Occurrences

Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasārṇava
Skandapurāṇa
Tantrāloka
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 17.3 anena śādhi māṃ rājan kṣatradharmam anusmaran //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 17.0 samānagrāmavāse yāvat saṃbandham anusmareyuḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
ĀpDhS, 1, 7, 23.0 kṛtvā ca nānusmaret //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 2.5 yatra samānān u cana smareyur aśrutim eva tad aghaṃ gamayati yady anusmareyuḥ //
Ṛgvedakhilāni
ṚVKh, 2, 14, 9.2 yamunanadī kāᄆikaṃ te viṣṇustotram anusmaram //
Avadānaśataka
AvŚat, 6, 4.17 tatas tathāgataguṇān anusmṛtya buddhaṃ namaskāraṃ kartum ārabdhaḥ /
Carakasaṃhitā
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 1, 64.1 teṣāṃ ca buddhānāṃ bhagavatāṃ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan tān sarvānanusmaranti sma //
LalVis, 4, 15.1 buddhamanusmarethā dharmaṃ saṃghaṃ tathāpramādaṃ ca /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 2, 180.8 drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran /
MBh, 1, 30, 12.2 ityuktaḥ pratyuvācedaṃ kadrūputrān anusmaran /
MBh, 1, 68, 9.34 tasmin kāle svarājyastho mām anusmara paurava /
MBh, 1, 123, 26.1 kaunteyastvarjuno rājann ekalavyam anusmaran /
MBh, 1, 172, 3.2 dadāha vitate yajñe śakter vadham anusmaran //
MBh, 1, 173, 24.3 taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā //
MBh, 1, 200, 9.43 abhisaṃdhiṣu tattvajñaḥ padānyaṅgānyanusmaran /
MBh, 1, 218, 12.2 yodhayāmāsa saṃkruddho vañcanāṃ tām anusmaran //
MBh, 2, 20, 27.2 aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran //
MBh, 2, 61, 9.1 āhūto hi parai rājā kṣātradharmam anusmaran /
MBh, 3, 60, 23.1 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha /
MBh, 3, 64, 19.1 ityevaṃ naiṣadho rājā damayantīm anusmaran /
MBh, 3, 150, 17.1 anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi /
MBh, 3, 189, 14.3 vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam //
MBh, 3, 195, 5.2 anusmaran pitṛvadhaṃ tato viṣṇum upādravat //
MBh, 3, 243, 20.3 anusmaraṃśca saṃkleśānna śāntim upayāti saḥ //
MBh, 3, 259, 36.1 vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran /
MBh, 3, 264, 3.1 vilalāpa sa rājendrastatra kāntām anusmaran /
MBh, 4, 46, 18.2 tad anusmṛtya gāṅgeya yathāvad vaktum arhasi //
MBh, 4, 59, 44.2 upadeśam anusmṛtya rakṣamāṇo mahāratham //
MBh, 5, 10, 36.1 evaṃ saṃcintayann eva śakro viṣṇum anusmaran /
MBh, 5, 13, 6.3 jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ //
MBh, 5, 22, 29.2 anusmaraṃstasya karmāṇi viṣṇor gāvalgaṇe nādhigacchāmi śāntim //
MBh, 5, 23, 20.2 gāṇḍīvamuktān stanayitnughoṣān ajihmagān kaccid anusmaranti //
MBh, 5, 88, 2.2 kaṇṭhe gṛhītvā prākrośat pṛthā pārthān anusmaran //
MBh, 5, 110, 11.1 śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran /
MBh, 5, 151, 1.2 vāsudevasya tad vākyam anusmṛtya yudhiṣṭhiraḥ /
MBh, 5, 164, 33.2 haniṣyati parān rājan pūrvavairam anusmaran //
MBh, 6, BhaGī 8, 7.1 tasmātsarveṣu kāleṣu māmanusmara yudhya ca /
MBh, 6, BhaGī 8, 9.1 kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ /
MBh, 6, BhaGī 8, 13.1 omityekākṣaraṃ brahma vyāharanmāmanusmaran /
MBh, 6, 46, 17.2 kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran //
MBh, 6, 73, 45.2 apāyād drupado rājan pūrvavairam anusmaran //
MBh, 6, 73, 63.2 duryodhanahitārthāya bhartṛpiṇḍam anusmaran //
MBh, 6, 86, 12.2 tacca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ //
MBh, 6, 100, 24.2 apāyājjavanair aśvaiḥ pūrvavairam anusmaran //
MBh, 6, 102, 34.2 kṣatradharmam anusmṛtya yudhyasva bharatarṣabha //
MBh, 7, 31, 48.2 na jaghānārjuno yodhān yodhavratam anusmaran //
MBh, 7, 74, 27.1 abhyadravata saṃgrāme bhrātur vadham anusmaran /
MBh, 7, 102, 26.1 bhīmasenam anuprāpya prāptakālam anusmaran /
MBh, 7, 106, 8.2 kathaṃ bhīmena yuyudhe kuntyā vākyam anusmaran //
MBh, 7, 106, 38.2 krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran //
MBh, 7, 112, 25.2 bhīmaseno mahārāja pūrvavairam anusmaran //
MBh, 7, 151, 2.3 nānārūpadharair vīraiḥ pūrvavairam anusmaran //
MBh, 7, 151, 4.1 sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran /
MBh, 7, 169, 52.1 sa evaṃ sarvadharmajño mitradharmam anusmaran /
MBh, 7, 171, 41.2 vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran //
MBh, 8, 1, 30.2 agṛhītāny anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 31.2 nagṛhītam anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 4, 8.1 atha putro vikarṇas te kṣatravratam anusmaran /
MBh, 8, 30, 20.2 mām anusmaratī śete bāhlīkaṃ kuruvāsinam //
MBh, 8, 31, 63.1 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran /
MBh, 8, 49, 24.1 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran /
MBh, 9, 4, 42.1 ye madarthe hatāḥ śūrāsteṣāṃ kṛtam anusmaran /
MBh, 9, 27, 31.2 sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran //
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 10, 5, 31.1 aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 6, 18.2 abravīd abhisaṃtaptaḥ kṛpavākyam anusmaran //
MBh, 10, 8, 48.1 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 8, 69.1 tad anusmṛtya te vīrā darśanaṃ paurvakālikam /
MBh, 10, 11, 22.1 trātum arhasi māṃ bhīma kṣatradharmam anusmaran /
MBh, 10, 16, 26.2 uttiṣṭha śokam utsṛjya kṣatradharmam anusmara //
MBh, 11, 12, 7.2 tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam //
MBh, 11, 18, 20.2 dyūtakleśān anusmṛtya draupadyā coditena ca //
MBh, 12, 22, 3.2 viśiṣṭaṃ bahubhir yajñaiḥ kṣatradharmam anusmara //
MBh, 12, 34, 2.1 mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara /
MBh, 12, 94, 11.2 na muhyed arthakṛcchreṣu prajāhitam anusmaran //
MBh, 12, 161, 4.2 jagāda viduro vākyaṃ dharmaśāstram anusmaran //
MBh, 12, 281, 5.2 śaktitaḥ sarvakāryāṇi kuryānnarddhim anusmaret //
MBh, 13, 9, 9.2 śmaśānamadhye samprekṣya pūrvajātim anusmaran //
MBh, 13, 47, 26.2 etad dharmam anusmṛtya na vṛthā sādhayed dhanam //
MBh, 14, 75, 11.2 kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata //
MBh, 14, 78, 2.2 nābhyanandata medhāvī kṣatradharmam anusmaran //
MBh, 15, 29, 5.1 anusmaranto jananīṃ tataste kurunandanāḥ /
MBh, 15, 36, 33.1 etat sarvam anusmṛtya dahyamāno divāniśam /
Manusmṛti
ManuS, 2, 217.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ManuS, 7, 87.2 na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran //
ManuS, 7, 93.2 na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //
ManuS, 8, 33.2 daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran //
ManuS, 8, 141.1 dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran /
Pāśupatasūtra
PāśupSūtra, 5, 33.0 sadā rudramanusmaret //
Rāmāyaṇa
Rām, Ay, 18, 7.2 putraḥ ko hṛdaye kuryād rājavṛttam anusmaran //
Rām, Ay, 37, 13.1 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran /
Rām, Ay, 43, 1.2 jagāma puruṣavyāghraḥ pitur ājñām anusmaran //
Rām, Ay, 71, 11.2 visaṃjño nyapatad bhūmau bhūmipālam anusmaran //
Rām, Ay, 76, 5.1 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran /
Rām, Ay, 81, 15.2 na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran //
Rām, Ār, 37, 9.2 tāpaso 'yam iti jñātvā pūrvavairam anusmaran //
Rām, Ār, 37, 10.2 jighāṃsur akṛtaprajñas taṃ prahāram anusmaran //
Rām, Su, 26, 18.1 itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī /
Rām, Su, 31, 18.1 sa rājā satyavāg devyā varadānam anusmaran /
Rām, Su, 36, 49.1 yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat /
Rām, Yu, 18, 25.2 hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran //
Rām, Yu, 31, 49.2 vibhīṣaṇasyānumate rājadharmam anusmaran /
Rām, Yu, 68, 2.1 so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām /
Rām, Utt, 45, 10.3 prayayau śīghraturago rāmasyājñām anusmaran //
Rām, Utt, 57, 20.1 athāvasāne yajñasya pūrvavairam anusmaran /
Saundarānanda
SaundĀ, 17, 33.2 anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ //
SaundĀ, 17, 34.2 anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ca tuṣṭaḥ //
Saṅghabhedavastu
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
Bodhicaryāvatāra
BoCA, 8, 172.2 nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 255.1 yasya keśeṣu jīmūtā iti gītām anusmaran /
Divyāvadāna
Divyāv, 8, 159.0 tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam //
Kirātārjunīya
Kir, 1, 24.1 kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ /
Kir, 4, 38.2 vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ //
Kūrmapurāṇa
KūPur, 1, 15, 85.2 piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati //
KūPur, 2, 14, 33.2 gurudāreṣu kurvīta satāṃ dharmamanusmaran //
Laṅkāvatārasūtra
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
Liṅgapurāṇa
LiPur, 1, 26, 39.2 vyapohya bhasma cādāya devadevamanusmaran //
LiPur, 1, 30, 5.1 pūjayāmāsa puṇyātmā triyaṃbakamanusmaran /
LiPur, 1, 91, 41.1 nigṛhya manasā sarvaṃ śuklaṃ dhyānam anusmaret /
LiPur, 1, 98, 20.3 evam uktvā suraśreṣṭhān suraśreṣṭhamanusmaran //
LiPur, 2, 23, 28.2 candrasthānātsamutpannāṃ pūrṇadhārāmanusmaret //
Matsyapurāṇa
MPur, 47, 71.2 tānuvāca tataḥ kāvyaḥ pūrvaṃ vṛttamanusmaran //
MPur, 143, 19.3 vedaśāstramanusmṛtya yajñatattvamuvāca ha //
MPur, 156, 11.2 andhakasya suto dṛptaḥ piturvadhamanusmaran //
MPur, 167, 61.1 yalloke cānubhavasi tatsarvaṃ māmanusmara /
MPur, 171, 12.3 yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara //
Nāradasmṛti
NāSmṛ, 2, 19, 49.2 bhṛtyebhyo 'nusmaran dharmaṃ prājāpatyam iti sthitiḥ //
Nāṭyaśāstra
NāṭŚ, 1, 16.1 evaṃ saṃkalpya bhagavān sarvavedānanusmaran /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 33, 5.1 pūrvokto dhyeyo'rthaḥ satatam anusmartavyaḥ /
PABh zu PāśupSūtra, 5, 33, 6.0 ūṣmavadavasthitasya karmaṇaścyutihetoḥ kṣapaṇārthaṃ satatam anusmartavyaḥ //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Tantrākhyāyikā
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
Viṣṇupurāṇa
ViPur, 1, 20, 19.2 tvām anusmarataḥ sā me hṛdayānmāpasarpatu //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
Viṣṇusmṛti
ViSmṛ, 32, 15.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
Yājñavalkyasmṛti
YāSmṛ, 1, 81.1 yathākāmī bhaved vāpi strīṇāṃ varam anusmaran /
Śatakatraya
ŚTr, 3, 65.2 atītam ananusmarann api ca bhāvyasaṃkalpayannatarkitasamāgamānubhavāmi bhoga nāham //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 13.2 urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam //
BhāgPur, 1, 5, 36.2 gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca //
BhāgPur, 1, 15, 2.2 vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum //
BhāgPur, 2, 4, 11.3 hṛṣīkeśam anusmṛtya prativaktuṃ pracakrame //
BhāgPur, 3, 1, 23.2 pratyaṅgamukhyāṅkitamandirāṇi yaddarśanāt kṛṣṇam anusmaranti //
BhāgPur, 3, 2, 3.2 pṛṣṭo vārttāṃ pratibrūyād bhartuḥ pādāv anusmaran //
BhāgPur, 3, 30, 21.2 pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran //
BhāgPur, 4, 12, 32.2 anvasmaradagaṃ hitvā dīnāṃ yāsye triviṣṭapam //
BhāgPur, 11, 11, 22.2 gāyann anusmaran karma janma cābhinayan muhuḥ //
BhāgPur, 11, 14, 27.2 mām anusmarataś cittaṃ mayy eva pravilīyate //
Garuḍapurāṇa
GarPur, 1, 32, 30.1 daṃ stotraṃ japetpaścādvāsudevamanusmaran /
GarPur, 1, 95, 26.2 yathā kāmī bhavedvāpi strīṇāṃ balam anusmaran //
GarPur, 1, 145, 34.1 jaghāna bāhuvīryeṇa piturvadhamanusmaran /
Kathāsaritsāgara
KSS, 1, 6, 107.2 guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 40.2 na bādhyate naro nityaṃ vāsudevam anusmaran //
KAM, 1, 45.1 kṛṣṇe ratāḥ kṛṣṇam anusmarantaḥ tadbhāvitās tadgatamānasāś ca /
Narmamālā
KṣNarm, 1, 67.1 kācaro 'yaṃ hiraṇyākṣaḥ pūrvavairamanusmaran /
Rasārṇava
RArṇ, 4, 63.2 khallopari nyasitvā ca śivamūrtimanusmaret //
Skandapurāṇa
SkPur, 19, 16.1 tatra vairamanusmṛtya viśvāmitreṇa dhīmatā /
Tantrāloka
TĀ, 17, 79.2 kṛtvātmadehaprāṇāderviśvamantaranusmaret //
TĀ, 17, 88.2 kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran //
Haribhaktivilāsa
HBhVil, 2, 107.1 devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 35.1 aham adyaiva tat sarvam anusmṛtya bravīmi vaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 34.1 sa taṃ punaḥ punaḥ putramanusmaret /
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi //
SDhPS, 7, 16.1 abhū atītā bahu kalpakoṭyo anusmarāmi dvipadānamuttamam /
SDhPS, 9, 30.1 tasmiṃśca samaye bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ saddharmamanusmarati smātmanaśca pūrvapraṇidhānam //
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 33.2 kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam //
SkPur (Rkh), Revākhaṇḍa, 122, 20.1 na teṣāṃ preṣaṇaṃ nityaṃ teṣāṃ matamanusmaran /
SkPur (Rkh), Revākhaṇḍa, 133, 30.1 devatājñāmanusmṛtya rājāno ye 'pi tāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 119.1 gatvā sa narmadātīre nāma rudretyanusmaran /