Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra

Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
Chāndogyopaniṣad
ChU, 3, 19, 3.2 taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ /
ChU, 3, 19, 3.3 tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 8.1 taṃ ha kanīyān bhrātovācānūttiṣṭha bhagava udgātāram iti /
JUB, 3, 8, 8.2 taṃ hānūttasthau //
Jaiminīyabrāhmaṇa
JB, 1, 89, 26.0 sa ya etad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 338, 8.0 sa ha sa tṛṇebhyo 'nūttasthau //
JB, 2, 23, 1.0 tad āhuḥ kāṃ devatāṃ dīkṣamāṇā anuniṣīdanti kām anūttiṣṭhantīti //
JB, 2, 23, 2.0 sa brūyād agniṃ devatānāṃ dīkṣamāṇā anuniṣīdanty ādityam anūttiṣṭhantīti //
JB, 3, 122, 19.0 sā heyaṃ yuktaṃ grāmam anusariṣyanty anūttasthau //
Jaiminīyaśrautasūtra
JaimŚS, 11, 20.0 sa yad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet //
Kauṣītakibrāhmaṇa
KauṣB, 12, 6, 1.0 anūttheyaḥ pavamāno nā3 iti //
KauṣB, 12, 6, 2.0 nānūttheya ity āhuḥ //
KauṣB, 12, 6, 5.0 sa yo 'nūttiṣṭhati ṛcaṃ sa svādāyatanāc cyavayati //
KauṣB, 12, 6, 7.0 tasmād u nānūttiṣṭhet //
KauṣB, 12, 6, 10.0 yadi tu svayaṃ hotā syād anūttiṣṭhet //
Kāṭhakasaṃhitā
KS, 9, 15, 54.0 tān devās tato 'nūtthāya mādhyaṃdinena pavamānenābhyajayan //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 8, 32.0 tāṃs tata evānūtthāyājayan //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
Taittirīyasaṃhitā
TS, 6, 2, 5, 44.0 tasmād yad dīkṣitaḥ pravaset sa enam īśvaro 'nūtthāya hantoḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 7.0 anūtthāya tiṣṭhantam //
ĀpDhS, 1, 6, 31.0 na cainaṃ praty uttiṣṭhed anūttiṣṭhed vā //
ĀpDhS, 1, 6, 36.0 bhuktvā cāsya sakāśe nānūtthāyocchiṣṭaṃ prayacchet //
ĀpDhS, 1, 17, 3.0 bhuñjāneṣu vā yatrānūtthāyocchiṣṭaṃ prayacched ācāmed vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 10, 7.1 sa hotāram anūtthāya yathetam agrato vrajed yadi rājānaṃ praṇayet //
Arthaśāstra
ArthaŚ, 1, 19, 1.1 rājānam utthitam anūttiṣṭhante bhṛtyāḥ //