Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 54.1 yat sabhāgayati dakṣiṇāḥ sabhāgayati yad anutiṣṭhata udavasyaty eva tat //
AVŚ, 11, 4, 24.2 atandro brahmaṇā dhīraḥ prāṇo mānutiṣṭhatu //
AVŚ, 11, 10, 27.1 yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam /
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 38.1 dhāvantam anudhāved gacchantam anugacchet tiṣṭhantamanutiṣṭhet //
BaudhDhS, 2, 1, 21.1 vapanavrataniyamalopaś ca pūrvānuṣṭhitatvāt //
BaudhDhS, 2, 4, 19.1 vaiśyavṛttir anuṣṭheyā pratyanantaratvāt //
Gopathabrāhmaṇa
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
Kauśikasūtra
KauśS, 6, 1, 41.0 ekapadābhir anyo 'nutiṣṭhati //
Kaṭhopaniṣad
KaṭhUp, 5, 1.2 anuṣṭhāya na śocati vimuktaś ca vimucyate /
Kāṭhakasaṃhitā
KS, 12, 3, 21.0 taṃ viṣṇur vīryair anvatiṣṭhata //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 5, 43.2 pūṣainaṃ vīryeṇānvatiṣṭhata //
MS, 2, 4, 3, 29.0 sa yad asyāṃ tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 44.0 sa yad antarikṣe tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 59.0 sa yad divi tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 8, 6.0 sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃ varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
Taittirīyasaṃhitā
TS, 6, 5, 1, 15.0 taṃ viṣṇur anvatiṣṭhata //
TS, 6, 5, 1, 27.0 yad eva viṣṇur anvatiṣṭhata jahīti tasmād viṣṇum anvābhajati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 2, 12, 13.0 tathaiva naiṣṭhiko yāvajjīvam āśramadharmāṇy anutiṣṭhetopākurvāṇo vedamadhītya snāyāditi vijñāyate //
VaikhGS, 3, 4, 9.0 tataḥ prabhṛti gārhasthyaṃ dharmamanutiṣṭhatīti vijñāyate //
Vasiṣṭhadharmasūtra
VasDhS, 1, 2.1 jñātvā cānutiṣṭhan dhārmikaḥ //
VasDhS, 12, 47.1 prājāpatye muhūrte brāhmaṇaḥ kāṃścin niyamān anutiṣṭhed anutiṣṭhed iti //
VasDhS, 12, 47.1 prājāpatye muhūrte brāhmaṇaḥ kāṃścin niyamān anutiṣṭhed anutiṣṭhed iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 3.1 dakṣiṇataḥ karmāṇy anutiṣṭhet //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 1.1 adhyātmikān yogān anutiṣṭhen nyāyasaṃhitān anaiścārikān //
ĀpDhS, 1, 22, 4.3 acalaṃ calaniketaṃ ye 'nutiṣṭhanti te 'mṛtāḥ //
ĀpDhS, 1, 22, 5.2 vidhūya kavir etad anutiṣṭhed guhāśayam //
ĀpDhS, 1, 22, 8.1 taṃ yo 'nutiṣṭhet sarvatra prādhvaṃ cāsya sadācaret /
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 2, 7, 7.0 yad anutiṣṭhaty udavasyaty eva tat //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 5, 7.2 indro hi vajram udayacchad viṣṇuranvatiṣṭhata //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
Ṛgveda
ṚV, 10, 61, 5.1 prathiṣṭa yasya vīrakarmam iṣṇad anuṣṭhitaṃ nu naryo apauhat /
Arthaśāstra
ArthaŚ, 1, 15, 51.1 akṛtārambham ārabdhānuṣṭhānam anuṣṭhitaviśeṣaṃ niyogasampadaṃ ca karmaṇāṃ kuryuḥ //
ArthaŚ, 1, 17, 45.1 śiṣyamāṇo dharmārthāv upalabhate cānutiṣṭhati ca buddhimān //
ArthaŚ, 1, 17, 46.1 upalabhamāno nānutiṣṭhatyāhāryabuddhiḥ //
ArthaŚ, 1, 18, 3.1 puruṣādhiṣṭhitaśca saviśeṣam ādeśam anutiṣṭhet //
ArthaŚ, 2, 5, 21.1 tasmād āptapuruṣādhiṣṭhitaḥ saṃnidhātā nicayān anutiṣṭhet //
Avadānaśataka
AvŚat, 19, 1.3 amātyaiś ca sarvam anuṣṭhitam /
Carakasaṃhitā
Ca, Sū., 8, 17.2 tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 31.1 svasthavṛttaṃ yathoddiṣṭaṃ yaḥ samyaganutiṣṭhati /
Ca, Sū., 8, 33.2 tasmādvṛttamanuṣṭheyamidaṃ sarveṇa sarvadā //
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 7, 27.3 tam anutiṣṭhatā yathāsvaṃ hetuvarjane prayatitavyam /
Ca, Śār., 8, 19.5 yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṃsavanamiṣṭaṃ taccānuṣṭheyam /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Mahābhārata
MBh, 1, 3, 29.2 yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmācchreyo 'vāpsyasīti /
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 45, 9.2 sthitāḥ sumanaso rājaṃstena rājñā svanuṣṭhitāḥ //
MBh, 1, 74, 8.4 svavṛttim ananuṣṭhāya dharmam utsṛjya tattvataḥ //
MBh, 1, 80, 18.11 mūko 'ndhabadhiraḥ śvitrī svadharmaṃ nānutiṣṭhati /
MBh, 1, 111, 24.1 iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ /
MBh, 2, 5, 21.3 āptair alubdhaiḥ kramikaiste ca kaccid anuṣṭhitāḥ /
MBh, 2, 5, 51.1 kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ /
MBh, 2, 5, 57.2 āyaśca kṛtakalyāṇaistava bhaktair anuṣṭhitaḥ //
MBh, 2, 5, 62.2 anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava //
MBh, 2, 5, 65.2 aprāptavyavahārā vā tava karmasvanuṣṭhitāḥ //
MBh, 2, 5, 69.1 kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ /
MBh, 2, 5, 70.1 kaccicchucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ /
MBh, 2, 5, 90.4 api maṅgalahastaśca janaḥ pārśve 'nutiṣṭhati //
MBh, 2, 38, 22.2 bhrātā vicitravīryaste satāṃ vṛttam anuṣṭhitaḥ //
MBh, 3, 34, 19.1 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām /
MBh, 3, 34, 25.1 ativelaṃ hi yo 'rthārthī netarāvanutiṣṭhati /
MBh, 3, 34, 26.1 satataṃ yaś ca kāmārthī netarāvanutiṣṭhati /
MBh, 3, 103, 2.2 bhavadbhir yad anuṣṭheyaṃ tacchīghraṃ saṃvidhīyatām //
MBh, 3, 182, 17.2 svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 231, 15.2 asmābhir yad anuṣṭheyaṃ gandharvais tad anuṣṭhitam //
MBh, 3, 231, 15.2 asmābhir yad anuṣṭheyaṃ gandharvais tad anuṣṭhitam //
MBh, 4, 47, 11.2 tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam /
MBh, 4, 63, 16.2 alaṃ vijetuṃ samare sutaste svanuṣṭhitaḥ sārathinā hi tena //
MBh, 5, 6, 15.1 vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam /
MBh, 5, 17, 13.1 yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam /
MBh, 5, 33, 31.1 svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati /
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 5, 34, 27.1 atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ /
MBh, 5, 38, 20.1 apraśastāni karmāṇi yo mohād anutiṣṭhati /
MBh, 5, 76, 8.2 asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram //
MBh, 5, 80, 16.2 akṣatriyo vā dāśārha svadharmam anutiṣṭhatā //
MBh, 5, 81, 62.1 kaccil lokeṣu kuśalaṃ kaccid dharmaḥ svanuṣṭhitaḥ /
MBh, 5, 82, 25.2 āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ //
MBh, 5, 118, 12.1 yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ /
MBh, 5, 123, 12.1 anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ /
MBh, 5, 125, 13.1 na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam /
MBh, 5, 125, 15.1 svadharmam anutiṣṭhanto yadi mādhava saṃyuge /
MBh, 5, 137, 5.2 kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām //
MBh, 6, 10, 69.2 duhyed dhenuḥ kāmadhuk ca bhūmiḥ samyag anuṣṭhitā //
MBh, 6, BhaGī 3, 31.1 ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ /
MBh, 6, BhaGī 3, 32.1 ye tvetadabhyasūyanto nānutiṣṭhanti me matam /
MBh, 6, BhaGī 3, 35.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, BhaGī 18, 47.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 7, 58, 12.1 jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ /
MBh, 7, 122, 25.2 nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā //
MBh, 7, 160, 34.2 anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha //
MBh, 7, 168, 11.2 kṣatradharmaprasaktena sarvam etad anuṣṭhitam //
MBh, 8, 19, 48.2 anyonyaṃ samare jaghnur yodhavratam anuṣṭhitāḥ /
MBh, 8, 49, 27.2 tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam //
MBh, 8, 49, 30.1 tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam /
MBh, 8, 56, 38.2 cicheda śatadhā karṇo yodhavratam anuṣṭhitaḥ //
MBh, 9, 30, 37.2 idam ambhaḥ praviṣṭo 'smi śramāt tvidam anuṣṭhitam //
MBh, 9, 60, 38.2 svadharmam anutiṣṭhanto vayaṃ cānye ca ghātitāḥ //
MBh, 9, 60, 39.3 sagaṇaḥ sasuhṛccaiva pāpamārgam anuṣṭhitaḥ //
MBh, 9, 63, 25.1 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anutiṣṭhatām /
MBh, 9, 64, 30.2 tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt //
MBh, 10, 3, 21.2 mandabhāgyatayāsmyetaṃ kṣatradharmam anuṣṭhitaḥ //
MBh, 11, 2, 22.1 śayānaṃ cānuśayati tiṣṭhantaṃ cānutiṣṭhati /
MBh, 12, 8, 23.1 nādhano dharmakṛtyāni yathāvad anutiṣṭhati /
MBh, 12, 19, 3.1 tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ /
MBh, 12, 32, 3.1 anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam /
MBh, 12, 66, 36.2 anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam //
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 78, 17.1 trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ /
MBh, 12, 81, 29.2 pūjitāḥ saṃvibhaktāśca susahāyāḥ svanuṣṭhitāḥ //
MBh, 12, 81, 31.2 anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam //
MBh, 12, 87, 3.2 śrutvā tathā vidhātavyam anuṣṭheyaṃ ca yatnataḥ //
MBh, 12, 87, 20.2 anutiṣṭhet svayaṃ rājā sarvaṃ hyatra pratiṣṭhitam //
MBh, 12, 89, 24.1 naraścet kṛṣigorakṣyaṃ vāṇijyaṃ cāpyanuṣṭhitaḥ /
MBh, 12, 91, 38.2 tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati //
MBh, 12, 103, 13.2 yeṣāṃ yodhāḥ śaucam anuṣṭhitāśca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 106, 2.1 tāṃ cecchakṣyasyanuṣṭhātuṃ karma caiva kariṣyasi /
MBh, 12, 107, 13.1 kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ /
MBh, 12, 108, 26.1 teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām /
MBh, 12, 112, 29.1 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā /
MBh, 12, 136, 121.1 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati /
MBh, 12, 149, 21.1 apaśyatāṃ priyān putrānnaiṣāṃ śoko 'nutiṣṭhati /
MBh, 12, 161, 17.2 kulapratyāgamāścaike svaṃ svaṃ mārgam anuṣṭhitāḥ //
MBh, 12, 171, 10.1 kṛtasya pūrvaṃ cānarthair yuktasyāpyanutiṣṭhataḥ /
MBh, 12, 172, 7.1 nānutiṣṭhasi dharmārthau na kāme cāpi vartase /
MBh, 12, 181, 12.2 svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ //
MBh, 12, 184, 8.2 pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāścatvāro 'bhinirdiṣṭāḥ /
MBh, 12, 188, 2.1 yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ /
MBh, 12, 190, 3.1 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ /
MBh, 12, 221, 28.2 svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca /
MBh, 12, 226, 4.2 ā vimokṣāccharīrasya so 'nutiṣṭhed yathāvidhi //
MBh, 12, 229, 8.2 prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ //
MBh, 12, 234, 14.1 eko ya āśramān etān anutiṣṭhed yathāvidhi /
MBh, 12, 241, 1.2 sṛjate tu guṇān sattvaṃ kṣetrajñastvanutiṣṭhati /
MBh, 12, 244, 1.2 dvaṃdvāni mokṣajijñāsur arthadharmāvanuṣṭhitaḥ /
MBh, 12, 255, 12.1 tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃśca lebhire /
MBh, 12, 261, 35.2 anuṣṭhitāścāntavanta iti tvam anupaśyasi //
MBh, 12, 274, 25.2 surair eva mahābhāge sarvam etad anuṣṭhitam /
MBh, 12, 276, 50.1 svāhāsvadhāvaṣaṭkārā yatra samyag anuṣṭhitāḥ /
MBh, 12, 280, 11.1 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati /
MBh, 12, 285, 29.1 satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ /
MBh, 12, 289, 8.2 anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim //
MBh, 12, 308, 7.1 atha dharmayuge tasmin yogadharmam anuṣṭhitā /
MBh, 12, 316, 33.2 anarthe kiṃ prasaktastvaṃ svam arthaṃ nānutiṣṭhasi //
MBh, 12, 323, 45.2 nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ //
MBh, 13, 19, 24.1 tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣām anuṣṭhitām /
MBh, 13, 30, 9.2 sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ //
MBh, 13, 30, 11.2 duravāpam avāpyaitannānutiṣṭhanti mānavāḥ //
MBh, 13, 32, 21.1 brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ /
MBh, 13, 33, 11.1 kṛṣigorakṣyam apyanye bhaikṣam anye 'pyanuṣṭhitāḥ /
MBh, 13, 58, 26.2 tena te brāhmaṇāḥ pūjyāḥ svadharmam anutiṣṭhatā //
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 14, 27, 25.2 viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam //
MBh, 14, 28, 28.2 viditvā cānutiṣṭhanti kṣetrajñenānudarśinā //
MBh, 14, 29, 15.1 teṣāṃ svavihitaṃ karma tadbhayānnānutiṣṭhatām /
MBh, 14, 30, 29.2 aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam /
MBh, 15, 10, 1.3 yojyāstuṣṭair hitai rājannityaṃ cārair anuṣṭhitāḥ //
Manusmṛti
ManuS, 2, 9.1 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
ManuS, 3, 147.2 anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ //
ManuS, 5, 2.1 evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām /
ManuS, 6, 94.1 daśalakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ /
ManuS, 10, 97.1 varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ /
ManuS, 10, 127.1 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
ManuS, 10, 130.2 yān samyag anutiṣṭhanto vrajanti paramāṃ gatim //
ManuS, 11, 112.1 tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet /
Rāmāyaṇa
Rām, Bā, 6, 5.1 tena satyābhisaṃdhena trivargam anutiṣṭhatā /
Rām, Bā, 7, 9.1 vīrāṃś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ /
Rām, Ār, 31, 4.1 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ /
Rām, Ār, 31, 16.1 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca /
Rām, Ār, 39, 13.1 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ /
Rām, Ār, 48, 19.2 pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ //
Rām, Ki, 7, 19.1 mayā ca yad anuṣṭheyaṃ viśrabdhena tad ucyatām /
Rām, Ki, 24, 3.1 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam /
Rām, Ki, 39, 6.2 abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama //
Rām, Su, 56, 139.2 sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam //
Rām, Yu, 72, 5.2 tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram //
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 103, 2.2 pauruṣād yad anuṣṭheyaṃ tad etad upapāditam //
Rām, Utt, 11, 29.3 mayātra yad anuṣṭheyaṃ tanmamācakṣva suvrata //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 70.1 tac cāvaśyam anuṣṭheyam asmākīnaṃ vacas tvayā /
BKŚS, 4, 50.2 ye caitān anutiṣṭhanti te ke ke puruṣā iti //
BKŚS, 4, 63.2 mādhavyā sahakārasya vivāham anutiṣṭhati //
BKŚS, 5, 8.2 piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ //
BKŚS, 10, 73.1 avocam atha yantāram aśobhanam anuṣṭhitam /
BKŚS, 10, 233.2 sampradhārya tayā sārdham upāyo 'yam anuṣṭhitaḥ //
BKŚS, 12, 22.2 yad atrānantaraṃ nyāyyaṃ tad anuṣṭhīyatām iti //
BKŚS, 12, 59.1 āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ /
BKŚS, 18, 234.2 bhāgineyārthaye yat tvāṃ tad anuṣṭhātum arhasi //
BKŚS, 18, 270.2 śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat //
BKŚS, 18, 436.2 hemagardhagrahagrastais tathaiva tad anuṣṭhitam //
BKŚS, 18, 571.2 yad bravīmi tad ākarṇya tvam anuṣṭhātum arhasi //
BKŚS, 20, 434.2 tasyānuṣṭhitavān asmi saṃskāraṃ sodakakriyam //
BKŚS, 22, 199.2 vidheyair avikāryārthād guruvākyād anuṣṭhitam //
BKŚS, 26, 2.1 ekadā punar āyātas tayānuṣṭhitasatkriyaḥ /
Daśakumāracarita
DKCar, 1, 1, 12.1 itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 2, 34.1 tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 159.1 utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam //
DKCar, 2, 2, 193.1 hṛṣṭaśca dhanamitro yathoktamanvatiṣṭhat //
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 283.1 tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete //
DKCar, 2, 3, 43.1 tena ca tamarthaṃ tathaivānvatiṣṭhatām //
DKCar, 2, 3, 154.1 atha sā mattakāśinī tathā tamarthamanvatiṣṭhat //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 5, 113.1 so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 171.1 gṛhakāryāṇi cāhīnamanvatiṣṭhat //
DKCar, 2, 8, 33.0 saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti //
DKCar, 2, 8, 57.0 tanmukhena cātinṛśaṃsāḥ śastrāgnirasapraṇidhayo 'nuṣṭheyāḥ //
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
DKCar, 2, 8, 205.0 sa sāṃpratamatiprītaḥ prayāto 'rthaścāyaṃ yathācintitamanuṣṭhito 'bhūt //
DKCar, 2, 8, 235.0 taṃ ca guṇavatyahani bhadrākṛtam upanāyya purohitena pāṭhayannītiṃ rājakāryāṇyanvatiṣṭham //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Divyāvadāna
Divyāv, 8, 185.0 sacedetaṃ vidhimanutiṣṭhate nāsya saṃmoho bhavati svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 202.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemeṇātikrāmati āvartaṃ parvatam aviheṭhitaḥ śaṅkhanābhena rākṣasena //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 222.0 netre añjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṣṭhitena nīlodaḥ parvato 'bhiroḍhavyaḥ //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 239.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemābhyāmatikramya aviheṭhitas tāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam //
Divyāv, 8, 297.0 yathoktaṃ ca vidhimanuṣṭhāsyasi na ca khedamāpatsyase //
Divyāv, 9, 51.0 te kathayanti āryāḥ tiṣṭhata sarvamanutiṣṭhāma iti //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 18, 459.1 gacchato 'nugacchanti tiṣṭhato 'nutiṣṭhanti //
Harivaṃśa
HV, 6, 47.1 vaiśyair api ca vittāḍhyair vaiśyavṛttim anuṣṭhitaiḥ /
HV, 26, 4.2 śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 17.2 prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat //
KumSaṃ, 6, 29.2 vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ //
KumSaṃ, 7, 1.2 sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat //
KumSaṃ, 8, 50.1 īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim /
Kāmasūtra
KāSū, 1, 2, 26.2 prayatnato 'pi hyete anuṣṭhīyamānā naiva kadācit syuḥ /
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 4, 2, 30.1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam //
KāSū, 6, 2, 1.1 saṃyuktā nāyakena tadrañjanārtham ekacāriṇīvṛttam anutiṣṭhet /
Kūrmapurāṇa
KūPur, 1, 2, 57.2 māhātmyaṃ cānutiṣṭheta sa cānantyāya kalpate //
KūPur, 1, 13, 38.2 antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam //
KūPur, 2, 14, 89.1 evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit /
KūPur, 2, 21, 21.2 anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ //
KūPur, 2, 26, 6.2 naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam //
KūPur, 2, 26, 78.2 jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān //
KūPur, 2, 29, 20.2 yo 'nutiṣṭhenmaheśena so 'śnute yogamaiśvaram //
Liṅgapurāṇa
LiPur, 1, 31, 33.2 ajñānāddevadeveśa yadasmābhir anuṣṭhitam //
LiPur, 1, 81, 1.3 vrataṃ pāśupataṃ laiṅgaṃ purā devair anuṣṭhitam //
LiPur, 1, 81, 4.1 munibhiś ca mahābhāgairanuṣṭhitamanuttamam /
LiPur, 1, 81, 8.2 devairanuṣṭhitaṃ pūrvaṃ brahmaṇā viṣṇunā tathā //
LiPur, 1, 85, 25.2 mantrasya viniyogaṃ ca kṛtvā sarvamanuṣṭhitāḥ //
LiPur, 1, 85, 37.2 tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam //
LiPur, 1, 89, 1.3 yadanuṣṭhāya śuddhātmā paretya gatimāpnuyāt //
Matsyapurāṇa
MPur, 70, 32.2 avicāreṇa sarvābhiranuṣṭheyaṃ ca tatpunaḥ //
MPur, 100, 26.1 iti jāgaraṇaṃ tābhyāṃ tatprasaṅgādanuṣṭhitam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
Suśrutasaṃhitā
Su, Cik., 24, 3.2 dhīmatā yadanuṣṭheyaṃ tat sarvaṃ sampravakṣyate //
Tantrākhyāyikā
TAkhy, 1, 75.1 tathā tv anuṣṭhite nāsikām ādāyāpakrāntā //
TAkhy, 1, 115.1 māma kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti //
TAkhy, 1, 386.1 tathā cānuṣṭhite kacchapenābhihitau //
TAkhy, 1, 521.1 tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau //
TAkhy, 1, 561.1 māma kim adyāpy āhāro 'nuṣṭhīyata iti //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 73.1 tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ luñcayetyāsthāpitam //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
TAkhy, 2, 310.1 bhadra vaṅkāla śobhanam anuṣṭhitaṃ bhogavarmaṇā prāhuṇakaṃ somilakaṃ saṃmānayatā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.19 visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 1, 11.25 tasminn eva janmani mokṣakāṅkṣiṇā visaragapakṣo nānuṣṭheyaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 20.2 śatadvayaṃ kiṃcid ūnaṃ varṣāṇām anvatiṣṭhata //
ViPur, 4, 2, 62.1 tacca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryastvaṣṭā darśitavān //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 6, 1, 15.2 dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 4.1 yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 15.2 ayam eva hi te bandhaḥ samādhim anutiṣṭhasi //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 8.1 dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ /
BhāgPur, 1, 2, 13.2 svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam //
BhāgPur, 1, 5, 39.1 imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam /
BhāgPur, 2, 8, 25.2 apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam //
BhāgPur, 3, 12, 31.2 yadvṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate //
BhāgPur, 3, 13, 17.2 athātra kim anuṣṭheyam asmābhiḥ sargayojitaiḥ /
BhāgPur, 3, 20, 1.3 kāny anvatiṣṭhad dvārāṇi mārgāyāvarajanmanām //
BhāgPur, 3, 21, 30.1 tvaṃ ca samyag anuṣṭhāya nideśaṃ ma uśattamaḥ /
BhāgPur, 4, 19, 31.2 indreṇānuṣṭhitaṃ rājñaḥ karmaitadvijighāṃsatā //
BhāgPur, 4, 24, 53.2 yadbhaktiyogo 'bhayadaḥ svadharmamanutiṣṭhatām //
BhāgPur, 4, 24, 69.2 svadharmamanutiṣṭhanto bhagavatyarpitāśayāḥ //
BhāgPur, 11, 10, 22.1 antarāyair avihito yadi dharmaḥ svanuṣṭhitaḥ /
BhāgPur, 11, 17, 2.1 yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṃ bhavet /
BhāgPur, 11, 20, 37.1 evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ /
Garuḍapurāṇa
GarPur, 1, 51, 6.2 naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam //
GarPur, 1, 113, 54.1 bhūtapūrvaṃ kṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 113, 55.1 evaṃ pūrvakṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 133, 4.2 mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam //
Hitopadeśa
Hitop, 1, 138.2 tenādhītaṃ śrutaṃ tena tena sarvam anuṣṭhitam /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 2, 66.5 yathābhilaṣitam anuṣṭhīyatām iti /
Hitop, 2, 110.4 etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 2, 119.6 tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhākena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ /
Hitop, 2, 124.16 atha kadācit snātuṃ jalaṃ praviṣṭe rājaputre vāyasyā tadanuṣṭhitam /
Hitop, 2, 156.8 prāptakālakāyam anuṣṭhīyatām /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 38.5 kintu etad api suguptam anuṣṭhātavyam /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 59.1 rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām /
Hitop, 3, 60.19 tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha /
Hitop, 3, 61.2 tatas tathānuṣṭhite sati tad vṛttam /
Hitop, 3, 70.4 kintu tadanuṣṭhitam eva phalapradam /
Hitop, 3, 103.10 tataḥ striyāpi svāmiputraśokārtayā tad anuṣṭhitam /
Hitop, 3, 108.8 tatas tathānuṣṭhite tad vṛttam /
Hitop, 3, 114.2 tathānuṣṭhite citravarṇasya sainikāḥ senāpatayaś ca bahavo nihatāḥ /
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Hitop, 4, 12.10 tathānuṣṭhite sati tad vṛttam /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Hitop, 4, 61.12 citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām /
Hitop, 4, 110.1 rājāha alam uttarottareṇa yathābhipretam anuṣṭhīyatām /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 4.2 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 1.0 yathā balīvardaśrāntikṛtadoṣāpanayanāya snāpanaṃ evaṃ prāṇyupaghātadoṣāpanayanāya yathāśakti japyādīnām anyatamam anutiṣṭhet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.2 anuṣṭhitaṃ tu yaddevair munibhir yad anuṣṭhitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.2 anuṣṭhitaṃ tu yaddevair munibhir yad anuṣṭhitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.3 nānuṣṭheyaṃ manuṣyaistaduktaṃ karma samācaret //
Rasaratnasamuccaya
RRS, 1, 15.2 pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
Tantrāloka
TĀ, 16, 206.2 apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 26.1, 7.0 vratam etad anuṣṭheyaṃ na tucchaṃ tasya dhāraṇam //
Śukasaptati
Śusa, 2, 4.5 yaśodevyā mahadbuddhyā nijakāryamanuṣṭhitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 95, 13.1 tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 125, 20.1 tena taptaṃ hutaṃ tena tena sarvamanuṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 126, 12.1 tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam /