Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Matsyapurāṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Atharvaveda (Śaunaka)
AVŚ, 3, 21, 7.1 divaṃ pṛthivīm anv antarikṣam ye vidyutam anusaṃcaranti /
AVŚ, 4, 38, 5.1 sūryasya raśmīn anu yāḥ saṃcaranti marīcīr vā yā anusaṃcaranti /
AVŚ, 13, 2, 40.2 rohito raśmibhir bhūmiṃ samudram anusaṃcarat //
AVŚ, 18, 3, 4.1 prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī /
Baudhāyanadharmasūtra
BaudhDhS, 2, 10, 5.1 naikavastro nārdravāsā daivāni karmāṇy anusaṃcaret //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 13.3 trīn paridhīṃs tisraḥ samidho yajñāyur anusaṃcarān /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
Gopathabrāhmaṇa
GB, 2, 5, 14, 17.0 samāno vā ayaṃ prāṇo 'ṅgāny anusaṃcarati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
Jaiminigṛhyasūtra
JaimGS, 1, 23, 6.1 tata evottarato 'gner baliṃ harati ye harṣaṇā vepanā sphātim āharā vātasya bhrājam anusaṃcaranti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 6.4 amṛtam anusaṃcarati /
JUB, 3, 28, 2.5 sa evam ete devate anusaṃcarati //
Jaiminīyabrāhmaṇa
JB, 1, 102, 5.0 tasmāt prāṇāpānau vyatiṣaktau prajā anusaṃcarata ā ca parā cāyātayāmānau //
JB, 1, 260, 5.0 tasmāt prāṇāpānau vyatiṣaktau prajā anusaṃcarata ā ca parā cāyātayāmānau //
Kauśikasūtra
KauśS, 13, 7, 2.2 tad ādityaḥ pratarann etu sarvata āpa imāṃllokān anusaṃcaranti /
KauśS, 13, 11, 2.2 pareṇāpaḥ pṛthivīṃ saṃviśantv āpa imāṃllokān anusaṃcarantu /
KauśS, 13, 16, 2.10 tanūpāḥ sāmno vasuvidaṃ lokam anusaṃcarāṇi //
Kāṭhakasaṃhitā
KS, 21, 3, 62.0 tasmāt prāṇas sarvāṇy aṅgāny anusaṃcarati //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 4.1 chandasvatī uṣasau pepiśāne samānaṃ yonim anusaṃcarete /
Pañcaviṃśabrāhmaṇa
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 6.1 hastenopasthamabhimṛśati aṅkau nyaṅkāvabhito rathaṃ yau dhvāntaṃ vātāgram anusaṃcarantam /
Taittirīyasaṃhitā
TS, 6, 1, 9, 41.0 tasmāt sarvā anusaṃcarati //
Taittirīyopaniṣad
TU, 3, 10, 5.7 imāṃllokān kāmānnī kāmarūpyanusaṃcaran /
Taittirīyāraṇyaka
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 5.2 samānaṃ yonim anusaṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 32.3 iti saṃbhṛtya yajñāyur anusaṃcarān iti sahamūlair darbhaiḥ saṃnahyati //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 3, 8, 4, 3.2 prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
Mahābhārata
MBh, 1, 85, 7.2 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti /
MBh, 3, 35, 12.2 itthaṃ ca deśān anusaṃcarāmo vanāni kṛcchrāṇi ca kṛcchrarūpāḥ //
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 11, 3, 15.1 yathā ca salile rājan krīḍārtham anusaṃcaran /
MBh, 12, 148, 12.1 sarasvatīdṛṣadvatyau sevamāno 'nusaṃcareḥ /
Matsyapurāṇa
MPur, 39, 7.2 ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyām anusaṃcaranti /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 25.0 ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ //