Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śāktavijñāna
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 12, 15, 3.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 4.1 pretaṃ pādau pra sphurataṃ vahataṃ pṛṇato gṛhān /
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 7.3 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti //
JUB, 1, 29, 10.1 yo rauhiṇam asphurad vajrabāhur iti /
JUB, 1, 29, 10.2 eṣa hi rauhiṇam asphurad vajrabāhuḥ //
Kauśikasūtra
KauśS, 7, 9, 2.1 akṣi vā sphurat //
Ṛgveda
ṚV, 1, 84, 8.1 kadā martam arādhasam padā kṣumpam iva sphurat /
ṚV, 2, 11, 9.1 indro mahāṁ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ /
ṚV, 2, 12, 12.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
ṚV, 4, 3, 14.2 prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam //
ṚV, 6, 61, 14.1 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak /
ṚV, 6, 67, 11.2 anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan //
ṚV, 8, 3, 19.1 nir indra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ /
ṚV, 10, 34, 9.1 nīcā vartanta upari sphuranty ahastāso hastavantaṃ sahante /
Avadānaśataka
AvŚat, 4, 4.1 atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ /
Buddhacarita
BCar, 4, 33.2 ālakṣyaraśanā reje sphuradvidyudiva kṣapā //
Carakasaṃhitā
Ca, Sū., 17, 21.1 sphuratyati sirājālaṃ stabhyate ca śirodharā /
Lalitavistara
LalVis, 12, 44.10 so 'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti //
Mahābhārata
MBh, 1, 20, 14.11 mahāśanisphuritasamasvanena te /
MBh, 1, 68, 21.1 saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā /
MBh, 1, 96, 53.61 varṣatkādambinīmūrdhni sphurantī cañcaleva sā /
MBh, 1, 178, 16.1 te vikramantaḥ sphuratā dṛḍhena niṣkṛṣyamāṇā dhanuṣā narendrāḥ /
MBh, 1, 178, 17.8 sāmarṣahāsaṃ prasamīkṣya sūryaṃ tatyāja karṇaḥ sphuritaṃ dhanustat /
MBh, 3, 12, 67.2 prasrastavastrābharaṇaṃ sphurantam udbhrāntacittaṃ vyasum utsasarja //
MBh, 3, 158, 5.1 sphurataśca mahākāyān gatasattvāṃśca rākṣasān /
MBh, 7, 35, 27.1 taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ /
MBh, 8, 8, 6.1 taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā /
MBh, 8, 19, 63.2 padā coraḥ samākramya sphurato vyahanacchiraḥ //
MBh, 8, 36, 25.1 nipatanti tathā bhūmau sphuranti ca sahasraśaḥ /
MBh, 8, 36, 25.2 vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ //
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa /
MBh, 9, 22, 70.1 sphuratāṃ pratipiṣṭānām aśvānāṃ śīghrasāriṇām /
MBh, 9, 38, 11.2 vane vicarato rājann asthi bhittvāsphurat tadā //
MBh, 10, 8, 36.3 sphurato vepamānāṃśca śamiteva paśūnmakhe //
MBh, 12, 188, 11.2 sphuriṣyati samudbhrāntaṃ vidyud ambudhare yathā //
Rāmāyaṇa
Rām, Ār, 23, 7.2 ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ //
Rām, Ār, 49, 31.2 amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ //
Rām, Ār, 50, 1.1 tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ /
Rām, Ār, 57, 4.1 sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me /
Rām, Ki, 6, 8.2 sphurantī rāvaṇasyāṅke pannagendravadhūr yathā //
Rām, Ki, 27, 12.1 nīlameghāśritā vidyut sphurantī pratibhāti me /
Rām, Ki, 27, 12.2 sphurantī rāvaṇasyāṅke vaidehīva tapasvinī //
Rām, Ki, 30, 30.1 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān /
Rām, Su, 25, 35.2 dṛśyate ca sphuraccakṣuḥ padmapatram ivāyatam //
Rām, Su, 40, 33.1 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ /
Rām, Yu, 4, 6.1 upariṣṭāddhi nayanaṃ sphuramāṇam idaṃ mama /
Rām, Yu, 46, 10.1 kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi /
Rām, Yu, 55, 64.1 sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam /
Rām, Yu, 63, 8.1 sahasābhihatastena vipramuktapadaḥ sphuran /
Rām, Yu, 83, 34.1 nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata /
Rām, Yu, 84, 31.1 sphurantaṃ parivartantaṃ pārśvena rudhirokṣitam /
Rām, Utt, 45, 12.1 nayanaṃ me sphuratyadya gātrotkampaśca jāyate /
Amaruśataka
AmaruŚ, 1, 76.2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 20.2 kṣāmaprasannavadanāṃ sphuracchroṇipayodharām //
AHS, Nidānasthāna, 11, 44.1 pipīlikāvyāpta iva gulmaḥ sphurati tudyate /
AHS, Nidānasthāna, 11, 54.2 na cāṅgair garbhavad gulmaḥ sphuratyapi tu śūlavān //
AHS, Utt., 7, 9.1 tatra vātāt sphuratsakthiḥ prapataṃśca muhur muhuḥ /
AHS, Utt., 23, 6.1 sphuratyati sirājālaṃ kandharāhanusaṃgrahaḥ /
Bhallaṭaśataka
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
BhallŚ, 1, 88.2 na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām //
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
Bodhicaryāvatāra
BoCA, 2, 16.1 sphītasphuradgandhamanoramaiśca tāndhūpameghair upadhūpayāmi /
BoCA, 7, 59.2 ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 54.2 śāṇḍilyam idam aprākṣīd vivakṣuṃ sphuritādharam //
BKŚS, 2, 60.1 iti śrutvā sphuratkrodhaḥ prabhūr bharatarohakam /
BKŚS, 3, 77.2 ipphakaḥ sphuritakrodhaḥ samutkṣipya jahāra tam //
BKŚS, 5, 44.2 stanayor antare nyastam anayāpi sphuranmudā //
BKŚS, 5, 64.1 teṣām ekaḥ sphuraddyotaḥ khadyotanikaradyutim /
BKŚS, 5, 219.1 ratnāvalyā sa saṃgamya sphuradujjvalaśobhayā /
BKŚS, 9, 55.2 varmaratnaṃ sphuradratnaprabhākuñcitalocanam //
BKŚS, 14, 42.1 sā gatvā manyubhāreṇa sphurantīva tvarāvatī /
BKŚS, 14, 86.2 balād bhoktum upakrāntas tayā coktaṃ sphurad ruṣā //
BKŚS, 14, 124.2 na hi tāmraśikhaṇḍānām adyāpi sphurati dhvaniḥ //
BKŚS, 15, 69.2 sahasā pratibuddhaś ca sphurallocanatārakaḥ //
BKŚS, 15, 90.1 tataḥ saprabalākṣepo daṣṭadantacchedaḥ sphuran /
BKŚS, 17, 59.2 sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti //
BKŚS, 18, 305.2 sātha prasārayat svinnaṃ sphurantaṃ dakṣiṇaṃ karam //
BKŚS, 19, 77.1 nirjīvāpi sphurantīva mūkāpi mṛduvāg iva /
BKŚS, 20, 120.2 sphurantaṃ sphuratāgṛhṇād dakṣiṇaṃ dakṣiṇena sā //
BKŚS, 20, 120.2 sphurantaṃ sphuratāgṛhṇād dakṣiṇaṃ dakṣiṇena sā //
BKŚS, 20, 219.2 paritaḥ sphuritasphītamaṇḍalāgrāṃśumaṇḍalam //
BKŚS, 20, 426.1 sphuratkiraṇanistriṃśapāṇir yaugandharāyaṇiḥ /
BKŚS, 22, 103.1 tatrālambitavān vadhvāḥ sphuraccāmīkaraṃ karam /
BKŚS, 22, 113.1 śanakaiś ca sa niḥśvasya jihmasphuritapakṣmaṇī /
BKŚS, 24, 7.2 gomukhaḥ sphuritotsāhaḥ pṛcchati sma punarvasum //
BKŚS, 27, 83.1 athāsāv oṣadhīgarbhaṃ baddhvā tasyāḥ sphuratkaram /
Daśakumāracarita
DKCar, 1, 5, 23.1 tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 9.1 tadārambhasphuritayā ca rāgavṛttyā bhūyo 'pyāvartatātimātracitropacāraśīpharo ratiprabandhaḥ //
DKCar, 2, 2, 67.1 ṛṣimuktaśca rāgaḥ saṃdhyātvenāsphurat //
DKCar, 2, 2, 340.1 dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham //
DKCar, 2, 2, 378.1 sphurataśca katipayānanyānapi yamaviṣayam agamayam //
DKCar, 2, 4, 169.0 ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam //
DKCar, 2, 6, 296.1 so 'yaṃ mayā bhītayāvadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhyābhyadhāvat //
Divyāvadāna
Divyāv, 3, 104.0 sā maitreyāṃśena sphuritvā putraṃ janayiṣyati maitreyaṃ nāma //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 48.1 pūrvam ayaśaḥ sphurati anantaramadharaḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 3, 25.2 pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede //
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kir, 4, 27.2 payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ //
Kir, 6, 9.2 maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ //
Kir, 7, 8.2 sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ //
Kir, 8, 5.1 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ /
Kir, 8, 27.1 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ /
Kir, 10, 56.1 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit /
Kir, 13, 26.1 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu /
Kir, 14, 12.2 dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ //
Kir, 14, 58.1 śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugreṣumayūkhamālinam /
Kir, 15, 39.1 sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ /
Kir, 17, 24.2 bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya //
Kumārasaṃbhava
KumSaṃ, 1, 24.1 tayā duhitrā sutarāṃ savitrī sphuratprabhāmaṇḍalayā cakāse /
KumSaṃ, 3, 9.2 bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ //
KumSaṃ, 3, 39.1 paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ /
KumSaṃ, 3, 68.1 vivṛṇvatī śailasutāpi bhāvam aṅgaiḥ sphuradbālakadambakalpaiḥ /
KumSaṃ, 3, 71.2 sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta //
KumSaṃ, 5, 83.1 nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 71.1 akasmād eva te caṇḍi sphuritādharapallavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.1 cakṣuṣī tava rajyete sphuraty adharapallavaḥ /
Kāvyālaṃkāra
KāvyAl, 3, 45.1 tāmbūlarāgavalayaṃ sphuraddaśanadīdhiti /
KāvyAl, 4, 23.1 sphurattaḍidvalayino vitatāmbhogarīyasaḥ /
Liṅgapurāṇa
LiPur, 2, 55, 12.2 bahirantarvibhāgasthasphuratsaṃharaṇātmakaḥ //
Matsyapurāṇa
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 119, 27.2 vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam //
MPur, 150, 177.1 abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ /
MPur, 150, 217.1 sphurantamudayādristhaṃ sūryamuṣṇatviṣā iva /
MPur, 153, 49.2 dṛṣṭvā śramāturaṃ daityaṃ kiṃcitsphuritajīvitam //
MPur, 153, 103.1 tato jaladharairvyoma sphuradvidyullatākulaiḥ /
MPur, 154, 341.3 uvāca koparaktākṣī sphuradbhirdaśanacchadaiḥ //
MPur, 173, 17.2 sphuraddantoṣṭhanayanaḥ saṅgrāmaṃ so'bhyakāṅkṣata //
Meghadūta
Megh, Pūrvameghaḥ, 15.2 yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ //
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Saṃvitsiddhi
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 79.1 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet /
Suśrutasaṃhitā
Su, Śār., 3, 8.1 sphuradbhujakucaśroṇinābhyūrujaghanasphicam /
Su, Utt., 39, 277.2 sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ //
Su, Utt., 62, 8.1 rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ /
Tantrākhyāyikā
TAkhy, 1, 191.1 asāv api kṣutkṣāmakaṇṭhaḥ krodhasaṃraktanayanaḥ sphuradvadanadaśanasaṃgharṣadaṃṣṭrākarālo lāṅgūlāsphālanākārabhayakṛt tam āha //
Viṣṇupurāṇa
ViPur, 1, 9, 98.1 tataḥ sphuratkāntimatī vikāsikamale sthitā /
ViPur, 1, 17, 16.3 vilokya tadguruṃ prāha sphuritādharapallavaḥ //
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 5, 5, 17.2 trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ //
Śatakatraya
ŚTr, 1, 107.2 kriyate bhāskareṇaiva sphārasphuritatejasā //
ŚTr, 2, 4.2 kumārīṇām etair madanasubhagair netravalitaiḥ sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ //
ŚTr, 2, 48.1 līlāvatīnāṃ sahajā vilāsāsta eva mūḍhasya hṛdi sphuranti /
ŚTr, 2, 58.1 iha hi madhuragītaṃ nṛtyam etadraso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām /
ŚTr, 2, 70.1 yadā yogābhyāsavyasanakṛśayor ātmamanasoravicchinnā maitrī sphurati kṛtinas tasya kimu taiḥ /
ŚTr, 2, 72.1 tāvad eva kṛtinām api sphuratyeṣa nirmalavivekadīpakaḥ /
ŚTr, 2, 91.1 sudhāśubhraṃ dhāma sphuradamalaraśmiḥ śaśadharaḥ priyāvaktrāmbhojaṃ malayajarajaś cātisurabhiḥ /
ŚTr, 2, 95.1 ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ /
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
ŚTr, 3, 29.2 teṣām antaḥsphuritahasitaṃ vāsarāṇi smareyaṃ dhyānacchede śikharikuharagrāvaśayyāniṣaṇṇaḥ //
ŚTr, 3, 89.1 sphuratsphārajyotsnādhavalitatale kvāpi puline sukhāsīnāḥ śāntadhvantisu rajanīṣu dyusaritaḥ /
ŚTr, 3, 108.2 yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalajñānāpāstasamastamohamahimā līne parabrahmaṇi //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 26.1 bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām /
ṚtuS, Tṛtīyaḥ sargaḥ, 12.1 naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā /
Abhidhānacintāmaṇi
AbhCint, 2, 211.2 sotprāse tvāchuritakaṃ hasanaṃ sphuradoṣṭhake //
Amaraughaśāsana
AmarŚās, 1, 64.1 sphuritā nābhimadhye tu śākhāśākham anekadhā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 3.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 15, 7.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 18, 72.1 sphurato 'nantarūpeṇa prakṛtiṃ ca na paśyataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 8.1 aṅguṣṭhamātram amalaṃ sphuratpuraṭamaulinam /
BhāgPur, 1, 14, 11.1 ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ /
BhāgPur, 2, 2, 9.2 lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam //
BhāgPur, 2, 7, 14.2 daityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam //
BhāgPur, 3, 1, 14.1 ity ūcivāṃs tatra suyodhanena pravṛddhakopasphuritādhareṇa /
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 4, 8, 15.1 taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ sunītir utsaṅga udūhya bālam /
BhāgPur, 4, 9, 2.1 sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham /
BhāgPur, 4, 24, 48.1 sphuratkirīṭavalayahāranūpuramekhalam /
BhāgPur, 11, 14, 39.1 samānakarṇavinyastasphuranmakarakuṇḍalam /
Bhāratamañjarī
BhāMañj, 1, 254.2 śṛṅgāramārutādhūtāṃ sphuritādharapallavām //
BhāMañj, 1, 546.2 mantraḥ sphārasphuradvīryas tridaśāhvānasatphalaḥ //
BhāMañj, 1, 570.1 līlāvatīmukharanūpurapādapadmapātasphurattaruṇarāgavaśādaśokaḥ /
BhāMañj, 5, 191.1 sphuratkaṅkaṇaratnāṃśunakharāste cakāśire /
BhāMañj, 5, 206.1 dhanuḥśikhaḥ sphuradbāṇasphuliṅgavalayākulaḥ /
BhāMañj, 7, 53.2 sphuranmauliprabhājālaṃ śiraḥ kāyātsudhanvanaḥ //
BhāMañj, 8, 202.1 tato raudraṃ sphurajjvālājaṭālaṃ saṃdadhe 'rjunaḥ /
BhāMañj, 13, 224.1 sphuratsaṃvinmaṇiśikhāṃ cittaprāṅganacandrikām /
BhāMañj, 13, 237.1 indīvaravanaśyāme sphuratkiñjalkavibhrame /
BhāMañj, 13, 277.2 rājñaḥ śaśāṅkayaśasaḥ pratāpo yadi na sphuret //
BhāMañj, 13, 842.2 sphuranniḥsārasaṃsāravikāraparihāradhīḥ //
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 25.1 navame sphurate kāyo daśame sāmarasyakam /
Garuḍapurāṇa
GarPur, 1, 2, 21.1 yasmiṃllokāḥ sphurantīme jale śakunayo yathā /
GarPur, 1, 30, 13.1 prasannavadanaṃ saumyaṃ sphuranmakarakuṇḍalam /
GarPur, 1, 32, 13.2 sahasrādityasaṅkāśaṃ sphuranmakarakuṇḍalam //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 92, 11.2 nārāyaṇo mahādevaḥ sphuranmakarakuṇḍalaḥ //
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 160, 44.1 pipīlikāvyāpta iva gulmaḥ sphurati nudyate /
Gītagovinda
GītGov, 1, 40.1 sphuradatimuktalatāparirambhaṇamukulitapulakitacūte vṛndāvanavipine parisaraparigatayamunājalapūte /
GītGov, 1, 44.1 anekanārīparirambhasambhramasphuranmanohārivilāsalālasam /
GītGov, 10, 2.2 sphuradadharasīdhave tava vadanacandramāḥ rocayatu locanacakoram //
GītGov, 10, 10.1 sphuratu kucakumbhayoḥ upari maṇimañjarī rañjayatu tava hṛdayadeśam /
GītGov, 11, 1.2 racitarucirabhūṣām dṛṣṭimoṣe pradoṣe sphurati niravasādām kāpi rādhām jagāda //
GītGov, 11, 10.1 sphuritam anaṅgataraṅgavaśāt iva sūcitahariparirambham /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 23.1 stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ /
Hitopadeśa
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Kathāsaritsāgara
KSS, 2, 4, 41.2 āpadi sphurati prajñā yasya dhīraḥ sa eva hi //
KSS, 4, 1, 8.1 āraktasurasasvaccham antaḥsphuritatanmukham /
KSS, 4, 1, 85.1 sphuradratnaśikhājālaṃ dhātrā mohatamo'paham /
KSS, 4, 2, 6.1 svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ /
KSS, 4, 2, 106.2 didṛkṣayeva sphuratā sā kanyātrāgatābhavat //
KSS, 4, 3, 88.1 yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
KSS, 5, 2, 238.1 sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 51.2 yuktyā paryanuyujyeta sphurannanubhavaḥ kayā //
Rasahṛdayatantra
RHT, 1, 5.1 tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi /
RHT, 1, 20.2 sphurito'pyasphuritatanoḥ karoti kiṃ jantuvargasya //
RHT, 1, 23.1 tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan /
RHT, 1, 24.2 sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe //
RHT, 5, 36.1 bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /
Rasamañjarī
RMañj, 10, 32.1 yasya na sphurate jyotiḥ pīḍite nayanadvaye /
Rasaratnasamuccaya
RRS, 1, 51.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
RRS, 4, 21.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
Rasaratnākara
RRĀ, Ras.kh., 8, 145.1 tasmānniḥsarate hema sphuradrūpaṃ na saṃśayaḥ /
Rasendracintāmaṇi
RCint, 8, 36.2 kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja //
Rasendracūḍāmaṇi
RCūM, 12, 14.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
Rājanighaṇṭu
RājNigh, 2, 15.1 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 27.3 sphurito 'py asphuritatanoḥ karoti kiṃ jantuvargasyeti //
SDS, Rāseśvaradarśana, 48.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan /
Skandapurāṇa
SkPur, 13, 19.1 śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.1 śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ /
Tantrasāra
TantraS, 1, 1.2 tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt //
TantraS, 5, 15.0 tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
Tantrāloka
TĀ, 1, 1.2 tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt //
TĀ, 1, 4.1 dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat /
TĀ, 1, 6.2 devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatān mama saṃvidabdhim //
TĀ, 1, 105.1 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
TĀ, 1, 146.2 yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam //
TĀ, 1, 182.2 avikalpātmasaṃvittau yā sphurattaiva vastunaḥ //
TĀ, 1, 200.1 te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt /
TĀ, 1, 212.1 nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini /
TĀ, 1, 262.2 uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret //
TĀ, 3, 172.1 kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ /
TĀ, 3, 174.2 grahaḥ kevala evāhamiti bhāvanayā sphuret //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 136.2 tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran //
TĀ, 4, 153.2 āmṛśatyeva yenaiṣā mayā grastamiti sphuret //
TĀ, 5, 14.1 niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ /
TĀ, 5, 46.2 tato 'nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ //
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
TĀ, 5, 63.1 cidvimarśaparāhaṃkṛt prathamollāsinī sphuret /
TĀ, 5, 65.1 saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran /
TĀ, 5, 131.2 ukto ya eṣa uccārastatra yo 'sau sphuran sthitaḥ //
TĀ, 6, 13.2 spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā //
TĀ, 7, 61.2 yadā pūrṇodayātmā tu samaḥ kālastrike sphuret //
TĀ, 16, 25.2 itthamaikyasphurattātmā vyāptisaṃvitprakāśate //
TĀ, 16, 264.2 tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret //
TĀ, 16, 282.2 akṛttrimavimarśātma sphuredvastvavikalpakam //
TĀ, 17, 101.1 abhinnācchivasaṃbodhajaladheryugapatsphurat /
TĀ, 26, 75.1 bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 13.1, 12.0 tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena akathanakathābalena //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Ānandakanda
ĀK, 1, 19, 39.1 sphuritoḍukulākīrṇā rātrayaśca manoharāḥ /
Āryāsaptaśatī
Āsapt, 1, 34.2 trisrotā iva sarasā sarasvatī sphurati yair bhinnā //
Āsapt, 2, 94.2 navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati //
Āsapt, 2, 119.1 ullasitalāñchano 'yaṃ jyotsnāvarṣī sudhākaraḥ sphurati /
Āsapt, 2, 136.1 ullasitaśītadīdhitikalopakaṇṭhe sphuranti tāraughāḥ /
Āsapt, 2, 170.2 praṇayī cumbati dayitāvadanaṃ sphuradadharam aruṇākṣam //
Āsapt, 2, 329.1 nihitāyām asyām api saivaikā manasi me sphurati /
Āsapt, 2, 339.2 priyasaṅgāya sphuritāṃ viyoginī vāmabāhulatām //
Āsapt, 2, 361.1 paritaḥ sphuritamahauṣadhimaṇinikare kelitalpa iva śaile /
Āsapt, 2, 361.2 kāñcīguṇa iva patitaḥ sthitaikaratnaḥ phaṇī sphurati //
Āsapt, 2, 408.2 kañcuka vanecarīstanam abhilaṣataḥ sphurati laghimā te //
Āsapt, 2, 575.1 sphuradadharam aviratāśru dhvanirodhotkampakucam idaṃ ruditam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 8.2 udyamo bhairava iti proktarūpaṃ sphuradvapuḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 20.0 sphuraty avirataṃ yasya sa taddhārādhirohataḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 3.0 etad eva sphuradrūpam ātmano jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 16.1, 2.0 tattadrūpatayā tasmiṃlloke sphurati yoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 2.0 iti cittaṃ sphurattātmaprāsādādivimarśanam //
ŚSūtraV zu ŚSūtra, 2, 3.1, 4.0 sphurattā saiva mantrāṇāṃ mananatrāṇadharmiṇām //
ŚSūtraV zu ŚSūtra, 2, 5.1, 5.0 sphurattā saiva sampūrṇasvānandocchalanātmikām //
ŚSūtraV zu ŚSūtra, 3, 3.1, 1.0 antarantaḥsphurat kiṃcitkartṛtvādipradāyinām //
ŚSūtraV zu ŚSūtra, 3, 12.1, 3.0 sphurattārūpiṇaḥ siddhir abhivyaktiḥ sphuṭaṃ bhavet //
ŚSūtraV zu ŚSūtra, 3, 12.1, 4.0 evaṃ nijasphurattātmasattvāsādanavaibhavāt //
ŚSūtraV zu ŚSūtra, 3, 15.1, 1.0 sphurattātmā parā śaktir bījaṃ viśvasya kāraṇam //
ŚSūtraV zu ŚSūtra, 3, 38.1, 7.0 tattadviṣayabhogeṣu vidyudvatsphuratā kṣaṇam //
Śāktavijñāna
ŚāktaVij, 1, 24.2 granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti //
Haribhaktivilāsa
HBhVil, 5, 176.2 lolālakasphuritabhālatalapradīptagorocanātilakam uccalacillimālam //
HBhVil, 5, 177.2 ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuram unnatacārunāsam //
Haṃsadūta
Haṃsadūta, 1, 1.2 tamālaśyāmāṅgo darahasitalīlāñchitamukhaḥ parānandābhogaḥ sphuratu hṛdi me kopipuruṣaḥ //
Haṃsadūta, 1, 19.1 tadante vāsantīviracitam anaṅgotsavakalācatuḥśālaṃ śaureḥ sphurati na dṛśau tatra vikireḥ /
Haṃsadūta, 1, 43.2 madālokollāsismitaparicitāsyaṃ priyasakṣi sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam //
Haṃsadūta, 1, 45.2 tadālokād dhīra sphurati tava cenmānasarucir jitaṃ tarhi svairaṃ janasahanivāsapriyatayā //
Haṃsadūta, 1, 46.1 tato madhye kakṣaṃ pratinavagavākṣastavakitaṃ calanmuktālambasphuritam amalastambhanivaham /
Haṃsadūta, 1, 59.1 uro yasya sphāraṃ sphurati vanamālāvalayitaṃ vitanvānaṃ tanvījanamanasi sadyo manasijam /
Haṃsadūta, 1, 61.2 naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam //
Haṃsadūta, 1, 64.2 vahante vā vātāḥ sphuritagirimallīparimalās tadaivāsmākīnāṃ giram upaharethā murabhidi //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 27.2 puṭadvayam atikramya vāyuḥ sphurati madhyagaḥ //
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
Kokilasaṃdeśa
KokSam, 1, 54.2 kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho //
KokSam, 2, 12.1 māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti /
KokSam, 2, 42.1 vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ /
KokSam, 2, 62.1 kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham /
KokSam, 2, 63.2 sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 5.0 sa punarasya sūtarājasya svayaṃ sphurati prakāśata iti //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 24.2, 4.0 ato hetośca duḥkhasukhe na sphurataḥ //
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 225.1 puṇyaṃ puṇyaṃ gabhīraṃ ca diśaḥ sphurati sarvaśaḥ /
SDhPS, 11, 243.1 tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 27.1 jaṭājūṭena mahatā sphuradvidyutsamārciṣā /
SkPur (Rkh), Revākhaṇḍa, 212, 3.2 sphurattriśūlo viśveśo jaṭākuṇḍalabhūṣitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.5 uoṃ bandhuna kṣayaṃ drīṃ drīṃ amukasyātmānaṃ nityajvareṇa pattrībandhanamātrasya sphura svāhā /