Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrasāra
Tantrāloka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Mahābhārata
MBh, 1, 1, 63.17 brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā /
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 1, 196, 26.3 duṣṭaḥ pāṇḍavahetostvaṃ doṣaṃ khyāpayase hi naḥ //
MBh, 3, 176, 11.2 tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama //
MBh, 3, 249, 13.2 ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya //
MBh, 3, 254, 3.2 sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham //
MBh, 3, 261, 17.1 adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat /
MBh, 5, 78, 2.2 saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ //
MBh, 5, 189, 13.2 khyāpayāmāsa rājendra putro jāto mameti vai //
MBh, 6, 49, 28.2 gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat //
MBh, 6, 79, 22.2 pauruṣaṃ khyāpayaṃstūrṇaṃ vyadhamat tava vāhinīm //
MBh, 7, 126, 11.2 yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase //
MBh, 8, 36, 37.2 vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam //
MBh, 9, 29, 30.1 duryodhanaṃ khyāpayāmo dhanaṃ dāsyati pāṇḍavaḥ /
MBh, 12, 140, 11.2 vaiṣamyam arthavidyānāṃ nairarthyāt khyāpayanti te //
MBh, 12, 140, 15.1 nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye /
MBh, 12, 221, 52.2 amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ //
MBh, 13, 84, 38.2 śukena khyāpito vipra taṃ devāḥ samupādravan //
MBh, 13, 92, 22.2 khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param //
MBh, 14, 60, 7.2 yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan //
MBh, 15, 22, 13.2 mama doṣo 'yam atyarthaṃ khyāpito yanna sūryajaḥ /
Manusmṛti
ManuS, 7, 201.2 pradadyāt parihārārthaṃ khyāpayed abhayāni ca //
ManuS, 8, 171.2 daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati //
ManuS, 11, 99.2 svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 69.2 khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti //
BKŚS, 12, 28.2 sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam //
BKŚS, 18, 134.2 veśanārīgrahasthena svayaṃ khyāpayatā guṇān //
BKŚS, 18, 657.2 khyāpitaṃ yāvad ācero bhavantaṃ kvāpi nītavān //
BKŚS, 23, 45.1 avaśyaṃ tu kalājñānaṃ khyāpanīyaṃ kalāvidā /
BKŚS, 28, 96.2 janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api //
Daśakumāracarita
DKCar, 2, 3, 190.1 taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam //
Kirātārjunīya
Kir, 13, 48.1 anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ /
Kāmasūtra
KāSū, 3, 3, 3.17 pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet /
KāSū, 6, 1, 1.5 alubdhatāṃ ca khyāpayet tasya nidarśanārtham /
KāSū, 6, 2, 1.9 vyādhiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet /
KāSū, 7, 1, 1.18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet //
Kātyāyanasmṛti
KātySmṛ, 1, 272.1 khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet /
Kāvyālaṃkāra
KāvyAl, 5, 27.2 khyāpyate yena dṛṣṭāntaḥ sa kilānyairdvidhocyate //
Kūrmapurāṇa
KūPur, 1, 24, 44.3 ihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam //
KūPur, 2, 15, 17.1 na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi /
KūPur, 2, 32, 4.2 svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti //
KūPur, 2, 37, 4.2 khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ //
Liṅgapurāṇa
LiPur, 1, 71, 94.1 pāṣaṇḍe khyāpite tena viṣṇunā viśvayoninā /
LiPur, 1, 85, 178.2 durguṇe khyāpite tasya nairguṇyaśatabhāgbhavet //
LiPur, 1, 85, 179.1 guṇe tu khyāpite tasya sārvaguṇyaphalaṃ bhavet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 10.0 atra pramādaśabdo 'nāgatānavadhānagatatvaṃ pāratantryaṃ ca khyāpayatītyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 28, 3.2 khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām //
Su, Utt., 2, 8.2 jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ //
Viṣṇupurāṇa
ViPur, 5, 21, 18.2 śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau //
Śatakatraya
ŚTr, 1, 70.1 namratvenonnamantaḥ paraguṇakathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitatapṛthutarārambhayatnāḥ parārthe /
Bhāgavatapurāṇa
BhāgPur, 4, 17, 1.2 evaṃ sa bhagavānvainyaḥ khyāpito guṇakarmabhiḥ /
Bhāratamañjarī
BhāMañj, 5, 641.3 yasmāttasmānnṛpastasyāḥ khyāpayāmāsa putratām //
Kathāsaritsāgara
KSS, 3, 3, 70.2 guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ //
KSS, 3, 4, 145.1 ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān /
KSS, 3, 5, 76.2 śiṣyās te khyāpayāmāsur bhikṣāśinam itas tataḥ //
Tantrasāra
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
Tantrāloka
TĀ, 3, 282.1 etāvataiva hyaiśvaryaṃ saṃvidaḥ khyāpitaṃ param /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 69.2 eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 13.1 satyamugro 'si loke tvaṃ khyāpito vṛṣabhadhvaja /