Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 12.1 itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 2, 34.1 tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 159.1 utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam //
DKCar, 2, 2, 193.1 hṛṣṭaśca dhanamitro yathoktamanvatiṣṭhat //
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 283.1 tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete //
DKCar, 2, 3, 43.1 tena ca tamarthaṃ tathaivānvatiṣṭhatām //
DKCar, 2, 3, 154.1 atha sā mattakāśinī tathā tamarthamanvatiṣṭhat //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 5, 113.1 so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 171.1 gṛhakāryāṇi cāhīnamanvatiṣṭhat //
DKCar, 2, 8, 33.0 saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti //
DKCar, 2, 8, 57.0 tanmukhena cātinṛśaṃsāḥ śastrāgnirasapraṇidhayo 'nuṣṭheyāḥ //
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
DKCar, 2, 8, 205.0 sa sāṃpratamatiprītaḥ prayāto 'rthaścāyaṃ yathācintitamanuṣṭhito 'bhūt //
DKCar, 2, 8, 235.0 taṃ ca guṇavatyahani bhadrākṛtam upanāyya purohitena pāṭhayannītiṃ rājakāryāṇyanvatiṣṭham //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //