Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 1.2 tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt //
TĀ, 1, 4.1 dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat /
TĀ, 1, 6.2 devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatān mama saṃvidabdhim //
TĀ, 1, 105.1 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
TĀ, 1, 146.2 yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam //
TĀ, 1, 182.2 avikalpātmasaṃvittau yā sphurattaiva vastunaḥ //
TĀ, 1, 200.1 te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt /
TĀ, 1, 212.1 nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini /
TĀ, 1, 262.2 uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret //
TĀ, 3, 172.1 kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ /
TĀ, 3, 174.2 grahaḥ kevala evāhamiti bhāvanayā sphuret //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 136.2 tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran //
TĀ, 4, 153.2 āmṛśatyeva yenaiṣā mayā grastamiti sphuret //
TĀ, 5, 14.1 niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ /
TĀ, 5, 46.2 tato 'nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ //
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
TĀ, 5, 63.1 cidvimarśaparāhaṃkṛt prathamollāsinī sphuret /
TĀ, 5, 65.1 saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran /
TĀ, 5, 131.2 ukto ya eṣa uccārastatra yo 'sau sphuran sthitaḥ //
TĀ, 6, 13.2 spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā //
TĀ, 7, 61.2 yadā pūrṇodayātmā tu samaḥ kālastrike sphuret //
TĀ, 16, 25.2 itthamaikyasphurattātmā vyāptisaṃvitprakāśate //
TĀ, 16, 264.2 tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret //
TĀ, 16, 282.2 akṛttrimavimarśātma sphuredvastvavikalpakam //
TĀ, 17, 101.1 abhinnācchivasaṃbodhajaladheryugapatsphurat /
TĀ, 26, 75.1 bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret /