Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasendracintāmaṇi
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 2.2 taṃ hānusasruḥ /
Jaiminīyabrāhmaṇa
JB, 3, 122, 19.0 sā heyaṃ yuktaṃ grāmam anusariṣyanty anūttasthau //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Mahābhārata
MBh, 1, 3, 68.2 te bhānavo 'py anusṛtāś caranti devā manuṣyāḥ kṣitim ācaranti //
MBh, 1, 45, 21.2 viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane //
MBh, 1, 94, 21.1 sa kadācin mṛgaṃ viddhvā gaṅgām anusaran nadīm /
MBh, 1, 96, 18.3 prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ //
MBh, 1, 192, 7.197 nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam /
MBh, 1, 205, 21.1 so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī /
MBh, 3, 146, 52.2 tān evānusaran ramyaṃ dadarśa sumahat saraḥ //
MBh, 3, 155, 29.2 anusasrur yathoddeśaṃ paśyanto vividhān nagān //
MBh, 3, 190, 4.1 tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat //
MBh, 3, 244, 15.1 te yātvānusṛtair mārgaiḥ svannaiḥ śucijalānvitaiḥ /
MBh, 5, 126, 31.2 sarve hyanusṛtā mohāt pārthivāḥ saha mantribhiḥ //
MBh, 8, 43, 2.2 jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate //
MBh, 8, 46, 14.1 anusṛtya ca māṃ yuddhe paruṣāṇy uktavān bahu /
MBh, 8, 49, 16.1 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ /
MBh, 9, 18, 58.2 anusṛtya haniṣyanti śreyo naḥ samare sthitam //
MBh, 9, 19, 22.2 asaṃbhramaṃ bhārata śatrughātī javena vīro 'nusasāra nāgam //
MBh, 12, 19, 16.1 anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ /
MBh, 12, 30, 33.1 tataḥ kadācid bhagavān parvato 'nusasāra ha /
MBh, 12, 104, 41.1 purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan /
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 273, 17.1 anusṛtya tu yatnāt sa tayā vai brahmahatyayā /
MBh, 12, 274, 35.2 dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ //
MBh, 12, 318, 13.2 kaścit karmānusṛtyānyo na prāpyam adhigacchati //
MBh, 12, 320, 18.2 uttamāṃ gatim āsthāya pṛṣṭhato 'nusasāra ha //
MBh, 13, 84, 37.4 ityuktvā punar evāgnim anusasrur divaukasaḥ //
MBh, 13, 117, 31.1 nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha /
MBh, 14, 79, 10.2 ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale //
MBh, 16, 9, 16.2 ābhīrair anusṛtyājau hṛtāḥ pañcanadālayaiḥ //
Manusmṛti
ManuS, 11, 77.1 haviṣyabhug vānusaret pratisrotaḥ sarasvatīm /
Rāmāyaṇa
Rām, Ay, 50, 10.1 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam /
Rām, Ay, 81, 6.2 kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje //
Rām, Ār, 56, 20.1 svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃścit /
Rām, Su, 4, 22.1 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm /
Saundarānanda
SaundĀ, 1, 62.2 tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram saṃkrandano divamivānusṛto marudbhiḥ //
SaundĀ, 16, 36.2 dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Amaruśataka
AmaruŚ, 1, 100.2 purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 55.3 viśuddhe codgāre kṣudupagamane vāte 'nusarati /
AHS, Sū., 30, 26.1 sarvato 'nusaran doṣān unmūlayati mūlataḥ /
Bhallaṭaśataka
BhallŚ, 1, 99.2 vyādhāḥ padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām //
Daśakumāracarita
DKCar, 2, 2, 307.1 āpannena cāmunānusṛtya rudatyai rāgamañjarīparicārikāyai pūrvapraṇayānuvartinā tadbhāṇḍanidhānoddeśaḥ kathitaḥ //
DKCar, 2, 8, 168.0 jīveyaṃ cedahamapyenamanusariṣyāmi //
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 10, 41.1 prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā /
Liṅgapurāṇa
LiPur, 1, 70, 74.2 tathā tamasi sattve ca rajasyanusṛtaṃ jagat //
LiPur, 1, 70, 293.2 etāḥ sarvā mahābhāgāḥ prajāsvanusṛtāḥ sthitāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 61.2 tenodīcīṃ diśam anusares tiryag āyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 6.2 anusṛtya gṛhītavyā gūḍhapraṇihitair naraiḥ //
Suśrutasaṃhitā
Su, Sū., 14, 3.2 tasya śarīram anusarato 'numānād gatir upalakṣayitavyā kṣayavṛddhivaikṛtaiḥ /
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 37, 91.1 śuddhasya dūrānusṛte snehe snehasya darśanam /
Tantrākhyāyikā
TAkhy, 1, 488.1 siṃho 'pi kiṃcid anusṛtya pratinivṛttaḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 14.1 katham ebhir asadvṛttam anusaradbhir jagad bhaviṣyatīti //
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 22.2 anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt //
BhāgPur, 3, 5, 32.2 nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam //
BhāgPur, 11, 2, 36.1 kāyena vācā manasendriyair vā buddhyātmanā vānusṛtasvabhāvāt /
Bhāratamañjarī
BhāMañj, 13, 493.2 javādanusasāraikaṃ kuraṅgaṃ vegavattaram //
BhāMañj, 13, 1443.2 pratardanenānusṛtaḥ prayayau śaraṇaṃ bhṛgum //
BhāMañj, 13, 1511.2 antardadhe sabhāryeṇa nṛpeṇānusṛtaḥ pathi //
Gītagovinda
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
GītGov, 3, 2.1 itaḥ tataḥ tām anusṛtya rādhikām anaṅgabāṇavraṇakhinnamānasaḥ /
GītGov, 3, 9.2 kim vane anusarāmi tām iha kim vṛthā vilapāmi //
GītGov, 5, 13.2 na kuru nitambini gamanavilambanam anusara tam hṛdayeśam //
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 11, 3.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 5.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 7.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 9.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 11.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 13.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 15.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 17.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 12, 3.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 5.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 7.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 9.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 11.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 13.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 15.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 17.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
Kathāsaritsāgara
KSS, 2, 2, 29.2 anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān //
KSS, 2, 2, 120.2 javena rājatanayāṃ śrīdatto 'nusasāra tām //
KSS, 2, 3, 46.1 rājāpi ratham utsṛjya tam evānusaran krudhā /
KSS, 4, 2, 228.2 iti sādhuḥ sa tadraktadhārām anusaran yayau //
KSS, 5, 2, 185.1 tacchrutvā sa tathaivaitām upetyānusaran striyam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 15.0 śukraṃ anusarataḥ añjalimātraṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ tamodarśanam godhetyādi //
Rasendracintāmaṇi
RCint, 3, 78.0 evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //
RCint, 3, 171.2 evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //
Tantrāloka
TĀ, 11, 62.1 tattvādhvabhuvanādhvatve krameṇānusaredguruḥ /
Āryāsaptaśatī
Āsapt, 2, 131.2 dhūmo 'pi neha viramabhramaro 'yaṃ śvasitam anusarati //
Āsapt, 2, 415.1 bhramarīva koṣagarbhe gandhahṛtā kusumam anusarantī tvām /
Āsapt, 2, 519.2 vaṭam ekam anusarantī jāhnavi luṭhasi prayāgataṭe //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Vim., 1, 6.2, 4.0 tatra hy uṣṇavīryatā paripanthinī vidyate tena na te vātaṃ janayantītyādy anusaraṇīyam //
ĀVDīp zu Ca, Vim., 1, 11, 11.0 evamityādi tattadudāharaṇaṃ śāstraprasṛtam anusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 5.0 dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati //
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
Haribhaktivilāsa
HBhVil, 2, 2.2 dīkṣāvidhir likhyate'trānusṛtya kramadīpikām /
HBhVil, 5, 72.2 prāṇāyāmāṃs tataḥ kuryāt sampradāyānusarataḥ //
Haṃsadūta
Haṃsadūta, 1, 41.1 atha krāmaṃ krāmaṃ kramaghaṭanayā saṃkaṭatarān nivāsān vṛṣṇīnām anusara purīmadhyaviśikhān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 226, 16.1 tīrthānyanusaranmaunī trisnāyī saṃsmarañchivam /