Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.3 sarvās tā niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 7.0 lokānām antarākāśaṃ lokākāśam iti smṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 4.0 nahy ananubhūtaṃ devadattānubhūtaṃ vā caitrādinā smartuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.2 bhāvayanti yato liṅgaṃ tena bhāvā iti smṛtāḥ //