Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 138.2 tenādhītaṃ śrutaṃ tena tena sarvam anuṣṭhitam /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 2, 66.5 yathābhilaṣitam anuṣṭhīyatām iti /
Hitop, 2, 110.4 etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 2, 119.6 tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhākena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ /
Hitop, 2, 124.16 atha kadācit snātuṃ jalaṃ praviṣṭe rājaputre vāyasyā tadanuṣṭhitam /
Hitop, 2, 156.8 prāptakālakāyam anuṣṭhīyatām /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 38.5 kintu etad api suguptam anuṣṭhātavyam /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 59.1 rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām /
Hitop, 3, 60.19 tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha /
Hitop, 3, 61.2 tatas tathānuṣṭhite sati tad vṛttam /
Hitop, 3, 70.4 kintu tadanuṣṭhitam eva phalapradam /
Hitop, 3, 103.10 tataḥ striyāpi svāmiputraśokārtayā tad anuṣṭhitam /
Hitop, 3, 108.8 tatas tathānuṣṭhite tad vṛttam /
Hitop, 3, 114.2 tathānuṣṭhite citravarṇasya sainikāḥ senāpatayaś ca bahavo nihatāḥ /
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Hitop, 4, 12.10 tathānuṣṭhite sati tad vṛttam /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Hitop, 4, 61.12 citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām /
Hitop, 4, 110.1 rājāha alam uttarottareṇa yathābhipretam anuṣṭhīyatām /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /