tathā guruśuśrūṣā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 235.0 ityevaṃ guruśuśrūṣā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 236.0 tathā śaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 261.0 tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 267.2 tathā tathāsya sidhyanti sarvārthā nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 268.0 ityevaṃ bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 269.0 tathātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 273.0 ityevaṃ śaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 274.0 tathā āhāralāghavaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 298.0 tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 299.0 ityevamāhāralāghavaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 300.0 tathā apramādastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 306.0 ityevamapramādastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 317.0 kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham //
PABh zu PāśupSūtra, 1, 36.1, 8.0 tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham //
PABh zu PāśupSūtra, 2, 6, 9.0 akarmāpekṣitvaṃ cāsyāta eva siddham //
PABh zu PāśupSūtra, 2, 27, 4.2 apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ /
PABh zu PāśupSūtra, 3, 24, 6.0 āha rūpakaraṇe karaṇeṣvasyāpratighāta iti kva siddham //
PABh zu PāśupSūtra, 4, 9, 29.0 āha asanmānaḥ sarvayantrāṇāmuttama iti kva siddham //
PABh zu PāśupSūtra, 4, 15, 3.0 āha nindyamānasyācarato 'ninditaṃ karma bhavatīti kva siddham //
PABh zu PāśupSūtra, 4, 18, 11.0 āha ayameva satpathaḥ śeṣāḥ kupathā iti kva siddham //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 8.0 tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham //
PABh zu PāśupSūtra, 5, 7, 11.0 paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 15.0 tathā prāṇāyāmopadeśād ghrāṇaṃ pramukhe uccairubhayathā dvir adhiṣṭhāne saṃniviṣṭaṃ gandhagrahaṇasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 18.0 maṇṭanaviharaṇopadeśāt pādendriyam adhastād dvir adhiṣṭhāne saṃniviṣṭaṃ gamanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 19.0 tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 20.0 tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 21.0 tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 35.0 nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 46, 6.0 tadarthaṃ nityo duḥkhānta iti siddham //
Saṃvitsiddhi
SaṃSi, 1, 4.2 anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam //
SaṃSi, 1, 16.2 svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ //
SaṃSi, 1, 119.1 nāpy avastviti coktau tu vastutvaṃ sidhyati dhruvam /
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
SaṃSi, 1, 137.1 tathaiva nityasiddhātmasvarūpānavabodhataḥ /
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 159.1 saṃvid eva na te dharmāḥ siddhāyām api saṃvidi /
SaṃSi, 1, 160.1 na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ /
SaṃSi, 1, 160.2 tattvāvedakavedāntavākyasiddhā hi te guṇāḥ //
SaṃSi, 1, 188.3 arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam //
Suśrutasaṃhitā
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 23, 7.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ //
Su, Sū., 23, 13.3 āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṃbhavaḥ //
Su, Sū., 23, 13.3 āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṃbhavaḥ //
Su, Sū., 28, 21.1 kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ /
Su, Sū., 29, 52.2 na sa sidhyati vaidyo vā gṛhe yasya na pūjyate //
Su, Sū., 29, 53.1 bhavane pūjyate vāpi yasya vaidyaḥ sa sidhyati /
Su, Sū., 35, 17.2 parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu //
Su, Sū., 35, 22.2 kriyā hīnātiriktā vā sādhyeṣv api na sidhyati //
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 44, 10.2 tanmūlasiddhena ca sarpiṣāktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca //
Su, Sū., 44, 12.1 vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ /
Su, Sū., 44, 29.1 tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet /
Su, Sū., 46, 241.2 tadeva snehasiddhaṃ tu pittanut kaphavātajit //
Su, Sū., 46, 352.2 siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 358.1 māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru /
Su, Sū., 46, 381.1 dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ /
Su, Sū., 46, 448.2 siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet //
Su, Sū., 46, 448.2 siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet //
Su, Sū., 46, 477.2 cirasiddhaṃ sthiraṃ śītamannamuṣṇīkṛtaṃ punaḥ //
Su, Nid., 1, 59.2 abhighātanimittaś ca na sidhyatyapatānakaḥ //
Su, Nid., 1, 73.2 na sidhyatyarditaṃ bāḍhaṃ trivarṣaṃ vepanasya ca //
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 14, 18.2 vidradhiśca na sidhyanti ye ca syustilakālakāḥ //
Su, Śār., 2, 8.2 granthibhūte śaṭīsiddhaṃ pālāśe vāpi bhasmani //
Su, Śār., 2, 10.1 viṭprabhe pāyayet siddhaṃ citrakośīrahiṅgubhiḥ /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 16.3 viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ vā pāyayettrirātram /
Su, Śār., 10, 16.4 tato yavakolakulatthasiddhena śālyodanaṃ bhojayedbalamagnibalaṃ cāvekṣya /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 63.2 mūlāni kṣīrasiddhāni pāyayedbhiṣagaṣṭame //
Su, Śār., 10, 64.2 kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam //
Su, Cik., 1, 31.1 yathāsvamauṣadhaiḥ siddhaṃ snehapānaṃ vidhīyate /
Su, Cik., 1, 71.1 ropayedropaṇīyena kṣīrasiddhena sarpiṣā /
Su, Cik., 1, 75.2 eṣa āgamasiddhatvāttathaiva phaladarśanāt //
Su, Cik., 2, 26.1 vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate /
Su, Cik., 3, 3.2 upadravair vā juṣṭasya bhagnaṃ kṛcchreṇa sidhyati //
Su, Cik., 3, 40.2 vātaghnamadhuraiḥ sarpiḥ siddhaṃ nasye ca pūjitam //
Su, Cik., 3, 69.2 pakvamāṃsasirāsnāyu taddhi kṛcchreṇa sidhyati //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.5 vātaharamūlasiddhena ca payasā pariṣecanamamlair vā kurvīta /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.3 mūlakoruvūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṃ tailamapatānakināṃ pariṣekādiṣūpayojyam /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 7, 15.1 etaiḥ siddhamajāsarpirūṣakādigaṇena ca /
Su, Cik., 7, 25.2 tatsiddhaṃ vā pibet kṣīraṃ vedanābhir upadrutaḥ //
Su, Cik., 7, 26.1 harītakyādisiddhaṃ vā varṣābhūsiddham eva vā /
Su, Cik., 7, 26.1 harītakyādisiddhaṃ vā varṣābhūsiddham eva vā /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 16.1 āturaṃ svedayettena tathā sidhyati kurvataḥ /
Su, Cik., 8, 19.2 anye copadravāstīvrāḥ sidhyantyatra na saṃśayaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 11.1 sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ /
Su, Cik., 9, 15.2 siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt //
Su, Cik., 9, 38.1 nīlinīnimbakusumaiḥ siddhaṃ kuṣṭhāpahaṃ ghṛtam /
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Su, Cik., 9, 51.1 khādet kuṣṭhī māṃsaśāte purāṇān mudgān siddhānnimbatoye satailān /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 15, 26.2 payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam //
Su, Cik., 15, 33.2 tat sādhusiddhaṃ sauvarṇe rājate mṛnmaye 'pi vā //
Su, Cik., 16, 5.2 snehāmlasiddho lavaṇaḥ prayojyaścopanāhane //
Su, Cik., 16, 9.2 pṛthakparṇyādisiddhena traivṛtena ca ropayet //
Su, Cik., 16, 29.1 anayor vargayoḥ siddhaṃ sarpirvairecanena ca /
Su, Cik., 16, 36.2 śigrumūlajale siddhaṃ sasiddhārthakamodanam //
Su, Cik., 16, 38.1 trivṛtādigaṇakvāthasiddhaṃ vāpyupaśāntaye /
Su, Cik., 17, 17.2 nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ //
Su, Cik., 17, 22.1 śyāmātribhaṇḍītriphalāsu siddhaṃ haridrayo rodhrakavṛkṣayośca /
Su, Cik., 17, 41.2 bhallātakārkamaricair lavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiś ca //
Su, Cik., 18, 4.2 apehivātādaśamūlasiddhaṃ vaidyaścatuḥsnehamatho dvayaṃ vā //
Su, Cik., 18, 8.1 viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena vā kṣīrasamanvitena /
Su, Cik., 18, 14.2 dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt //
Su, Cik., 18, 20.1 tailaṃ vidadhyād dvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham /
Su, Cik., 18, 22.2 kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca //
Su, Cik., 18, 23.1 śākhoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu /
Su, Cik., 18, 30.1 vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu /
Su, Cik., 18, 30.2 kuryācca mukhyānyupanāhanāni siddhaiśca māṃsair atha vesavāraiḥ //
Su, Cik., 18, 31.2 vātaghnaniryūhapayo'mlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā //
Su, Cik., 18, 47.2 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge //
Su, Cik., 18, 49.2 daśārdhasaṃkhyair lavaṇaiśca yuktaṃ tailaṃ pibenmāgadhikādisiddham //
Su, Cik., 19, 7.2 yaṣṭīmadhukasiddhena tatastailena yojayet //
Su, Cik., 19, 18.1 manaḥśilālalavaṇaiḥ siddhamāruṣkareṣu ca /
Su, Cik., 20, 8.2 ropayet sarpiṣā pakvān siddhena madhurauṣadhaiḥ //
Su, Cik., 20, 10.2 madhurauṣadhasiddhena tatastailena ropayet //
Su, Cik., 20, 22.2 siddhaṃ rase kaṇṭakāryāstailaṃ vā sārṣapaṃ hitam //
Su, Cik., 20, 39.1 tenaiva siddhaṃ sakṣaudraṃ sarpiḥ pānaṃ pradāpayet /
Su, Cik., 20, 55.2 etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam //
Su, Cik., 21, 7.2 kaṣāyaisteṣu siddhaṃ ca tailaṃ ropaṇamiṣyate //
Su, Cik., 21, 14.2 pṛthakparṇyādisiddhaṃ ca deyaṃ tailamanantaram //
Su, Cik., 22, 12.2 nasyaṃ ca triphalāsiddhaṃ madhukotpalapadmakaiḥ //
Su, Cik., 22, 16.1 kākolyādau daśakṣīrasiddhaṃ sarpiśca nasyataḥ /
Su, Cik., 22, 18.1 kṣīre daśaguṇe siddhaṃ sarpirnasye ca pūjitam /
Su, Cik., 22, 21.2 ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavalanasyayoḥ //
Su, Cik., 22, 41.1 tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet /
Su, Cik., 22, 56.2 kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ //
Su, Cik., 22, 63.1 śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam /
Su, Cik., 22, 68.1 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavalanasyayoḥ /
Su, Cik., 22, 79.1 danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ /
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 25, 17.2 siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam //
Su, Cik., 25, 23.1 sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam /
Su, Cik., 25, 26.2 tatsiddhaṃ paripūtaṃ ca svanuguptaṃ nidhāpayet //
Su, Cik., 26, 18.2 bastāṇḍasiddhe payasi bhāvitānasakṛttilān //
Su, Cik., 26, 27.2 aśvatthaphalamūlatvakśuṅgāsiddhaṃ payo naraḥ //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 27, 13.2 payasā saha siddhāni naraḥ śaṇaphalāni yaḥ /
Su, Cik., 28, 24.1 payaścānupibet siddhaṃ teṣām eva samudbhave /
Su, Cik., 29, 12.26 kṣīramadhukasiddhaṃ ca kṛṣṇatilamavacāraṇārthe /
Su, Cik., 30, 8.2 gatiḥ sauṣadhisiddhasya somasiddhe gatiḥ parā //
Su, Cik., 30, 8.2 gatiḥ sauṣadhisiddhasya somasiddhe gatiḥ parā //
Su, Cik., 31, 40.1 sarpiṣmatī payaḥsiddhā yavāgūḥ svalpataṇḍulā /
Su, Cik., 31, 49.2 gadā vā kṛcchratāṃ yānti na sidhyantyathavā punaḥ //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 36, 41.2 sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpyanuvāsanam //
Su, Cik., 37, 90.2 tīkṣṇaṃ tīkṣṇauṣadhair eva siddhaṃ cāpyanuvāsanam //
Su, Cik., 38, 85.2 kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ //
Su, Cik., 38, 88.1 eteṣveva ca yogeṣu snehāḥ siddhāḥ pṛthak pṛthak /
Su, Cik., 40, 21.1 auṣadhamauṣadhasiddho vā sneho nāsikābhyāṃ dīyata iti nasyam /
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Ka., 2, 49.1 kalkair eṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam /
Su, Ka., 6, 10.1 sacandanagavākṣībhir etaiḥ siddhaṃ viṣāpaham /
Su, Ka., 7, 25.1 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet /
Su, Ka., 7, 40.1 taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ /
Su, Ka., 7, 40.2 āsphotamūlasiddhaṃ vā pañcakāpittham eva vā //
Su, Ka., 7, 49.2 adaṣṭo vā jalatrāsī na kathaṃcana sidhyati //
Su, Ka., 7, 50.1 prasupto 'thotthito vāpi svasthastrasto na sidhyati /
Su, Ka., 8, 38.3 bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu //
Su, Ka., 8, 53.2 divā te naiva sidhyanti sūryaraśmibalārditāḥ //
Su, Ka., 8, 70.2 vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ //
Su, Utt., 1, 30.1 yacca vātahataṃ vartma na te sidhyanti vātajāḥ /
Su, Utt., 1, 33.1 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati /
Su, Utt., 1, 42.2 aklinnavartma kumbhīkā bisavartma ca sidhyati //
Su, Utt., 9, 9.2 siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā //
Su, Utt., 9, 10.1 snehāstailādvinā siddhā vātaghnaistarpaṇe hitāḥ /
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 9, 19.2 siddhaṃ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ //
Su, Utt., 9, 23.1 rajanīdārusiddhaṃ vā saindhavena samāyutam /
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 12, 5.2 vairecanikasiddhena sitāyuktena sarpiṣā //
Su, Utt., 15, 21.1 sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ /
Su, Utt., 17, 79.1 madhuraistatra siddhena ghṛtenākṣṇaḥ prasecanam /
Su, Utt., 17, 94.1 vātaghnasiddhe payasi siddhaṃ sarpiścaturguṇe /
Su, Utt., 17, 94.1 vātaghnasiddhe payasi siddhaṃ sarpiścaturguṇe /
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 21, 36.2 sitāmadhukabimbībhiḥ siddhaṃ vāje payasyapi //
Su, Utt., 21, 45.2 kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam //
Su, Utt., 23, 11.1 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam /
Su, Utt., 24, 25.2 pañcabhir lavaṇaiḥ siddhaṃ prathamena gaṇena ca //
Su, Utt., 26, 5.2 vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret //
Su, Utt., 26, 6.1 tatsiddhaiḥ pāyasair vāpi sukhoṣṇair lepayecchiraḥ /
Su, Utt., 26, 9.1 tato madhurakaiḥ siddhaṃ nasye tat pūjitaṃ haviḥ /
Su, Utt., 28, 4.1 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam /
Su, Utt., 28, 5.2 siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet //
Su, Utt., 32, 5.1 hitaṃ ghṛtaṃ tugākṣīryāṃ siddhaṃ madhurakeṣu ca /
Su, Utt., 39, 5.2 upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati //
Su, Utt., 39, 228.2 siddham āśvapacīkuṣṭhajvaraśukrārjunavraṇān //
Su, Utt., 39, 252.2 sapippalīkaistatsiddhaṃ cakṣuṣyaṃ śuklayor hitam //
Su, Utt., 39, 256.2 ṣaḍguṇena ca takreṇa siddhaṃ tailaṃ jvarāntakṛt //
Su, Utt., 39, 312.2 jvaradāhāpahaṃ teṣu siddhaṃ caivānuvāsanam //
Su, Utt., 39, 317.1 paittike madhuraistiktaiḥ siddhaṃ sarpiśca pūjyate /
Su, Utt., 40, 102.2 picchilasvarase siddhaṃ hitaṃ ca ghṛtam ucyate //
Su, Utt., 40, 109.2 tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ //
Su, Utt., 40, 110.1 dadhimaṇḍasurābilvasiddhaṃ tailaṃ samārute /
Su, Utt., 40, 131.1 athavairaṇḍasiddhena payasā kevalena vā /
Su, Utt., 40, 144.2 vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne //
Su, Utt., 40, 146.2 śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ //
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 40, 148.1 eṇāvyajānāṃ tu vaṭapravālaiḥ siddhāni sārdhaṃ piśitāni khādet /
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 151.2 madhurauṣadhasiddhaṃ ca hitaṃ tasyānuvāsanam //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Su, Utt., 40, 182.1 caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet /
Su, Utt., 41, 32.2 sthirādivargasiddhena ghṛtenājāvikena ca //
Su, Utt., 41, 40.1 māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ śoṣāpahaṃ kṣaudrakaṇāsametam /
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 41, 49.2 drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ ghṛtaṃ yakṣmavikārahāri //
Su, Utt., 42, 20.2 palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet //
Su, Utt., 42, 33.1 siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān /
Su, Utt., 42, 54.2 peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtā rasāḥ //
Su, Utt., 43, 14.2 vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ //
Su, Utt., 44, 36.1 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca /
Su, Utt., 46, 16.1 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca /
Su, Utt., 48, 19.1 pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṃ prathame gaṇe vā /
Su, Utt., 48, 21.1 bilvāḍhakīkanyakapañcamūlīdarbheṣu siddhaṃ kaphajāṃ nihanti /
Su, Utt., 48, 23.1 vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ /
Su, Utt., 48, 23.2 kaśeruśṛṅgāṭakapadmamocabisekṣusiddhaṃ kṣatajāṃ nihanti //
Su, Utt., 49, 29.2 pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ //
Su, Utt., 51, 14.2 trayaḥ śvāsā na sidhyanti tamako durbalasya ca //
Su, Utt., 51, 17.2 pippalyādipratīvāpaṃ siddhaṃ vā prathame gaṇe //
Su, Utt., 51, 26.2 gopavallyudake siddhaṃ syādanyaddviguṇe ghṛtam //
Su, Utt., 51, 29.1 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param /
Su, Utt., 51, 30.1 tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe /
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 52, 44.2 cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ ca tasminmadhu siddhaśīte //
Su, Utt., 53, 11.1 pītaṃ ghṛtaṃ hantyanilaṃ siddhamārtagale rase /
Su, Utt., 53, 12.1 devadārvagnikābhyāṃ vā siddham ājaṃ samākṣikam /
Su, Utt., 57, 14.2 mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayenmadhuyutair vividhaiśca lehaiḥ //
Su, Utt., 58, 61.2 tat siddhaṃ kalaśe sthāpyaṃ kṣaudraprasthena saṃyutam //
Su, Utt., 58, 67.2 kṣīradroṇe jaladroṇe tatsiddhamavatārayet //
Su, Utt., 60, 42.2 bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam //
Su, Utt., 60, 46.1 ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam /
Su, Utt., 61, 23.2 tataḥ sidhyanti te sarve yogairanyaiśca sādhayet /
Su, Utt., 61, 25.1 pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam /
Su, Utt., 61, 29.1 kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe /
Su, Utt., 61, 30.1 kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe /
Su, Utt., 61, 32.2 siddhaṃ siddhārthakaṃ nāma sarpirmūtracaturguṇam //
Su, Utt., 65, 9.3 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge /
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 4.1 dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt /
SāṃKār, 1, 6.2 tasmād api cāsiddham parokṣam āptāgamāt siddham //
SāṃKār, 1, 14.1 avivekyādi hi siddhaṃ traiguṇyāt tadviparyayābhāvāt /
SāṃKār, 1, 14.2 kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham //
SāṃKār, 1, 18.2 puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva //
SāṃKār, 1, 19.1 tasmācca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.26 sa cāgamāt siddhaḥ /
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 6.2, 1.6 tasmād api cāsiddhaṃ parokṣam āptāgamāt siddham /
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.4 tasya viparyayastadviparyayas tasyābhāvastadviparyayābhāvas tasmāt siddham avyaktam /
SKBh zu SāṃKār, 14.2, 1.11 itaścāvyaktaṃ siddhaṃ kāraṇagaṇātmakatvāt kāryasya /
SKBh zu SāṃKār, 14.2, 1.15 yadātmakaṃ liṅgaṃ tadātmakam ekam avyaktam api siddham /
SKBh zu SāṃKār, 14.2, 1.16 traiguṇyād avivekyādir vyakte siddhaḥ /
SKBh zu SāṃKār, 14.2, 1.17 tadviparyayābhāvād evaṃ kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
SKBh zu SāṃKār, 18.2, 1.3 na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.8 tasmād ayugapat pravṛtteśca bahava iti siddham /
SKBh zu SāṃKār, 18.2, 1.10 triguṇabhāvaviparyayācca puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.14 evaṃ traiguṇyaviparyayād bahutvaṃ siddham iti /
SKBh zu SāṃKār, 19.2, 1.3 sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti /
SKBh zu SāṃKār, 19.2, 1.16 evaṃ puruṣasyāstitvaṃ ca siddham /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 26.2, 1.4 tadvācī siddhaḥ sparśanaśabdo 'sti tenedaṃ paṭhyate sparśanakānīti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.14 ata āha sarvapramāṇasiddhatvāt /
STKau zu SāṃKār, 4.2, 1.15 eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.60 tasmād gṛhābhāvena siddhena sato bahirbhāvo 'numīyata iti yuktam /
STKau zu SāṃKār, 5.2, 3.63 tasmānna pramāṇāntaram arthāpattir iti siddham /
STKau zu SāṃKār, 6.2, 1.8 tasmād apīti siddhe cakāreṇa śeṣavata iti samuccitam /
STKau zu SāṃKār, 8.2, 1.40 tatra pūrvasmin pakṣatraye pradhānaṃ na sidhyati /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
STKau zu SāṃKār, 12.2, 1.13 bhāvarūpatā caiṣām anubhavasiddhā /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.36 anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ /
STKau zu SāṃKār, 14.2, 1.10 avyaktasiddhau satyāṃ tasyāvivekyādayo dharmāḥ sidhyanti /
STKau zu SāṃKār, 14.2, 1.11 avyaktam eva tvadyāpi na sidhyati /
STKau zu SāṃKār, 14.2, 1.13 ata āha kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
STKau zu SāṃKār, 14.2, 1.17 tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.14 kāraṇaśaktitaḥ kāryaṃ pravartata iti siddham /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 3.0 nanu guṇatvamasiddhaṃ śabdādīnāṃ siddhaṃ kṛtvocyate //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 2.0 anekadravyatāyā viśiṣṭāyā grahaṇāt tryaṇuke'pyanupalabdhiḥ siddhā /
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 1.0 agnisaṃyogānnivṛtteṣu śyāmādiṣu pākajā jāyante iti te'pi guṇarahite siddhāḥ //
VaiSūVṛ zu VaiśSū, 10, 20.1, 3.0 āmnāyasya ca siddhaṃ prāmāṇyam //
VaiSūVṛ zu VaiśSū, 10, 21.1, 1.0 tanubhuvanādikāryatayā vijñāto bhagavān īśvaraḥ tatpraṇayanāccāmnāyasya siddhaṃ prāmāṇyam //
Viṃśatikākārikā
ViṃKār, 1, 3.1 deśādiniyamaḥ siddhaḥ svapnavat pretavatpunaḥ /
ViṃKār, 1, 11.2 na ca te saṃhatā yasmātparamāṇurna sidhyati //
ViṃKār, 1, 13.2 na cānavayavatvena tatsaṃyogānna sidhyati //
ViṃKār, 1, 20.2 manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.1, 4.0 tatraiva ca deśe kadācid dṛśyate na sarvakālamiti siddho vināpyarthena deśakālaniyamaḥ //
ViṃVṛtti zu ViṃKār, 1, 3.2, 1.0 siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam //
ViṃVṛtti zu ViṃKār, 1, 3.2, 1.0 siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam //
ViṃVṛtti zu ViṃKār, 1, 3.2, 5.0 evaṃ saṃtānāniyamo vijñaptīnāmasatyapyarthe siddhaḥ //
ViṃVṛtti zu ViṃKār, 1, 4.1, 1.0 siddhamiti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 2.0 tathānyatrāpi sarvam etad deśakālaniyamādicatuṣṭayaṃ siddhamiti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 11.2, 9.0 yasmātparamāṇurekaṃ dravyaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 11.2, 10.0 kathaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 13.2, 2.0 na tarhi paramāṇūnāṃ niravayavatvātsaṃyogo na sidhyatīti vaktavyam //
ViṃVṛtti zu ViṃKār, 1, 13.2, 4.0 tasmāt paramāṇurekaṃ dravyaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadi nānyaḥ paramāṇubhyaḥ piṇḍa iṣyate na te tasyeti siddhaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 15.2, 10.0 sa caiko na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 15.2, 11.0 tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 tato hi vijñapteḥ smṛtisamprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādādarthānubhavaḥ sidhyati //
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
ViṃVṛtti zu ViṃKār, 1, 20.2, 3.0 tanmanaḥpradoṣamātreṇa tāvatāṃ sattvānāṃ maraṇātsidhyati //
Viṣṇupurāṇa
ViPur, 1, 13, 50.1 akṛṣṭapacyā pṛthivī sidhyantyannāni cintayā /
ViPur, 1, 13, 78.2 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
ViPur, 5, 1, 53.3 taducyatāmaśeṣaṃ ca siddham evāvadhāryatām //
ViPur, 6, 2, 34.1 svalpena hi prayatnena dharmaḥ sidhyati vai kalau /
ViPur, 6, 7, 86.3 nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā //
Viṣṇusmṛti
ViSmṛ, 23, 36.1 droṇābhyadhikam siddham annam upahataṃ na duṣyati //
ViSmṛ, 51, 58.1 siddhaṃ bhuktvā parākaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 26.1, 1.3 yathāsya sargasyādau prakarṣagatyā siddhas tathātikrāntasargādiṣv api pratyetavyaḥ //
YSBhā zu YS, 2, 1.1, 1.1 nātapasvino yogaḥ sidhyati //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 27.1, 16.1 siddhā bhavati vivekakhyātir hānopāya iti //
YSBhā zu YS, 2, 47.1, 2.1 prayatnoparamāt sidhyatyāsanaṃ yena nāṅgamejayo bhavati //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
YSBhā zu YS, 4, 9.1, 9.1 ataśca vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham iti //
YSBhā zu YS, 4, 12.1, 6.1 siddhaṃ nimittaṃ naimittikasya viśeṣānugrahaṃ kurute nāpūrvam utpādayatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 347.2 samyakprayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ //
YāSmṛ, 1, 352.2 evaṃ puruṣakāreṇa vinā daivaṃ na sidhyati //
YāSmṛ, 2, 32.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
Śatakatraya
ŚTr, 1, 24.1 jayanti te sukṛtino rasasiddhāḥ kavīśvarāḥ /
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
ŚTr, 2, 48.2 rāgo nalinyā hi nisargasiddhastatra bhramatyeva vṛthā ṣaḍaṅghriḥ //
Śivasūtra
ŚSūtra, 3, 13.1 siddhaḥ svatantrabhāvaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 1.1 praṇipatyārhataḥ siddhasāṅgaśabdānuśāsanaḥ /
AbhCint, 2, 156.2 rāddhasiddhakutebhyo 'nte āptoktiḥ samayāgamau //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 5.0 siddham artham apanudati vīryamiti //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 7.2 kuśalānyāśu sidhyanti netarāṇi kṛtāni yat //
BhāgPur, 2, 2, 3.2 siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ //
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 2, 2, 6.1 evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ /
BhāgPur, 3, 4, 35.3 kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha /
BhāgPur, 3, 5, 1.3 kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ //
BhāgPur, 3, 15, 45.2 pauṃsnaṃ vapur darśayānam ananyasiddhair autpattikaiḥ samagṛṇan yutam aṣṭabhogaiḥ //
BhāgPur, 3, 21, 34.1 nirīkṣatas tasya yayāv aśeṣasiddheśvarābhiṣṭutasiddhamārgaḥ /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 23, 11.2 sidhyeta te kṛtamanobhavadharṣitāyā dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva //
BhāgPur, 4, 6, 9.1 janmauṣadhitapomantrayogasiddhair naretaraiḥ /
BhāgPur, 4, 12, 50.2 necchaṃstatrātmanātmānaṃ saṃtuṣṭa iti sidhyati //
BhāgPur, 4, 13, 36.2 hiraṇmayena pātreṇa siddhamādāya pāyasam //
BhāgPur, 4, 18, 19.1 prakalpya vatsaṃ kapilaṃ siddhāḥ saṃkalpanāmayīm /
BhāgPur, 4, 22, 16.2 svānāmanugrahāyemāṃ siddharūpī caratyajaḥ //
BhāgPur, 8, 6, 24.2 na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā //
Bhāratamañjarī
BhāMañj, 1, 835.2 mantrasiddhastu matputro nānukampyastvayā dvija //
BhāMañj, 1, 857.2 so 'vadanmantrasiddhena kenacidrākṣaso hataḥ //
BhāMañj, 1, 1164.2 upāyā naiva sidhyanti vinā daivāvalokanam //
BhāMañj, 13, 622.1 tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ /
BhāMañj, 13, 657.2 abhīpsitāni sahasā sidhyantīśvaraśāsanāt //
BhāMañj, 13, 1083.1 jetumicchasi cedasmānsiddho mānastadeṣa te /
BhāMañj, 15, 49.2 yudhiṣṭhiraṃ vyomacarā jñānasiddhā nyavārayan //
Garuḍapurāṇa
GarPur, 1, 15, 17.2 siddhasādhyaḥ siddhasiddhaḥ sādhyasiddho hṛdīśvaraḥ //
GarPur, 1, 15, 17.2 siddhasādhyaḥ siddhasiddhaḥ sādhyasiddho hṛdīśvaraḥ //
GarPur, 1, 15, 17.2 siddhasādhyaḥ siddhasiddhaḥ sādhyasiddho hṛdīśvaraḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 48, 91.2 lauhabījāni siddhāni paścāddevaṃ tu vinyaset //
GarPur, 1, 67, 20.1 jīvājīvāya yatpṛcchenna sidhyati ca madhyamā /
GarPur, 1, 103, 5.1 siddhayogas tyajan deham amṛtatvamihāpnuyāt /
GarPur, 1, 109, 19.2 yasminkarmaṇi siddhe 'pi na dṛśyeta phalodayaḥ /
GarPur, 1, 149, 20.1 sidhyetāmapi sāmarthyātsādhyādau ca pṛthakkramaḥ /
GarPur, 1, 150, 18.2 ete sidhyeyuravyaktāḥ vyaktāḥ prāṇaharā dhruvam //
GarPur, 1, 168, 1.2 sarvarogaharaṃ siddhaṃ yogasāraṃ vadāmyaham /
Gītagovinda
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
Hitopadeśa
Hitop, 0, 30.4 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 0, 36.1 udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
Hitop, 1, 32.5 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Hitop, 3, 20.1 tato mayoktam yadi vacanamātreṇaivādhipatyaṃ sidhyati /
Hitop, 4, 141.6 dūradarśī brūte deva siddhaṃ naḥ samīhitam /
Kathāsaritsāgara
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 1, 7, 10.2 siddho varṇasamāmnāya iti sūtramudairayat //
KSS, 2, 1, 21.2 rājannalaṃ viṣādena vāñcheyaṃ tava setsyati //
KSS, 2, 2, 178.2 adhṛtiṃ mā kṛthāḥ putra mama siddhā hi yakṣiṇī //
KSS, 3, 1, 24.2 devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati //
KSS, 3, 3, 149.2 etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam //
KSS, 3, 4, 243.1 tasmādyuktiṃ karomīha kāryaṃ sidhyati me yathā /
KSS, 3, 4, 406.2 lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam //
KSS, 3, 6, 99.2 nananduḥ siddhakāryāś ca devā gaurī ca putriṇī //
KSS, 4, 1, 16.2 sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase //
KSS, 4, 1, 86.2 nirgatya siddhakāryaḥ san kānyakubjaṃ tato yayau //
KSS, 4, 2, 170.2 tayoḥ pramāṇīkṛtayoḥ sidhyatyetat tavepsitam //
KSS, 5, 3, 16.2 duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ //
Mātṛkābhedatantra
MBhT, 1, 7.1 cīnatantrānusāreṇa pūjayet siddhakālikām /
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati //
MBhT, 6, 5.2 tasyāḥ prayogamātreṇa kiṃ na sidhyati bhūtale //
MBhT, 13, 8.2 yena mālā susiddhā ca nṝṇāṃ sarvaphalapradā //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 4.1 tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā /
MṛgT, Vidyāpāda, 2, 4.2 arvāksiddhe 'navasthā syān mokṣo nirhetuko 'pi vā //
MṛgT, Vidyāpāda, 2, 18.1 sad anyad asad anyac ca tad evaṃ siddhasādhyatā /
MṛgT, Vidyāpāda, 9, 16.2 naca paśyāmi tatkiṃcit śaktiś cet siddhasādhyatā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 10.0 siddhe ca jagataḥ kāryatve 'pi yad yat kāryaṃ tat tad viśiṣṭajñānakriyopapannakartṛkāvinābhāvi ghaṭapaṭādivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 21.2 siddhaṃ yādṛg adhiṣṭhātṛbhāvābhāvānuvṛttimat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.1 tathā coktaṃ siddhacūḍāmaṇinā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 3.0 tataś ca na śabdamātraṃ devatā kiṃ tarhi tadvācyaiveti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 9.1 ataś ca sarvakartrā sarvajñena tena ca svabhāvasiddhena jagataḥ kartrā bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 10.0 paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 9.0 tasyāḥ kila vastunaḥ sati sadbhāve kiṃ prayojanaṃ siddhasattākatvenānapekṣatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 28.1 tathā siddhe ca dṛṣṭānte bhaveddhetor viruddhatā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 43.0 buddhimatkartṛpūrvakatvaṃ ca ghaṭasya kumbhakārakāryatvāt siddhamiti kā sādhyabhraṣṭatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 7.0 ata eva cāsya sarvajñatvaṃ sidhyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 5.2 tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 2.0 tasya ca kartā prāguktābhiryuktibhirīśaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 7.0 tad etat siddhaṃ sādhyata ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 6.0 tadevaṃ prakṛte kiṃ siddham ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
Narmamālā
KṣNarm, 2, 30.1 yā mātā vaśyayogānāṃ jārāṇāṃ siddhadūtikā /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 676.0 tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ //
Rasahṛdayatantra
RHT, 1, 6.2 siddhe rase kariṣye mahīmahaṃ nirjarāmaraṇam //
RHT, 9, 1.2 dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //
RHT, 14, 9.2 athavā śilayā sūto mākṣikayogena vā siddhaḥ /
RHT, 17, 8.2 dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //
RHT, 17, 8.2 dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //
RHT, 19, 59.2 anayā kriyayā sidhyati sa yatnādrasakriyāyogāt //
Rasamañjarī
RMañj, 1, 10.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RMañj, 1, 11.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 155.1 lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /
RMañj, 6, 342.2 dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 99.2 bāhyadrutikriyākarma śivabhaktyā hi sidhyati //
RPSudh, 1, 100.2 śivayorarcanādeva bāhyagā sidhyati drutiḥ //
RPSudh, 1, 142.0 siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //
RPSudh, 5, 120.2 nāgārjunena kathitau siddhau śreṣṭharasāvubhau //
RPSudh, 7, 27.2 siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //
RPSudh, 7, 64.1 tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /
RPSudh, 7, 65.1 kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /
RPSudh, 12, 19.2 dattvā mṛdvagninā sādhyaṃ siddhasarpirnidhāpayet //
Rasaratnasamuccaya
RRS, 1, 8.2 rasānāmatha siddhānāṃ cikitsārthopayoginām //
RRS, 1, 31.1 siddhe rase kariṣyāmi nirdāridryagadaṃ jagat /
RRS, 1, 36.2 setsyati rase kariṣye mahīmahaṃ nirjarāmaraṇām //
RRS, 1, 47.1 nāmāpi dehasiddhe ko gṛhṇīyādvinā śarīreṇa /
RRS, 1, 72.2 daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ //
RRS, 1, 82.1 tadāprabhṛti sūto 'sau naiva sidhyatyasaṃskṛtaḥ /
RRS, 2, 20.3 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //
RRS, 2, 50.2 vinā śaṃbhoḥ prasādena na sidhyanti kadācana //
RRS, 2, 78.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
RRS, 2, 78.2 siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
RRS, 2, 118.1 elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /
RRS, 5, 179.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RRS, 5, 217.2 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RRS, 6, 3.2 mantrasiddho mahāvīro niścalaśivavatsalaḥ //
RRS, 6, 9.1 na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam /
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
RRS, 6, 62.2 rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ //
RRS, 7, 4.3 sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //
RRS, 7, 35.2 saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā //
RRS, 7, 36.1 daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /
RRS, 7, 37.1 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 8, 87.1 susiddhabījadhātvādijāraṇena rasasya hi /
RRS, 8, 96.1 siddhadravyasya sūtena kāluṣyādinivāraṇam /
RRS, 12, 14.2 adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ //
RRS, 12, 24.1 anena vidhinā samyak siddho bhavati tadrasaḥ /
RRS, 12, 44.2 dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ //
RRS, 12, 137.2 bhāvitaṃ tadrasaṃ siddham ārdrakasvarasaistryaham //
RRS, 12, 140.2 siddhaḥ kāntaraso hy eṣa prayojyo 'bhinavajvare /
RRS, 13, 3.2 siddhaṃ rasaṃ samādāya jīratoyena dāpayet //
RRS, 14, 50.2 yāme yāme caivam ā maṇḍalāntāt siddhaṃ sadyaḥ śoṣajidvaidyanāthaḥ //
RRS, 16, 16.1 itthaṃ siddho rasaḥ piṣṭaḥ karaṇḍe viniveśayet /
RRS, 16, 54.1 iti siddho raseṃdro'yaṃ laghusiddhābhrako mataḥ /
RRS, 16, 54.1 iti siddho raseṃdro'yaṃ laghusiddhābhrako mataḥ /
RRS, 16, 74.2 itthaṃ siddho rasaḥ so'yaṃ grahaṇīgajakesarī //
RRS, 16, 107.2 toyaiḥ phalānāmatha siddhasūto vidhvaṃsanāmā śamano viṣūcyāḥ //
RRS, 16, 110.1 haṃsapādīrasaiḥ siddhaṃ rasagaṃdhakayoḥ palam /
RRS, 16, 117.2 siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā //
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
Rasaratnākara
RRĀ, R.kh., 2, 2.6 tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //
RRĀ, R.kh., 2, 24.2 dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //
RRĀ, R.kh., 4, 30.2 puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ //
RRĀ, R.kh., 9, 53.3 abhyāsayogād dṛḍhayogasiddham /
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 1.1 divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati /
RRĀ, Ras.kh., 3, 65.2 gāndhārīguṭikā siddhā varṣaṃ vaktre sthitā sadā //
RRĀ, Ras.kh., 3, 111.2 tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet //
RRĀ, Ras.kh., 3, 189.2 dhūmravedhī tu yā siddhā sā śaktipadadāyinī //
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, Ras.kh., 3, 218.1 vajrakāyo bhavetsiddho medhāvī divyarūpavān /
RRĀ, Ras.kh., 3, 220.3 icchāsiddho mahāvīro nityānandamayo bhavet //
RRĀ, Ras.kh., 5, 55.2 kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet //
RRĀ, Ras.kh., 6, 30.1 anupānamidaṃ siddhaṃ sevanādramayecchatam /
RRĀ, Ras.kh., 7, 6.2 haṭhājjāgaraṇaṃ kuryādanyathā tanna sidhyati //
RRĀ, Ras.kh., 7, 69.2 anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, Ras.kh., 8, 36.1 jyotiḥsiddhavaṭe vṛkṣe ekapādena tiṣṭhati /
RRĀ, Ras.kh., 8, 139.2 trikoṇaguṭikāṃ siddhāṃ lakṣavedhakarāṃ parām //
RRĀ, V.kh., 1, 19.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 4, 64.2 siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 72.1 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 78.2 sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 85.2 siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //
RRĀ, V.kh., 5, 20.1 vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 27.2 pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //
RRĀ, V.kh., 6, 11.1 catvāriṃśatpuṭaiḥ siddhaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 38.1 rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /
RRĀ, V.kh., 7, 71.0 sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 8, 14.2 bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //
RRĀ, V.kh., 8, 123.2 tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam //
RRĀ, V.kh., 8, 144.1 abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
RRĀ, V.kh., 10, 51.0 piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet //
RRĀ, V.kh., 10, 76.3 saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //
RRĀ, V.kh., 10, 90.2 rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
RRĀ, V.kh., 19, 127.1 yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /
RRĀ, V.kh., 20, 117.1 guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /
Rasendracintāmaṇi
RCint, 1, 16.2 satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam //
RCint, 2, 17.0 prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //
RCint, 3, 2.1 vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 174.0 tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //
RCint, 3, 182.1 snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /
RCint, 6, 55.2 matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //
RCint, 8, 8.2 yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //
RCint, 8, 51.2 raso'yaṃ hematārābhyām api sidhyati kanyayā //
RCint, 8, 122.1 dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
RCint, 8, 178.1 prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /
RCint, 8, 195.1 madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /
RCint, 8, 202.1 etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
Rasendracūḍāmaṇi
RCūM, 3, 5.1 sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /
RCūM, 3, 22.2 kūpikā champikā siddhā golā caiva karaṇḍikā //
RCūM, 3, 34.1 sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /
RCūM, 3, 34.2 daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 4, 49.2 iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //
RCūM, 4, 104.1 susiddhabījadhātvādijāraṇena rasasya hi /
RCūM, 10, 21.1 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /
RCūM, 10, 35.1 evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 10, 132.1 eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /
RCūM, 10, 132.2 siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //
RCūM, 12, 64.2 suprasanne mahādeve drutiḥ kasya na sidhyati //
RCūM, 13, 33.1 evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /
RCūM, 13, 38.2 iti siddhamidaṃ proktaṃ puṣparāgarasāyanam //
RCūM, 13, 55.2 iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam //
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 14, 119.1 itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /
RCūM, 14, 154.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RCūM, 14, 183.3 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
RCūM, 15, 65.1 aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
RCūM, 16, 10.2 abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //
RCūM, 16, 74.2 na sidhyati kalau sūtaḥ saṃśayena prakurvatām //
Rasendrasārasaṃgraha
RSS, 1, 161.2 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭena siddham //
Rasādhyāya
RAdhy, 1, 3.1 prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /
RAdhy, 1, 5.2 līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //
RAdhy, 1, 11.2 kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
RAdhy, 1, 205.2 ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //
RAdhy, 1, 459.2 yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //
RAdhy, 1, 463.1 tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
RAdhyṬ zu RAdhy, 334.2, 4.1 evaṃ gurūpadeśenāparāṇyapi hemakartṝṇi karmāṇi sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 6.0 tapovidhāneṣu kriyāḥ sidhyanti //
Rasārṇava
RArṇ, 1, 22.2 tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //
RArṇ, 1, 25.2 na sidhyati raso devi pibanti mṛgatṛṣṇikām //
RArṇ, 1, 47.2 āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //
RArṇ, 2, 26.1 yasya tuṣṭo mahādevastasya siddho rasāyane /
RArṇ, 2, 85.2 tasya sidhyati deveśi nirvighnaṃ rasabhairavaḥ //
RArṇ, 2, 89.2 divyauṣadhyaśca tasyaiva sidhyanti suravandite //
RArṇ, 3, 28.2 tadā tu sidhyate tasya sādhakasya phalaṃ priye //
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 10, 10.3 iti yo vetti tattvena tasya sidhyati sūtakaḥ //
RArṇ, 11, 112.1 tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /
RArṇ, 12, 299.1 tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 369.2 śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //
RArṇ, 14, 45.2 kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //
RArṇ, 17, 49.2 anena siddhakalkena tārāriṣṭaṃ tu yojayet //
RArṇ, 17, 157.2 rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /
RArṇ, 17, 160.2 vāpayet siddhasūtena śalākāṃ caiva cālayet //
RArṇ, 18, 190.1 vidhihīno raso devi naiva sidhyetkadācana /
RArṇ, 18, 191.1 aśubhaiḥ karmabhiḥ sarvaiḥ sampradāyo na sidhyati /
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
Ratnadīpikā
Ratnadīpikā, 3, 15.2 ekadvitricatuḥpañcasiddhasiddhārthamānataḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 72.1 dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe /
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
SDS, Rāseśvaradarśana, 50.0 taditthaṃ bhavedanyaduḥkhabharataraṇopāyo rasa eveti siddham //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 20.0 jaladher iva pratyakṣeṇaivāsya nīlarūpatopalabdherastitvaṃ siddham //
SarvSund zu AHS, Utt., 39, 91.2, 6.0 tacca tailaṃ siddhaṃ punaḥ pacettoyakṣayaṃ yāvat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 3.2 prakāśātmā prakāśyo 'rthe nāprakāśaś ca sidhyati //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.3 kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 17.0 iyaṃ svapratyayasiddhā putrakādeḥ śivātmanaḥ sadbhāvasya pāramārthikasvarūpasya dāyinī nirvāṇadīkṣā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.2 sthūlaśabdānuvedhamayas tu vikalpaḥ sarvasya svānubhavasiddhaḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 15.0 anena doṣeṇānanumānatvāt tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati //
Tantrasāra
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 8, 65.0 kṣobhaḥ avaśyam eva antarāle abhyupagantavya iti siddhaṃ sāṃkhyāparidṛṣṭaṃ pṛthagbhūtaṃ guṇatattvam //
TantraS, 8, 66.0 sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, Dvāviṃśam āhnikam, 47.0 grahītāraṃ sadā paśyan khecaryā sidhyati dhruvam //
Tantrāloka
TĀ, 1, 128.1 tadekasiddhā indrādyā vidhipūrvā hi devatāḥ /
TĀ, 1, 181.1 pratyukta eva siddhaṃ hi vikalpenānugamyate /
TĀ, 1, 190.1 bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ /
TĀ, 1, 234.2 guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate //
TĀ, 4, 74.2 yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ //
TĀ, 6, 252.1 iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham //
TĀ, 7, 44.2 te na sidhyanti yatnena japtāḥ koṭiśatairapi //
TĀ, 7, 56.2 kṣipraṃ sidhyediti proktaṃ śrīmaddviṃśatike trike //
TĀ, 8, 92.1 puṃsāṃ sitāsitānyatra kurvatāṃ kila sidhyataḥ /
TĀ, 8, 129.2 mṛtāstatsiddhisiddhāste vajrāṅke maruti sthitāḥ //
TĀ, 11, 101.1 sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā /
TĀ, 11, 101.2 svasaṃvidaḥ svasiddhāyāstathā sarvatra budhyatām //
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
TĀ, 16, 28.2 siddhānasiddhānvyāmiśrān yadvā kiṃciccarācaram //
TĀ, 20, 8.1 yo gurur japahomārcādhyānasiddhatvam ātmani /
TĀ, 21, 20.2 taduktaṃ mālinītantre siddhaṃ samayamaṇḍalam //
TĀ, 21, 21.1 yena saṃdṛṣṭamātreti siddhamātrapadadvayāt /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 16.2 pūjayet parameśāni sa siddho nātra saṃśayaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.3 yasyāḥ śravaṇamātreṇa mantrāḥ siddhā bhavanti hi //
Vetālapañcaviṃśatikā
VetPV, Intro, 32.2 yasmād adhīro mantrasya siddhasyāpi vināśakaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
Ānandakanda
ĀK, 1, 2, 4.2 mantrasiddho mahāvīro devatāyāgatatparaḥ //
ĀK, 1, 2, 188.5 hrīṃ ānandasiddhamūrtimārādhayāmi /
ĀK, 1, 2, 188.6 hrīṃ parānandasiddhamūrtimārādhayāmi /
ĀK, 1, 2, 188.7 hrīṃ parāparānandasiddhamūrtimārādhayāmi /
ĀK, 1, 3, 112.1 tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ /
ĀK, 1, 4, 57.2 nirodhakarmasiddho'sau vīryavān suniyamyate //
ĀK, 1, 4, 507.2 anena veṣṭayet siddhasūtaṃ loheṣu vedhayet //
ĀK, 1, 6, 42.1 krāmaṇena vinā sūto na sidhyed dehalohayoḥ /
ĀK, 1, 9, 78.1 mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet /
ĀK, 1, 10, 93.1 mukhasthitā siddhakarī krāmaṇaṃ pūrvavatpriye /
ĀK, 1, 12, 154.2 lakṣavedhakarā siddhā trikoṇe ghuṭikā parā //
ĀK, 1, 15, 101.1 ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati /
ĀK, 1, 15, 128.1 siddhadehasya pūrveṇa mriyete viṣapāradau /
ĀK, 1, 15, 139.1 yena rogā vinaśyanti sidhyanti ca manorathāḥ /
ĀK, 1, 15, 342.1 svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā /
ĀK, 1, 15, 411.1 sarvasvāduyutā siddhā pittaghnī vīryavardhanī /
ĀK, 1, 15, 453.2 kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā //
ĀK, 1, 15, 454.2 balapuṣṭikarā siddhā rasāyanamidaṃ param //
ĀK, 1, 15, 479.2 tena tena yutā siddhā tattadrogaharā bhavet //
ĀK, 1, 15, 612.2 tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt //
ĀK, 1, 15, 615.2 etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet //
ĀK, 1, 15, 616.1 kṣaudrājyalulitaṃ khādetkarṣaṃ varṣeṇa sidhyati /
ĀK, 1, 16, 119.1 mama kāryakarī siddhā tataḥ svargaṃ gamiṣyasi /
ĀK, 1, 20, 140.2 retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ //
ĀK, 1, 23, 240.2 dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ //
ĀK, 1, 23, 501.2 tatsiddhatailenābhyaṅgaṃ mrakṣaṇaṃ caiva kārayet //
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 1, 23, 568.2 śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā //
ĀK, 1, 23, 636.1 kārayedghuṭikāṃ divyāṃ vajrasiddhena kāñcane /
ĀK, 1, 23, 704.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
ĀK, 1, 25, 47.2 iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam //
ĀK, 1, 26, 123.2 prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye //
ĀK, 2, 1, 213.1 salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu /
ĀK, 2, 7, 33.1 etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane /
ĀK, 2, 7, 36.1 sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam /
ĀK, 2, 7, 44.1 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam /
ĀK, 2, 7, 51.2 siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam //
ĀK, 2, 7, 55.1 siddhābhrakaṃ śatapalaṃ svarṇarūpyārkakāntakam /
ĀK, 2, 8, 25.2 siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru //
ĀK, 2, 8, 70.1 viprajātīyakaṃ vajraṃ puṭenaikena sidhyati /
Āryāsaptaśatī
Āsapt, 2, 481.2 sasmitasalajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 2.0 apariṇāmīti sahajasiddhaṃ nānyopādhikṛtamityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 3.0 yoniḥ ādhārakāraṇaṃ kāryakāraṇayośca bhedāt siddha udakādrasabhedaḥ pratyakṣa eveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 84.19, 17.0 matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ vasā jatūkarṇe'pyuktaṃ matsyavasā siddhāḥ pippalyaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 165.2, 8.0 siddhāni pakvāni tena pakvatālasya grahaṇam //
ĀVDīp zu Ca, Sū., 27, 165.2, 17.0 siddham iti kālavaśāt pakvam //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 4.0 lauhānāmityanenaiva lohāntarniviṣṭayoḥ suvarṇarajatayor grahaṇe siddhe punas tayor vacanaṃ tayor viśeṣeṇādaropadarśanārtham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 19.1, 9.0 māheśvaryaṃ samāveśotkarṣāt sidhyati yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 13.1, 1.0 siddhaḥ sampanna evāsya bhavet paramayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 3.0 śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati //
Śyainikaśāstra
Śyainikaśāstra, 1, 14.1 sa sannyāsastu sidhyeta manovākkāyakarmabhiḥ /
Śyainikaśāstra, 3, 13.1 iti siddhaṃ lakṣaṇaṃ hi mṛgayāyāḥ puroditam /
Śyainikaśāstra, 3, 36.2 balaṃ mṛgābhisāreṇa sānāyāsena sidhyati //
Śyainikaśāstra, 3, 52.2 mahākālyeti sā proktā sidhyate sā nṛpādibhiḥ //
Śyainikaśāstra, 3, 56.2 sā sidhyati śainaścārāt śasyaspandopalakṣaṇāt //
Śyainikaśāstra, 3, 59.1 vibhītakādau kṣetre vā nipāne sā tu sidhyati /
Śyainikaśāstra, 3, 63.2 varṣarttāvatisidhyete cānyadātiśramāt punaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 48.1 yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet /
ŚdhSaṃh, 2, 12, 140.1 dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 6.0 evamityanena saptapuṭaiḥ kṛtvā siddhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 8.0 anenāpi saptapuṭaiḥ siddhametat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.2 raso jvarārisiddho'yaṃ dviguñjo vātaje jvare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.2 māṃsaṃ yattailasiddhaṃ tu vīryoṣṇaṃ pittakṛdguru /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 9.0 evaṃ siddho raso 'paradravyaiḥ saha sāmyo bhakṣyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 4.0 tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 16.0 punarapi evaṃ siddhasyāsya yattriṃśadbhāgaṃ tena samaṃ viṣaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 12.0 atha prakṣepārthaṃ dravyāṇyāha tatra siddharase pravāṇacūrṇakarṣeṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
Abhinavacintāmaṇi
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
ACint, 1, 91.1 siddhaṃ bhavati tacchuktaṃ yadāvatarya gṛhyate /
Bhāvaprakāśa
BhPr, 6, 2, 26.1 prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate /
Dhanurveda
DhanV, 1, 65.2 pañcabhiḥ pṛthulaiḥ pakṣairyuktāḥ sidhyanti karhicit //
DhanV, 1, 95.1 vāmenaiva śramaṃ kuryāt susiddhe dakṣiṇe kare /
DhanV, 1, 121.1 ṣaṇmāsāt sidhyate muṣṭiḥ śarāḥ saṃvatsareṇa tu /
DhanV, 1, 121.2 nārācāstasya sidhyanti yasya tuṣyenmaheśvaraḥ //
DhanV, 1, 162.3 etacca duṣkaraṃ karma bhāgyāt kasyāpi sidhyati //
DhanV, 1, 163.2 śrame siddhe ca varṣāsu naiva grāhyaṃ dhanuṣkare //
DhanV, 1, 225.1 apūrṇaṃ caiva mantavyaṃ sampūrṇenaiva sidhyati /
Gheraṇḍasaṃhitā
GherS, 3, 13.1 siddhaṃ jālaṃdharaṃ bandhaṃ yogināṃ siddhidāyakam /
GherS, 3, 26.2 yāvad gacched bhruvor madhye tadā sidhyati khecarī //
GherS, 3, 47.2 siddhe bindau mahāyatne kiṃ na sidhyati bhūtale //
GherS, 3, 47.2 siddhe bindau mahāyatne kiṃ na sidhyati bhūtale //
GherS, 3, 57.1 vinā śakticālanena yonimudrā na sidhyati /
GherS, 3, 68.2 dhāraṇāni samāsādya kiṃ na sidhyati bhūtale //
GherS, 5, 16.2 nānārogo bhavet tasya kiṃcid yogo na sidhyati //
GherS, 5, 35.3 prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet /
GherS, 5, 98.2 kumbhake kevale siddhe kiṃ na sidhyati bhūtale //
GherS, 5, 98.2 kumbhake kevale siddhe kiṃ na sidhyati bhūtale //
GherS, 6, 21.1 śāmbhavīmudrayā yogī dhyānayogena sidhyati /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 51.1 iti siddhavacaḥ śrutvā rājā saṃpreṣya kiṅkarān /
GokPurS, 8, 19.2 tasmin siddhaḥ purā nāga elāpatro mahābalaḥ //
GokPurS, 8, 83.3 siddhir bhavatu te cātra snātāḥ siddhā bhavantu vai //
GokPurS, 10, 55.1 tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha /
GokPurS, 12, 2.2 maṇibhadras tataḥ siddho bhūtanāthaś ca bhārata //
Gorakṣaśataka
GorŚ, 1, 13.2 svadehe ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 14.2 svadehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.0 sujñena tatsādhakena sādhitaḥ tadā dehalohayoḥ siddhaṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 8.0 tadādisiddho māṣamātro deyaḥ //
Haribhaktivilāsa
HBhVil, 1, 44.1 puraścaraṇakṛddhomamantrasiddhaḥ prayogavit /
HBhVil, 1, 202.1 guruś ca siddhasādhyādimantradāne vicārayet /
HBhVil, 1, 207.2 siddhasādhyasusiddhārikramāj jñeyā vicakṣaṇaiḥ //
HBhVil, 1, 208.1 siddhaḥ sidhyati kālena sādhyas tu japahomataḥ /
HBhVil, 1, 208.1 siddhaḥ sidhyati kālena sādhyas tu japahomataḥ /
HBhVil, 1, 208.2 susiddho grahamātreṇa arir mūlanikṛntanaḥ //
HBhVil, 1, 209.1 siddhasiddho yathoktena dviguṇāt siddhasādhakaḥ /
HBhVil, 1, 209.1 siddhasiddho yathoktena dviguṇāt siddhasādhakaḥ /
HBhVil, 1, 209.1 siddhasiddho yathoktena dviguṇāt siddhasādhakaḥ /
HBhVil, 1, 210.1 sādhyasiddho dviguṇikaḥ sādhyasādhyo hy anarthakaḥ /
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 1, 211.1 susiddhasiddho 'rdhajapāt tatsādhyas tu guṇādhikāt /
HBhVil, 1, 211.1 susiddhasiddho 'rdhajapāt tatsādhyas tu guṇādhikāt /
HBhVil, 1, 211.2 tatsusiddho grahād eva susiddhāriḥ svagotrahā //
HBhVil, 1, 212.1 arisiddhaḥ sutān hanyād arisādhyas tu kanyakāḥ /
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 1, 223.2 siddhasādhyasusiddhārirūpā nātra vicāraṇā //
HBhVil, 1, 224.1 sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ /
HBhVil, 1, 225.2 viṣṇubhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale /
HBhVil, 3, 4.1 na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ /
HBhVil, 3, 10.1 lekhyena smaraṇādīnāṃ nityatvenaiva setsyati /
HBhVil, 3, 63.2 nyūnātiriktatā siddhā kalau vedoktakarmaṇām /
HBhVil, 4, 306.1 gadāpadmādikaṃ lokasiddham eva mataṃ budhaiḥ /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 43.1 kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati /
HYP, Prathama upadeśaḥ, 44.2 tathaikasminn eva dṛḍhe siddhe siddhāsane sati //
HYP, Dvitīya upadeśaḥ, 37.1 prāṇāyāmaṃ tataḥ kuryād anāyāsena sidhyati /
HYP, Dvitīya upadeśaḥ, 73.2 kumbhake kevale siddhe recapūrakavarjite //
HYP, Dvitīya upadeśaḥ, 76.2 na sidhyati tato yugmam ā niṣpatteḥ samabhyaset //
HYP, Tṛtīya upadeshaḥ, 95.2 nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām //
HYP, Caturthopadeśaḥ, 20.1 suṣumṇāvāhini prāṇe sidhyaty eva manonmanī /
HYP, Caturthopadeśaḥ, 26.2 raso baddho mano baddhaṃ kiṃ na sidhyati bhūtale //
HYP, Caturthopadeśaḥ, 53.2 sidhyaty eva mahākāyo mahābalaparākramaḥ //
Janmamaraṇavicāra
JanMVic, 1, 146.2 siddhāvatāritād devāt tad eva triguṇaṃ smṛtam //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 1, 17.2, 2.0 ubhayoḥ sādhakatvāt tādṛśadehavyatiriktaṃ kathaṃcidapi kiṃcin na sidhyatītyarthaḥ //
MuA zu RHT, 2, 19.2, 1.0 kṛtāṣṭasaṃskārasya pāradasya saṃskārāntarasiddhāṃ parīkṣām āha itītyādi //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 50.2, 3.0 tatsiddhaṃ ahibījaṃ nāgayogena bījaṃ samuddiṣṭaṃ rasavidbhiḥ iti śeṣaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 8, 2.2, 2.1 susiddhabiḍadhātvādijāraṇena rasasya hi /
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 16, 8.2, 1.0 siddhatailakṛtyamāha paṭetyādi //
MuA zu RHT, 16, 8.2, 2.0 tatsiddhatailaṃ paṭagālitaṃ vastrapūtaṃ gṛhītvā tadanu tatpaścāt //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 17, 8.2, 4.0 dalasiddhe vidhau saṃskāraiḥ pūrṇatāṃ nīte sati asau vidhiḥ saphalaḥ //
MuA zu RHT, 19, 59.2, 1.0 rasācchatasahasralakṣavedhī bhavet sa yatnāt anayā pūrvoktakriyayā sidhyati //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Rasakāmadhenu
RKDh, 1, 1, 255.1 sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 87.2, 1.0 rañjanamāha susiddheti //
RRSBoṬ zu RRS, 8, 91.2, 2.0 lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ //
RRSBoṬ zu RRS, 8, 96.2, 1.0 udghāṭanam āha siddhadravyasyeti //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 7.0 uttarapadasya pūrvanipātena siddho'yaṃ śabdaḥ //
RRSṬīkā zu RRS, 8, 52.2, 11.2 asya kalkasya siddhasya bhāga ekaśca ṭaṅkaṇaḥ //
RRSṬīkā zu RRS, 8, 53.2, 1.0 saṃprati kriyāviśeṣasiddhasyāciravināśino lohasthasya rāgasya saṃjñāmāha rañjitāditi //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 87.2, 1.0 ato'bhrapattrajāraṇottaraṃ rāgasaṃskāraṃ lakṣayati susiddhabījeti //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 87.2, 3.0 tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 10, 50.2, 18.0 bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca //
RRSṬīkā zu RRS, 11, 74.2, 4.0 tena vinā kajjalyāḥ siddhatvāt //
Rasasaṃketakalikā
RSK, 1, 50.2 pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //
Rasataraṅgiṇī
RTar, 2, 70.1 ardhaṃ siddharasādīnāṃ tathaiva ghṛtatailayoḥ /
Rasārṇavakalpa
RAK, 1, 478.2 sidhyati nātra sandeha ityāha parameśvaraḥ //
RAK, 1, 481.2 rasabandhaṃ pravakṣyāmi yena sidhyati sādhakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 11, 16.1 arcayantīha niratāḥ kṣipraṃ sidhyanti te janāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 18.1 vaiṣṇavā jñānasampannāste 'pi sidhyanti cāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 24.1 ṣaḍbhiḥ sidhyati masaistu yadyapi syātsa pāpakṛt /
SkPur (Rkh), Revākhaṇḍa, 11, 37.2 na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 7.1 siddhastenaiva tannāmnā khyātaṃ loke mahacca tat /
SkPur (Rkh), Revākhaṇḍa, 31, 8.2 sāmarthyānniścayāddhairyātsidhyanti puruṣā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 40, 2.3 kasya putraḥ kathaṃ siddhaḥ kasminkāle vada dvija //
SkPur (Rkh), Revākhaṇḍa, 42, 10.2 virājitena tapasā siddhaṃ tadanalaprabham //
SkPur (Rkh), Revākhaṇḍa, 48, 29.2 na tatra sidhyate kāryaṃ devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 71, 1.3 siddho yatra gaṇādhyakṣo gaurīputro mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 6.3 lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 10.3 cintitaṃ matprasādena sidhyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 1.3 yatra siddho mahādevo varuṇo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 82, 1.3 yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 24.2 svāmikāryaratastvaṃ hi siddho 'si mama darśanāt //
SkPur (Rkh), Revākhaṇḍa, 95, 2.1 yaścaiṣa bhāratasyārthe tatra siddhaḥ kirīṭabhṛt /
SkPur (Rkh), Revākhaṇḍa, 97, 178.2 asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 47.2 tapasā sidhyate svargastapasā paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 25.2 tena mantravihīnaṃ tu kāryaṃ loke na sidhyati //
SkPur (Rkh), Revākhaṇḍa, 125, 26.2 kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam //
SkPur (Rkh), Revākhaṇḍa, 136, 1.3 yatra siddhā mahābhāgā tvahalyā tāpasī purā //
SkPur (Rkh), Revākhaṇḍa, 141, 1.3 yatra sā hariṇī siddhā vyādhabhītā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 142, 40.1 narmadātaṭamāpede yatra siddhaḥ purā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 1.3 yatra siddhau purā kalpe naranārāyaṇāvṛṣī //
SkPur (Rkh), Revākhaṇḍa, 146, 65.2 bhūmau cānnena siddhena śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 159, 1.3 narmadāyāṃ suduṣprāpaṃ siddhaṃ hyanarakeśvaram //
SkPur (Rkh), Revākhaṇḍa, 165, 7.1 japantaśca paraṃ brahma yogasiddhā mahāvratāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 2.1 yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 187, 9.3 atra tīrthe kṛtaṃ sarvam acirāt sidhyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 64.1 te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca /
SkPur (Rkh), Revākhaṇḍa, 200, 1.3 yatra siddhā mahābhāgā sāvitrī vedamātṛkā //
SkPur (Rkh), Revākhaṇḍa, 209, 25.2 tvayā siddhena cānnena tṛptiṃ yāsyāmahe vayam //
SkPur (Rkh), Revākhaṇḍa, 209, 27.3 mā kurudhvaṃ yathānyāyaṃ siddhe 'gre gṛhameṣyathā //
SkPur (Rkh), Revākhaṇḍa, 209, 29.1 asiddhaṃ siddhamasmākaṃ yat tvayā samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 31.1 yadi siddhamidaṃ sarvamannaṃ syād āśrame guroḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 32.1 athavānnaṃ na siddhaṃ syād bhavadbhirdṛḍhabandhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 1.3 jamadagniriti khyātaṃ yatra siddho janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 2.2 kathaṃ siddho dvijaśreṣṭha vāsudevo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 13.1 gatamātrastu siddhena paramānnena bhojitaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhasādhanaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 38.11 tasmād indriyaṃ pratyakṣapramāṇam iti siddham //
Tarkasaṃgraha, 1, 47.1 savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ //
Tarkasaṃgraha, 1, 76.1 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //
Uḍḍāmareśvaratantra
UḍḍT, 1, 24.2 saṃtuṣṭena prayuktena sidhyanti suvicārataḥ //
UḍḍT, 2, 7.2 anena mantrayitvā tu tataḥ sidhyati nānyathā //
UḍḍT, 2, 62.1 eteṣāṃ yogamantro 'yaṃ manuhīno na sidhyati /
UḍḍT, 2, 64.1 tataḥ sidhyanti mantrāṇi cāñjanāni samantataḥ /
UḍḍT, 7, 7.1 mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi /
UḍḍT, 8, 11.12 ye sidhyati daśānyūnaṃ mantrasādhanamuktidāḥ //
UḍḍT, 8, 12.1 śatrumitrodāsīnasādhyasiddhasya lakṣaṇam /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 9, 33.8 yadi mātā bhavati tadā siddhadravyāṇi rasāyanāni dadāti /
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 48.2 tataḥ siddhā bhaved devi vicitrā vāñchitapradā //
UḍḍT, 9, 54.3 tataḥ siddhā bhaved devi vikalā vāñchitapradā //
UḍḍT, 9, 56.1 home kṛte bhavet siddhā lakṣmīnamnī ca yakṣiṇī /
UḍḍT, 9, 57.3 mālinī jāyate siddhā divyaṃ khaḍgaṃ prayacchati //
UḍḍT, 9, 61.3 japet siddhā bhaved devī śobhanā bhogadāyinī //
UḍḍT, 12, 19.2 śāstrasiddhavicārās tu sāmantakoṣakāḥ śubhāḥ //
UḍḍT, 12, 35.1 tena siddho bhaven mantraḥ sādhakasya na saṃśayaḥ /
Yogaratnākara
YRā, Dh., 161.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
YRā, Dh., 224.2 nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ //