Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.17 brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā /
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 1, 196, 26.3 duṣṭaḥ pāṇḍavahetostvaṃ doṣaṃ khyāpayase hi naḥ //
MBh, 3, 176, 11.2 tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama //
MBh, 3, 249, 13.2 ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya //
MBh, 3, 254, 3.2 sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham //
MBh, 3, 261, 17.1 adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat /
MBh, 5, 78, 2.2 saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ //
MBh, 5, 189, 13.2 khyāpayāmāsa rājendra putro jāto mameti vai //
MBh, 6, 49, 28.2 gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat //
MBh, 6, 79, 22.2 pauruṣaṃ khyāpayaṃstūrṇaṃ vyadhamat tava vāhinīm //
MBh, 7, 126, 11.2 yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase //
MBh, 8, 36, 37.2 vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam //
MBh, 9, 29, 30.1 duryodhanaṃ khyāpayāmo dhanaṃ dāsyati pāṇḍavaḥ /
MBh, 12, 140, 11.2 vaiṣamyam arthavidyānāṃ nairarthyāt khyāpayanti te //
MBh, 12, 140, 15.1 nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye /
MBh, 12, 221, 52.2 amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ //
MBh, 13, 84, 38.2 śukena khyāpito vipra taṃ devāḥ samupādravan //
MBh, 13, 92, 22.2 khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param //
MBh, 14, 60, 7.2 yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan //
MBh, 15, 22, 13.2 mama doṣo 'yam atyarthaṃ khyāpito yanna sūryajaḥ /